Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 42

 1 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām
  kṛtvā vasumatīṃ rāma saṃvatsaram upāsata
 2 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ
  umāpatiḥ paśupatī rājānam idam abravīt
 3 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam
  śirasā dhārayiṣyāmi śailarājasutām aham
 4 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā
  tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham
  ākāśād apatad rāma śive śivaśirasy uta
 5 naiva sā nirgamaṃ lekhe jaṭāmaṇḍalamohitā
  tatraivābabhramad devī saṃvatsaragaṇān bahūn
 6 anena toṣitaś cāsīd atyarthaṃ raghunandana
  visasarja tato gaṅgāṃ haro bindusaraḥ prati
 7 gaganāc chaṃkaraśiras tato dharaṇim āgatā
  vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam
 8 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā
  vyalokayanta te tatra gaganād gāṃ gatāṃ tadā
 9 vimānair nagarākārair hayair gajavarais tathā
  pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ
 10 tad adbhutatamaṃ loke gaṅgā patanam uttamam
   didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ
11 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā
   śatādityam ivābhāti gaganaṃ gatatoyadam
12 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ
   vidyudbhir iva vikṣiptair ākāśam abhavat tadā
13 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā
   śāradābhrair ivākrītṇaṃ gaganaṃ haṃsasaṃplavaiḥ
14 kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam
   vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ
15 salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ
   muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ
16 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ
   vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam
17 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ
   bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ
18 śāpāt prapatitā ye ca gaganād vasudhātalam
   kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ
19 dhūpapāpāḥ punas tena toyenātha subhāsvatā
   punar ākāśam āviśya svāṁl lokān pratipedire
20 mumude mudito lokas tena toyena bhāsvatā
   kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ
21 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ
   prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt
22 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ
   gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
23 sarvāś cāpsaraso rāma bhagīratharathānugāḥ
   gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye
24 yato bhagīratho rājā tato gaṅgā yaśasvinī
   jagāma saritāṃ śreṣṭhā sarvapāpavināśinī
 1 देवदेवे गते तस्मिन सॊ ऽङगुष्ठाग्रनिपीडिताम
  कृत्वा वसुमतीं राम संवत्सरम उपासत
 2 अथ संवत्सरे पूर्णे सर्वलॊकनमस्कृतः
  उमापतिः पशुपती राजानम इदम अब्रवीत
 3 परीतस ते ऽहं नरश्रेष्ठ करिष्यामि तव परियम
  शिरसा धारयिष्यामि शैलराजसुताम अहम
 4 ततॊ हैमवती जयेष्ठा सर्वलॊकनमस्कृता
  तदा सातिमहद रूपं कृत्वा वेगं च दुःसहम
  आकाशाद अपतद राम शिवे शिवशिरस्य उत
 5 नैव सा निर्गमं लेखे जटामण्डलमॊहिता
  तत्रैवाबभ्रमद देवी संवत्सरगणान बहून
 6 अनेन तॊषितश चासीद अत्यर्थं रघुनन्दन
  विससर्ज ततॊ गङ्गां हरॊ बिन्दुसरः परति
 7 गगनाच छंकरशिरस ततॊ धरणिम आगता
  वयसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम
 8 ततॊ देवर्षिगन्धर्वा यक्षाः सिद्धगणास तथा
  वयलॊकयन्त ते तत्र गगनाद गां गतां तदा
 9 विमानैर नगराकारैर हयैर गजवरैस तथा
  पारिप्लवगताश चापि देवतास तत्र विष्ठिताः
 10 तद अद्भुततमं लॊके गङ्गा पतनम उत्तमम
   दिदृक्षवॊ देवगणाः समेयुर अमितौजसः
11 संपतद्भिः सुरगणैस तेषां चाभरणौजसा
   शतादित्यम इवाभाति गगनं गततॊयदम
12 शिंशुमारॊरगगणैर मीनैर अपि च चञ्चलैः
   विद्युद्भिर इव विक्षिप्तैर आकाशम अभवत तदा
13 पाण्डुरैः सलिलॊत्पीडैः कीर्यमाणैः सहस्रधा
   शारदाभ्रैर इवाक्रीत्णं गगनं हंससंप्लवैः
14 कव चिद दरुततरं याति कुटिलं कव चिद आयतम
   विनतं कव चिद उद्धूतं कव चिद याति शनैः शनैः
15 सलिलेनैव सलिलं कव चिद अभ्याहतं पुनः
   मुहुर ऊर्ध्वपथं गत्वा पपात वसुधां पुनः
16 तच छंकरशिरॊभ्रष्टं भरष्टं भूमितले पुनः
   वयरॊचत तदा तॊयं निर्मलं गतकल्मषम
17 तत्रर्षिगणगन्धर्वा वसुधातलवासिनः
   भवाङ्गपतितं तॊयं पवित्रम इति पस्पृशुः
18 शापात परपतिता ये च गगनाद वसुधातलम
   कृत्वा तत्राभिषेकं ते बभूवुर गतकल्मषाः
19 धूपपापाः पुनस तेन तॊयेनाथ सुभास्वता
   पुनर आकाशम आविश्य सवाँल लॊकान परतिपेदिरे
20 मुमुदे मुदितॊ लॊकस तेन तॊयेन भास्वता
   कृताभिषेकॊ गङ्गायां बभूव विगतक्लमः
21 भगीरथॊ ऽपि राजर्षिर दिव्यं सयन्दनम आस्थितः
   परायाद अग्रे महातेजास तं गङ्गा पृष्ठतॊ ऽनवगात
22 देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः
   गन्धर्वयक्षप्रवराः सकिंनरमहॊरगाः
23 सर्वाश चाप्सरसॊ राम भगीरथरथानुगाः
   गङ्गाम अन्वगमन परीताः सर्वे जलचराश च ये
24 यतॊ भगीरथॊ राजा ततॊ गङ्गा यशस्विनी
   जगाम सरितां शरेष्ठा सर्वपापविनाशिनी


Next: Chapter 43