Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 52

 1 tad uktam atikāyasya balino bāhuśālinaḥ
  kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ
 2 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ
  avalipto na śaknoṣi kṛtyaṃ sarvatra veditum
 3 na hi rājā na jānīte kumbhakarṇa nayānayau
  tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi
 4 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit
  ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha
 5 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā
  anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ
 6 yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān
  anuboddhuṃ svabhāvena na hi lakṣaṇam asti te
 7 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam
  śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām
 8 niḥśreyasa phalāv eva dharmārthāv itarāv api
  adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam
 9 aihalaukikapāratryaṃ karma pumbhir niṣevyate
  karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ
 10 tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ
   śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate
11 ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā
   tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca
12 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ
   rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi
13 ye purā nirjitās tena janasthāne mahaujasaḥ
   rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi
14 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam
   sarpaṃ suptam ivābudhhyā prabodhayitum icchasi
15 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam
   kas taṃ mṛtyum ivāsahyam āsādayitum arhati
16 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane
   ekasya gamanaṃ tatra na hi me rocate tava
17 hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā
   niścitaṃ jīvitatyāge vaśam ānetum icchati
18 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama
   katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ
19 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ
   uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam
20 labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi
   yadecchasi tadā sītā vaśagā te bhaviṣyati
21 dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ
   rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu
22 ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ
   pañcarāmavadhāyaite niryāntīty avaghoṣaya
23 tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ
   jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ
24 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ
   tataḥ samabhipatsyāmo manasā yat samīkṣitum
25 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ
   vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ
26 bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ
   tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya
27 tato 'vaghoṣaya pure gajaskandhena pārthiva
   hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ
28 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama
   bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya
29 tato mālyāni vāsāṃsi vīrāṇām anulepanam
   peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba
30 tato 'smin bahulībhūte kaulīne sarvato gate
   praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya
   dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya
31 anayopadhayā rājan bhayaśokānubandhayā
   akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati
32 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā
   nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate
33 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā
   tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati
34 etat sunītaṃ mama darśanena; rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ
   ihaiva te setsyati motsuko bhūr; mahān ayuddhena sukhasya lābhaḥ
35 anaṣṭasainyo hy anavāptasaṃśayo; ripūn ayuddhena jayañ janādhipa
   yaśaś ca puṇyaṃ ca mahan mahīpate; śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute
 1 तद उक्तम अतिकायस्य बलिनॊ बाहुशालिनः
  कुम्भकर्णस्य वचनं शरुत्वॊवाच महॊदरः
 2 कुम्भकर्णकुले जातॊ धृष्टः पराकृतदर्शनः
  अवलिप्तॊ न शक्नॊषि कृत्यं सर्वत्र वेदितुम
 3 न हि राजा न जानीते कुम्भकर्ण नयानयौ
  तवं तु कैशॊरकाद धृष्टः केवलं वक्तुम इच्छसि
 4 सथानं वृद्धिं च हानिं च देशकालविभागवित
  आत्मनश च परेषां च बुध्यते राक्षसर्षभ
 5 यत तु शक्यं बलवता कर्तुं पराकृतबुद्धिना
  अनुपासितवृद्धेन कः कुर्यात तादृशं बुधः
 6 यांस तु धर्मार्थकामांस तवं बरवीषि पृथग आश्रयान
  अनुबॊद्धुं सवभावेन न हि लक्षणम अस्ति ते
 7 कर्म चैव हि सर्वेषां कारणानां परयॊजनम
  शरेयः पापीयसां चात्र फलं भवति कर्मणाम
 8 निःश्रेयस फलाव एव धर्मार्थाव इतराव अपि
  अधर्मानर्थयॊः पराप्तिः फलं च परत्यवायिकम
 9 ऐहलौकिकपारत्र्यं कर्म पुम्भिर निषेव्यते
  कर्माण्य अपि तु कल्प्यानि लभते कामम आस्थितः
 10 तत्र कॢप्तम इदं राज्ञा हृदि कार्यं मतं च नः
   शत्रौ हि साहसं यत सयात किम इवात्रापनीयते
11 एकस्यैवाभियाने तु हेतुर यः परकृतस तवया
   तत्राप्य अनुपपन्नं ते वक्ष्यामि यद असाधु च
12 येन पूर्वं जनस्थाने बहवॊ ऽतिबला हताः
   राक्षसा राघवं तं तवं कथम एकॊ जयिष्यसि
13 ये पुरा निर्जितास तेन जनस्थाने महौजसः
   राक्षसांस तान पुरे सर्वान भीतान अद्यापि पश्यसि
14 तं सिंहम इव संक्रुद्धं रामं दशरथात्मजम
   सर्पं सुप्तम इवाबुध्ह्या परबॊधयितुम इच्छसि
15 जवलन्तं तेजसा नित्यं करॊधेन च दुरासदम
   कस तं मृत्युम इवासह्यम आसादयितुम अर्हति
16 संशयस्थम इदं सर्वं शत्रॊः परतिसमासने
   एकस्य गमनं तत्र न हि मे रॊचते तव
17 हीनार्थस तु समृद्धार्थं कॊ रिपुं पराकृतॊ यथा
   निश्चितं जीवितत्यागे वशम आनेतुम इच्छति
18 यस्य नास्ति मनुष्येषु सदृशॊ राक्षसॊत्तम
   कथम आशंससे यॊद्धुं तुल्येनेन्द्रविवस्वतॊः
19 एवम उक्त्वा तु संरब्धं कुम्भकर्णं महॊदरः
   उवाच रक्षसां मध्ये रावणॊ लॊकरावणम
20 लब्ध्वा पुनस तां वैदेहीं किमर्थं तवं परजल्पसि
   यदेच्छसि तदा सीता वशगा ते भविष्यति
21 दृष्टः कश चिद उपायॊ मे सीतॊपस्थानकारकः
   रुचितश चेत सवया बुद्ध्या राक्षसेश्वर तं शृणु
22 अहं दविजिह्वः संह्रादी कुम्भकर्णॊ वितर्दनः
   पञ्चरामवधायैते निर्यान्तीत्य अवघॊषय
23 ततॊ गत्वा वयं युद्धं दास्यामस तस्य यत्नतः
   जेष्यामॊ यदि ते शत्रून नॊपायैः कृत्यम अस्ति नः
24 अथ जीवति नः शत्रुर वयं च कृतसंयुगाः
   ततः समभिपत्स्यामॊ मनसा यत समीक्षितुम
25 वयं युद्धाद इहैष्यामॊ रुधिरेण समुक्षिताः
   विदार्य सवतनुं बाणै रामनामाङ्कितैः शितैः
26 भक्षितॊ राघवॊ ऽसमाभिर लक्ष्मणश चेति वादिनः
   तव पादौ गरहीष्यामस तवं नः काम परपूरय
27 ततॊ ऽवघॊषय पुरे गजस्कन्धेन पार्थिव
   हतॊ रामः सह भरात्रा ससैन्य इति सर्वतः
28 परीतॊ नाम ततॊ भूत्वा भृत्यानां तवम अरिंदम
   भॊगांश च परिवारांश च कामांश च वसुदापय
29 ततॊ माल्यानि वासांसि वीराणाम अनुलेपनम
   पेयं च बहु यॊधेभ्यः सवयं च मुदितः पिब
30 ततॊ ऽसमिन बहुलीभूते कौलीने सर्वतॊ गते
   परविश्याश्वास्य चापि तवं सीतां रहसि सान्त्वय
   धनधान्यैश च कामैश च रत्नैश चैनां परलॊभय
31 अनयॊपधया राजन भयशॊकानुबन्धया
   अकामा तवद्वशं सीता नष्टनाथा गमिष्यति
32 रञ्जनीयं हि भर्तारं विनष्टम अवगम्य सा
   नैराश्यात सत्रीलघुत्वाच च तवद्वशं परतिपत्स्यते
33 सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता
   तवय्य अधीनः सुखं जञात्वा सर्वथॊपगमिष्यति
34 एतत सुनीतं मम दर्शनेन; रामं हि दृष्ट्वैव भवेद अनर्थः
   इहैव ते सेत्स्यति मॊत्सुकॊ भूर; महान अयुद्धेन सुखस्य लाभः
35 अनष्टसैन्यॊ हय अनवाप्तसंशयॊ; रिपून अयुद्धेन जयञ जनाधिप
   यशश च पुण्यं च महन महीपते; शरियं च कीर्तिं च चिरं समश्नुते


Next: Chapter 53