Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 53

 1 sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram
  abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ
 2 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ
  rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava
 3 garjanti na vṛthā śūra nirjalā iva toyadāḥ
  paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā
 4 na marṣayati cātmānaṃ saṃbhāvayati nātmanā
  adarśayitvā śūrās tu karma kurvanti duṣkaram
 5 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām
  śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara
 6 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ
  rājānam anugacchadbhiḥ kṛtyam etad vināśitam
 7 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam
  rājānam imam āsādya suhṛccihnam amitrakam
 8 eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye
  durnayaṃ bhavatām adya samīkartuṃ mahāhave
 9 evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ
  pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ
 10 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ
   na hi rocayate tāta yuddhaṃ yuddhaviśārada
11 kaś cin me tvatsamo nāsti sauhṛdena balena ca
   gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca
12 ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ
   sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam
13 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam
   devadānavagandharvayakṣakiṃnarasūdanam
14 raktamālya mahādāma svataś codgatapāvakam
   ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam
   kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt
15 gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat
   adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān
16 kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt
   sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ
17 vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ
   ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam
18 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja
   rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya
19 athāsanāt samutpatya srajaṃ maṇikṛtāntarām
   ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ
20 aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca
   hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ
21 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ
   śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale
22 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ
   kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau
23 śroṇīsūtreṇa mahatā mecakena virājitaḥ
   amṛtotpādane naddho bhujaṃgeneva mandaraḥ
24 sa kāñcanaṃ bhārasahaṃ nivātaṃ; vidyutprabhaṃ dīptam ivātmabhāsā
   ābadhyamānaḥ kavacaṃ rarāja; saṃdhyābhrasaṃvīta ivādrirājaḥ
25 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ
   trivikramakṛtotsāho nārāyaṇa ivābabhau
26 bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam
   praṇamya śirasā tasmai saṃpratasthe mahābaliḥ
   tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ
27 śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ
   taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ
   anujagmur mahātmānaṃ rathino rathināṃ varam
28 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ
   anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam
29 sa puṣpavarṇair avakīryamāṇo; dhṛtātapatraḥ śitaśūlapāṇiḥ
   madotkaṭaḥ śoṇitagandhamatto; viniryayau dānavadevaśatruḥ
30 padātayaś a bahavo mahānādā mahābalāḥ
   anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ
31 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ
   śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān
32 bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān
   tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān
33 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam
   niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ
34 dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ
   raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ
35 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān
   kumbhakarṇo mahāvaktraḥ prahasann idam abravīt
36 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ
   nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ
37 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ
   jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam
38 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ
   hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge
39 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ
   nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam
40 tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ
   babhūvur ghorarūpāṇi nimittāni samantataḥ
41 ulkāśaniyutā meghā vineduś ca sudāruṇāḥ
   sasāgaravanā caiva vasudhā samakampata
42 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ
   maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ
43 niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ
   prāsphuran nayanaṃ cāsya savyo bāhur akampata
44 niṣpapāta tadā coklā jvalantī bhīmanisvanā
   ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ
45 acintayan mahotpātān utthitāṁl lomaharṣaṇān
   niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ
46 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ
   dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam
47 te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam
   vāyununnā iva ghanā yayuḥ sarvā diśas tadā
48 tad vānarānīkam atipracaṇḍaṃ; diśo dravad bhinnam ivābhrajālam
   sa kumbhakarṇaḥ samavekṣya harṣān; nanāda bhūyo ghanavad ghanābhaḥ
49 te tasya ghoraṃ ninadaṃ niśamya; yathā ninādaṃ divi vāridasya
   petur dharaṇyāṃ bahavaḥ plavaṃgā; nikṛttamūlā iva sālavṛkṣāḥ
50 vipulaparighavān sa kumbhakarṇo; ripunidhanāya viniḥsṛto mahātmā
   kapi gaṇabhayam ādadat subhīmaṃ; prabhur iva kiṃkaradaṇḍavān yugānte
 1 स तथॊक्तस तु निर्भर्त्स्य कुम्भकर्णॊ महॊदरम
  अब्रवीद राक्षसश्रेष्ठं भरातरं रावणं ततः
 2 सॊ ऽहं तव भयं घॊरं वधात तस्य दुरात्मनः
  रामस्याद्य परमार्जामि निर्वैरस तवं सुखीभव
 3 गर्जन्ति न वृथा शूर निर्जला इव तॊयदाः
  पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा
 4 न मर्षयति चात्मानं संभावयति नात्मना
  अदर्शयित्वा शूरास तु कर्म कुर्वन्ति दुष्करम
 5 विक्लवानाम अबुद्धीनां राज्ञां पण्डितमानिनाम
  शृण्वताम आदित इदं तवद्विधानां महॊदर
 6 युद्धे कापुरुषैर नित्यं भवद्भिः परियवादिभिः
  राजानम अनुगच्छद्भिः कृत्यम एतद विनाशितम
 7 राजशेषा कृता लङ्का कषीणः कॊशॊ बलं हतम
  राजानम इमम आसाद्य सुहृच्चिह्नम अमित्रकम
 8 एष निर्याम्य अहं युद्धम उद्यतः शत्रुनिर्जये
  दुर्नयं भवताम अद्य समीकर्तुं महाहवे
 9 एवम उक्तवतॊ वाक्यं कुम्भकर्णस्य धीमतः
  परत्युवाच ततॊ वाक्यं परहसन राक्षसाधिपः
 10 महॊदरॊ ऽयं रामात तु परित्रस्तॊ न संशयः
   न हि रॊचयते तात युद्धं युद्धविशारद
11 कश चिन मे तवत्समॊ नास्ति सौहृदेन बलेन च
   गच्छ शत्रुवधाय तवं कुम्भकर्णजयाय च
12 आददे निशितं शूलं वेगाच छत्रुनिबर्हणः
   सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम
13 इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम
   देवदानवगन्धर्वयक्षकिंनरसूदनम
14 रक्तमाल्य महादाम सवतश चॊद्गतपावकम
   आदाय निशितं शूलं शत्रुशॊणितरञ्जितम
   कुम्भकर्णॊ महातेजा रावणं वाक्यम अब्रवीत
15 गमिष्याम्य अहम एकाकी तिष्ठत्व इह बलं महत
   अद्य तान कषुधितः करुद्धॊ भक्षयिष्यामि वानरान
16 कुम्भकर्णवचः शरुत्वा रावणॊ वाक्यम अब्रवीत
   सैन्यैः परिवृतॊ गच्छ शूलमुद्गलपाणिभिः
17 वानरा हि महात्मानः शीघ्राश च वयवसायिनः
   एकाकिनं परमत्तं वा नयेयुर दशनैः कषयम
18 तस्मात परमदुर्धर्षैः सैन्यैः परिवृतॊ वरज
   रक्षसाम अहितं सर्वं शत्रुपक्षं निसूदय
19 अथासनात समुत्पत्य सरजं मणिकृतान्तराम
   आबबन्ध महातेजाः कुम्भकर्णस्य रावणः
20 अङ्गदान अङ्गुलीवेष्टान वराण्य आभरणानि च
   हारं च शशिसंकाशम आबबन्ध महात्मनः
21 दिव्यानि च सुगन्धीनि माल्यदामानि रावणः
   शरॊत्रे चासज्जयाम आस शरीमती चास्य कुण्डले
22 काञ्चनाङ्गदकेयूरॊ निष्काभरणभूषितः
   कुम्भकर्णॊ बृहत्कर्णः सुहुतॊ ऽगनिर इवाबभौ
23 शरॊणीसूत्रेण महता मेचकेन विराजितः
   अमृतॊत्पादने नद्धॊ भुजंगेनेव मन्दरः
24 स काञ्चनं भारसहं निवातं; विद्युत्प्रभं दीप्तम इवात्मभासा
   आबध्यमानः कवचं रराज; संध्याभ्रसंवीत इवाद्रिराजः
25 सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः
   तरिविक्रमकृतॊत्साहॊ नारायण इवाबभौ
26 भरातरं संपरिष्वज्य कृत्वा चापि परदक्षिणम
   परणम्य शिरसा तस्मै संप्रतस्थे महाबलिः
   तम आशीर्भिः परशस्ताभिः परेषयाम आस रावणः
27 शङ्खदुन्दुभिनिर्घॊषैः सैन्यैश चापि वरायुधैः
   तं गजैश च तुरंगैश च सयन्दनैश चाम्बुदस्वनैः
   अनुजग्मुर महात्मानं रथिनॊ रथिनां वरम
28 सर्पैर उष्ट्रैः खरैर अश्वैः सिंहद्विपमृगद्विजैः
   अनुजग्मुश च तं घॊरं कुम्भकर्णं महाबलम
29 स पुष्पवर्णैर अवकीर्यमाणॊ; धृतातपत्रः शितशूलपाणिः
   मदॊत्कटः शॊणितगन्धमत्तॊ; विनिर्ययौ दानवदेवशत्रुः
30 पदातयश अ बहवॊ महानादा महाबलाः
   अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः
31 रक्ताक्षाः सुमहाकाया नीलाञ्जनचयॊपमाः
   शूरान उद्यम्य खड्गांश च निशितांश च परश्वधान
32 बहुव्यामांश च विपुलान कषेपणीयान दुरासदान
   तालस्कन्धांश च विपुलान कषेपणीयान दुरासदान
33 अथान्यद वपुर आदाय दारुणं लॊमहर्षणम
   निष्पपात महातेजाः कुम्भकर्णॊ महाबलः
34 धनुःशतपरीणाहः स षट्शतसमुच्छितः
   रौद्रः शकटचक्राक्षॊ महापर्वतसंनिभः
35 संनिपत्य च रक्षांसि दग्धशैलॊपमॊ महान
   कुम्भकर्णॊ महावक्त्रः परहसन्न इदम अब्रवीत
36 अद्य वानरमुख्यानां तानि यूथानि भागशः
   निर्दहिष्यामि संक्रुद्धः शलभान इव पावकः
37 नापराध्यन्ति मे कामं वानरा वनचारिणः
   जातिर अस्मद्विधानां सा पुरॊद्यानविभूषणम
38 पुररॊधस्य मूलं तु राघवः सहलक्ष्मणः
   हते तस्मिन हतं सर्वं तं वधिष्यामि संयुगे
39 एवं तस्य बरुवाणस्य कुम्भकर्णस्य राक्षसाः
   नादं चक्रुर महाघॊरं कम्पयन्त इवार्णवम
40 तस्य निष्पततस तूर्णं कुम्भकर्णस्य धीमतः
   बभूवुर घॊररूपाणि निमित्तानि समन्ततः
41 उल्काशनियुता मेघा विनेदुश च सुदारुणाः
   ससागरवना चैव वसुधा समकम्पत
42 घॊररूपाः शिवा नेदुः सज्वालकवलैर मुखैः
   मण्डलान्य अपसव्यानि बबन्धुश च विहंगमाः
43 निष्पपात च गृध्रे ऽसय शूले वै पथि गच्छतः
   परास्फुरन नयनं चास्य सव्यॊ बाहुर अकम्पत
44 निष्पपात तदा चॊक्ला जवलन्ती भीमनिस्वना
   आदित्यॊ निष्प्रभश चासीन न परवाति सुखॊ ऽनिलः
45 अचिन्तयन महॊत्पातान उत्थिताँल लॊमहर्षणान
   निर्ययौ कुम्भकर्णस तु कृतान्तबलचॊदितः
46 स लङ्घयित्वा पराकारं पद्भ्यां पर्वतसंनिभः
   ददर्शाभ्रघनप्रख्यं वानरानीकम अद्भुतम
47 ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतॊपमम
   वायुनुन्ना इव घना ययुः सर्वा दिशस तदा
48 तद वानरानीकम अतिप्रचण्डं; दिशॊ दरवद भिन्नम इवाभ्रजालम
   स कुम्भकर्णः समवेक्ष्य हर्षान; ननाद भूयॊ घनवद घनाभः
49 ते तस्य घॊरं निनदं निशम्य; यथा निनादं दिवि वारिदस्य
   पेतुर धरण्यां बहवः पलवंगा; निकृत्तमूला इव सालवृक्षाः
50 विपुलपरिघवान स कुम्भकर्णॊ; रिपुनिधनाय विनिःसृतॊ महात्मा
   कपि गणभयम आददत सुभीमं; परभुर इव किंकरदण्डवान युगान्ते


Next: Chapter 54