Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 51

 1 tasya rākṣasarājasya niśamya paridevitam
  kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca
 2 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye
  hiteṣv anabhiyuktena so 'yam āsāditas tvayā
 3 śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ
  nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ
 4 prathamaṃ vai mahārāja kṛtyam etad acintitam
  kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ
 5 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ
  pūrvaṃ cottarakāryāṇi na sa veda nayānayau
 6 deśakālavihīnāni karmāṇi viparītavat
  kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva
 7 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati
  sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi
 8 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati
  budhyate sacivān buddhyā suhṛdaś cānupaśyati
 9 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate
  bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ
 10 triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate
   rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam
11 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam
   yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau
12 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha
   niṣevetātmavāṁl loke na sa vyasanam āpnuyāt
13 hitānubandham ālokya kāryākāryam ihātmanaḥ
   rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati
14 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ
   prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ
15 aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ
   arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām
16 ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ
   avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ
17 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ
   viparītāni kṛtyāni kārayantīha mantriṇaḥ
18 tān bhartā mitrasaṃkāśān amitrān mantranirṇaye
   vyavahāreṇa jānīyāt sacivān upasaṃhitān
19 capalasyeha kṛtyāni sahasānupradhāvataḥ
   chidram anye prapadyante krauñcasya kham iva dvijāḥ
20 yo hi śatrum avajñāya nātmānam abhirakṣati
   avāpnoti hi so 'narthān sthānāc ca vyavaropyate
21 tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam
   bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha
22 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati
   kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām
23 vibhramāc cittamohād vā balavīryāśrayeṇa vā
   nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ
24 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām
   mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru
25 yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi
   yadi vā kāryam etat te hṛdi kāryatamaṃ matam
26 sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate
   sa bandhur yo 'panīteṣu sāhāyyāyopakalpate
27 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam
   ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha
28 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam
   kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan
29 alaṃ rākṣasarājendra saṃtāpam upapadya te
   roṣaṃ ca saṃparityajya svastho bhavitum arhasi
30 naitan manasi kartavvyaṃ mayi jīvati pārthiva
   tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase
31 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava
   bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva
32 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā
   śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe
33 adya paśya mahābāho mayā samaramūrdhani
   hate rāme saha bhrātrā dravantīṃ harivāhinīm
34 adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ
   sukhībhava mahābāho sītā bhavatu duḥkhitā
35 adya rāmasya paśyantu nidhanaṃ sumahat priyam
   laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ
36 adya śokaparītānāṃ svabandhuvadhakāraṇāt
   śatror yudhi vināśena karomy asrapramārjanam
37 adya parvatasaṃkāśaṃ sasūryam iva toyadam
   vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram
38 na paraḥ preṣaṇīyas te yuddhāyātula vikrama
   aham utsādayiṣyāmi śatrūṃs tava mahābala
39 yadi śakro yadi yamo yadi pāvakamārutau
   tān ahaṃ yodhayiṣyāmi kubera varuṇāv api
40 girimātraśarīrasya śitaśūladharasya me
   nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ
41 atha vā tyaktaśastrasya mṛdgatas tarasā ripūn
   na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ
42 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ
   hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam
43 yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati
   tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te
44 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati
   so 'haṃ śatruvināśāya tava niryātum udyataḥ
45 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge
   rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam
   asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ
46 vadhena te dāśaratheḥ sukhāvahaṃ; sukhaṃ samāhartum ahaṃ vrajāmi
   nihatya rāmaṃ sahalakṣmaṇena; khādāmi sarvān hariyūthamukhyān
47 ramasva kāmaṃ piba cāgryavāruṇīṃ; kuruṣva kṛtyāni vinīyatāṃ jvaraḥ
   mayādya rāme gamite yamakṣayaṃ; cirāya sītā vaśagā bhaviṣyati
 1 तस्य राक्षसराजस्य निशम्य परिदेवितम
  कुम्भकर्णॊ बभाषे ऽथ वचनं परजहास च
 2 दृष्टॊ दॊषॊ हि यॊ ऽसमाभिः पुरा मन्त्रविनिर्णये
  हितेष्व अनभियुक्तेन सॊ ऽयम आसादितस तवया
 3 शीघ्रं खल्व अभ्युपेतं तवां फलं पापस्य कर्मणः
  निरयेष्व एव पतनं यथा दुष्कृतकर्मणः
 4 परथमं वै महाराज कृत्यम एतद अचिन्तितम
  केवलं वीर्यदर्पेण नानुबन्धॊ विचारितः
 5 यः पश्चात पूर्वकार्याणि कुर्याद ऐश्वर्यम आस्थितः
  पूर्वं चॊत्तरकार्याणि न स वेद नयानयौ
 6 देशकालविहीनानि कर्माणि विपरीतवत
  करियमाणानि दुष्यन्ति हवींष्य अप्रयतेष्व इव
 7 तरयाणां पञ्चधा यॊगं कर्मणां यः परपश्यति
  सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि
 8 यथागमं च यॊ राजा समयं विचिकीर्षति
  बुध्यते सचिवान बुद्ध्या सुहृदश चानुपश्यति
 9 धर्मम अर्थं च कामं च सर्वान वा रक्षसां पते
  भजते पुरुषः काले तरीणि दवन्द्वानि वा पुनः
 10 तरिषु चैतेषु यच छरेष्ठं शरुत्वा तन नावबुध्यते
   राजा वा राजमात्रॊ वा वयर्थं तस्य बहुश्रुतम
11 उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम
   यॊगं च रक्षसां शरेष्ठ ताव उभौ च नयानयौ
12 काले धर्मार्थकामान यः संमन्त्र्य सचिवैः सह
   निषेवेतात्मवाँल लॊके न स वयसनम आप्नुयात
13 हितानुबन्धम आलॊक्य कार्याकार्यम इहात्मनः
   राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति
14 अनभिज्ञाय शास्त्रार्थान पुरुषाः पशुबुद्धयः
   परागल्भ्याद वक्तुम इच्छन्ति मन्त्रेष्व अभ्यन्तरीकृताः
15 अशास्त्रविदुषां तेषां न कार्यम अहितं वचः
   अर्थशास्त्रानभिज्ञानां विपुलां शरियम इच्छताम
16 अहितं च हिताकारं धार्ष्ट्याज जल्पन्ति ये नराः
   अवेक्ष्य मन्त्रबाह्यास ते कर्तव्याः कृत्यदूषणाः
17 विनाशयन्तॊ भर्तारं सहिताः शत्रुभिर बुधैः
   विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः
18 तान भर्ता मित्रसंकाशान अमित्रान मन्त्रनिर्णये
   वयवहारेण जानीयात सचिवान उपसंहितान
19 चपलस्येह कृत्यानि सहसानुप्रधावतः
   छिद्रम अन्ये परपद्यन्ते करौञ्चस्य खम इव दविजाः
20 यॊ हि शत्रुम अवज्ञाय नात्मानम अभिरक्षति
   अवाप्नॊति हि सॊ ऽनर्थान सथानाच च वयवरॊप्यते
21 तत तु शरुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम
   भरुकुटिं चैव संचक्रे करुद्धश चैनम उवाच ह
22 मान्यॊ गुरुर इवाचार्यः किं मां तवम अनुशासति
   किम एवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम
23 विभ्रमाच चित्तमॊहाद वा बलवीर्याश्रयेण वा
   नाभिपन्नम इदानीं यद वयर्थास तस्य पुनः कृथाः
24 अस्मिन काले तु यद युक्तं तद इदानीं विधीयताम
   ममापनयजं दॊषं विक्रमेण समीकुरु
25 यदि खल्व अस्ति मे सनेहॊ भरातृत्वं वावगच्छसि
   यदि वा कार्यम एतत ते हृदि कार्यतमं मतम
26 स सुहृद्यॊ विपन्नार्थं दीनम अभ्यवपद्यते
   स बन्धुर यॊ ऽपनीतेषु साहाय्यायॊपकल्पते
27 तम अथैवं बरुवाणं तु वचनं धीरदारुणम
   रुष्टॊ ऽयम इति विज्ञाय शनैः शलक्ष्णम उवाच ह
28 अतीव हि समालक्ष्य भरातरं कषुभितेन्द्रियम
   कुम्भकर्णः शनैर वाक्यं बभाषे परिसान्त्वयन
29 अलं राक्षसराजेन्द्र संतापम उपपद्य ते
   रॊषं च संपरित्यज्य सवस्थॊ भवितुम अर्हसि
30 नैतन मनसि कर्तव्व्यं मयि जीवति पार्थिव
   तम अहं नाशयिष्यामि यत्कृते परितप्यसे
31 अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव
   बन्धुभावाद अभिहितं भरातृस्नेहाच च पार्थिव
32 सदृशं यत तु काले ऽसमिन कर्तुं सनिग्धेन बन्धुना
   शत्रूणां कदनं पश्य करियमाणं मया रणे
33 अद्य पश्य महाबाहॊ मया समरमूर्धनि
   हते रामे सह भरात्रा दरवन्तीं हरिवाहिनीम
34 अद्य रामस्य तद दृष्ट्वा मयानीतं रणाच छिरः
   सुखीभव महाबाहॊ सीता भवतु दुःखिता
35 अद्य रामस्य पश्यन्तु निधनं सुमहत परियम
   लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः
36 अद्य शॊकपरीतानां सवबन्धुवधकारणात
   शत्रॊर युधि विनाशेन करॊम्य अस्रप्रमार्जनम
37 अद्य पर्वतसंकाशं ससूर्यम इव तॊयदम
   विकीर्णं पश्य समरे सुग्रीवं पलवगेश्वरम
38 न परः परेषणीयस ते युद्धायातुल विक्रम
   अहम उत्सादयिष्यामि शत्रूंस तव महाबल
39 यदि शक्रॊ यदि यमॊ यदि पावकमारुतौ
   तान अहं यॊधयिष्यामि कुबेर वरुणाव अपि
40 गिरिमात्रशरीरस्य शितशूलधरस्य मे
   नर्दतस तीक्ष्णदंष्ट्रस्य बिभीयाच च पुरंदरः
41 अथ वा तयक्तशस्त्रस्य मृद्गतस तरसा रिपून
   न मे परतिमुखे कश चिच छक्तः सथातुं जिजीविषुः
42 नैव शक्त्या न गदया नासिना न शितैः शरैः
   हस्ताभ्याम एव संरब्धॊ हनिष्याम्य अपि वज्रिणम
43 यदि मे मुष्टिवेगं स राघवॊ ऽदय सहिष्यति
   ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते
44 चिन्तया बाध्यसे राजन किमर्थं मयि तिष्ठति
   सॊ ऽहं शत्रुविनाशाय तव निर्यातुम उद्यतः
45 मुञ्च रामाद भयं राजन हनिष्यामीह संयुगे
   राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम
   असाधारणम इच्छामि तव दातुं महद यशः
46 वधेन ते दाशरथेः सुखावहं; सुखं समाहर्तुम अहं वरजामि
   निहत्य रामं सहलक्ष्मणेन; खादामि सर्वान हरियूथमुख्यान
47 रमस्व कामं पिब चाग्र्यवारुणीं; कुरुष्व कृत्यानि विनीयतां जवरः
   मयाद्य रामे गमिते यमक्षयं; चिराय सीता वशगा भविष्यति


Next: Chapter 52