Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 50

 1 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ
  rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ
 2 rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ
  gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau
 3 sa hemajālavitataṃ bhānubhāsvaradarśanam
  dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam
 4 sa tat tadā sūrya ivābhrajālaṃ; praviśya rakṣo'dhipater niveśanam
  dadarśa dūre 'grajam āsanasthaṃ; svayambhuvaṃ śakra ivāsanastham
 5 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca
  dadarśodvignam āsīnaṃ vimāne puṣpake gurum
 6 atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam
  tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat
 7 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ
  bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt
  utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje
 8 sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ
  kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam
 9 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ
  saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt
 10 kimartham aham ādṛtya tvayā rājan prabodhitaḥ
   śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati
11 bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam
   īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt
12 adya te sumahān kālaḥ śayānasya mahābala
   sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam
13 eṣa dāśarathī rāmaḥ sugrīvasahito balī
   samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati
14 hanta paśyasva laṅkāyā vanāny upavanāni ca
   setunā sukham āgamya vānaraikārṇavaṃ kṛtam
15 ye rākṣasā mukhyatamā hatās te vānarair yudhi
   vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana
16 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām
   trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām
17 bhrātur arthe mahābāho kuru karma suduṣkaram
   mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa
   tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me
18 devāsuravimardeṣu bahuśo rākṣasarṣabha
   tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi
   na hi te sarvabhūteṣu dṛśyate sadṛśo balī
19 kuruṣva me priyahitam etad uttamaṃ; yathāpriyaṃ priyaraṇabāndhavapriya
   svatejasā vidhama sapatnavāhinīṃ; śaradghanaṃ pavana ivodyato mahān
 1 स तु राक्षसशार्दूलॊ निद्रामदसमाकुलः
  राजमार्गं शरिया जुष्टं ययौ विपुलविक्रमः
 2 राक्षसानां सहस्रैश च वृतः परमदुर्जयः
  गृहेभ्यः पुष्पवर्षेण कार्यमाणस तदा ययौ
 3 स हेमजालविततं भानुभास्वरदर्शनम
  ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम
 4 स तत तदा सूर्य इवाभ्रजालं; परविश्य रक्षॊऽधिपतेर निवेशनम
  ददर्श दूरे ऽगरजम आसनस्थं; सवयम्भुवं शक्र इवासनस्थम
 5 सॊ ऽभिगम्य गृहं भरातुः कक्ष्याम अभिविगाह्य च
  ददर्शॊद्विग्नम आसीनं विमाने पुष्पके गुरुम
 6 अथ दृष्ट्वा दशग्रीवः कुम्भकर्णम उपस्थितम
  तूर्णम उत्थाय संहृष्टः संनिकर्षम उपानयत
 7 अथासीनस्य पर्यङ्के कुम्भकर्णॊ महाबलः
  भरातुर ववन्दे चरणां किं कृत्यम इति चाब्रवीत
  उत्पत्य चैनं मुदितॊ रावणः परिषस्वजे
 8 स भरात्रा संपरिष्वक्तॊ यथावच चाभिनन्दितः
  कुम्भकर्णः शुभं दिव्यं परतिपेदे वरासनम
 9 स तदासनम आश्रित्य कुम्भकर्णॊ महाबलः
  संरक्तनयनः कॊपाद रावणं वाक्यम अब्रवीत
 10 किमर्थम अहम आदृत्य तवया राजन परबॊधितः
   शंस कस्माद भयं ते ऽसति कॊ ऽदय परेतॊ भविष्यति
11 भरातरं रावणः करुद्धं कुम्भकर्णम अवस्थितम
   ईषत तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यम अब्रवीत
12 अद्य ते सुमहान कालः शयानस्य महाबल
   सुखितस तवं न जानीषे मम रामकृतं भयम
13 एष दाशरथी रामः सुग्रीवसहितॊ बली
   समुद्रं सबलस तीर्त्वा मूलं नः परिकृन्तति
14 हन्त पश्यस्व लङ्काया वनान्य उपवनानि च
   सेतुना सुखम आगम्य वानरैकार्णवं कृतम
15 ये राक्षसा मुख्यतमा हतास ते वानरैर युधि
   वानराणां कषयं युद्धे न पश्यामि कदा चन
16 सर्वक्षपितकॊशं च स तवम अभ्यवपद्य माम
   तरायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम
17 भरातुर अर्थे महाबाहॊ कुरु कर्म सुदुष्करम
   मयैवं नॊक्तपूर्वॊ हि कश चिद भरातः परंतप
   तवय्य अस्ति मम च सनेहः परा संभावना च मे
18 देवासुरविमर्देषु बहुशॊ राक्षसर्षभ
   तवया देवाः परतिव्यूह्य निर्जिताश चासुरा युधि
   न हि ते सर्वभूतेषु दृश्यते सदृशॊ बली
19 कुरुष्व मे परियहितम एतद उत्तमं; यथाप्रियं परियरणबान्धवप्रिय
   सवतेजसा विधम सपत्नवाहिनीं; शरद्घनं पवन इवॊद्यतॊ महान


Next: Chapter 51