Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 41

 1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ
  rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam
 2 sa rājā sumahān āsīd aṃśumān raghunandana
  tasya putro mahān āsīd dilīpa iti viśrutaḥ
 3 tasmin rājyaṃ samāveśya dilīpe raghunandana
  himavacchikhare ramye tapas tepe sudāruṇam
 4 dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ
  tapovanagato rājā svargaṃ lebhe tapodhanaḥ
 5 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham
  duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata
 6 kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā
  tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat
 7 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ
  putro bhagīratho nāma jajñe paramadhārmikaḥ
 8 dilīpas tu mahātejā yajñair bahubhir iṣṭavān
  triṃśadvarṣasahasrāṇi rājā rājyam akārayat
 9 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati
  vyādhinā naraśārdūla kāladharmam upeyivān
 10 indralokaṃ gato rājā svārjitenaiva karmaṇā
   ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ
11 bhagīrathas tu rājarṣir dhārmiko raghunandana
   anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ
12 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana
   ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ
13 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ
   suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ
14 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ
   bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt
15 bhagīratha mahābhāga prītas te 'haṃ janeśvara
   tapasā ca sutaptena varaṃ varaya suvrata
16 tam uvāca mahātejāḥ sarvalokapitāmaham
   bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ
17 yṛadi me bhagavān prīto yady asti tapasaḥ phalam
   sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ
18 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām
   svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ
19 deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ
   ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ
20 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ
   pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām
21 manoratho mahān eṣa bhagīratha mahāratha
   evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana
22 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā
   tāṃ vai dhārayituṃ rājan haras tatra niyujyatām
23 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate
   tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ
24 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt
   jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ
 1 कालधर्मं गते राम सगरे परकृतीजनाः
  राजानं रॊचयाम आसुर अंशुमन्तं सुधार्मिकम
 2 स राजा सुमहान आसीद अंशुमान रघुनन्दन
  तस्य पुत्रॊ महान आसीद दिलीप इति विश्रुतः
 3 तस्मिन राज्यं समावेश्य दिलीपे रघुनन्दन
  हिमवच्छिखरे रम्ये तपस तेपे सुदारुणम
 4 दवाद्त्रिंशच च सहस्राणि वर्षाणि सुमहायशाः
  तपॊवनगतॊ राजा सवर्गं लेभे तपॊधनः
 5 दिलीपस तु महातेजाः शरुत्वा पैतामहं वधम
  दुःखॊपहतया बुद्ध्या निश्चयं नाध्यगच्छत
 6 कथं गङ्गावतरणं कथं तेषां जलक्रिया
  तारयेयं कथं चैतान इति चिन्ता परॊ ऽभवत
 7 तस्य चिन्तयतॊ नित्यं धर्मेण विदितात्मनः
  पुत्रॊ भगीरथॊ नाम जज्ञे परमधार्मिकः
 8 दिलीपस तु महातेजा यज्ञैर बहुभिर इष्टवान
  तरिंशद्वर्षसहस्राणि राजा राज्यम अकारयत
 9 अगत्वा निश्चयं राजा तेषाम उद्धरणं परति
  वयाधिना नरशार्दूल कालधर्मम उपेयिवान
 10 इन्द्रलॊकं गतॊ राजा सवार्जितेनैव कर्मणा
   रम्ये भगीरथं पुत्रम अभिषिच्य नरर्षभः
11 भगीरथस तु राजर्षिर धार्मिकॊ रघुनन्दन
   अनपत्यॊ महातेजाः परजाकामः स चाप्रजः
12 स तपॊ दीर्घम आतिष्ठद गॊकर्णे रघुनन्दन
   ऊर्ध्वबाहुः पञ्चतपा मासाहारॊ जितेन्द्रियः
13 तस्य वर्षसहस्राणि घॊरे तपसि तिष्ठतः
   सुप्रीतॊ भगवान बरह्मा परजानां पतिर ईश्वरः
14 ततः सुरगणैः सार्धम उपागम्य पितामहः
   भगीरथं महात्मानं तप्यमानम अथाब्रवीत
15 भगीरथ महाभाग परीतस ते ऽहं जनेश्वर
   तपसा च सुतप्तेन वरं वरय सुव्रत
16 तम उवाच महातेजाः सर्वलॊकपितामहम
   भगीरथॊ महाभागः कृताञ्जलिर अवस्थितः
17 यृदि मे भगवान परीतॊ यद्य अस्ति तपसः फलम
   सगरस्यात्मजाः सर्वे मत्तः सलिलम आप्नुयुः
18 गङ्गायाः सलिलक्लिन्ने भस्मन्य एषां महात्मनाम
   सवर्गं गच्छेयुर अत्यन्तं सर्वे मे परपितामहाः
19 देया च संततॊर देव नावसीदेत कुलं च नः
   इक्ष्वाकूणां कुले देव एष मे ऽसतु वरः परः
20 उक्तवाक्यं तु राजानं सर्वलॊकपितामहः
   परत्युवाच शुभां वाणीं मधुरां मधुराक्षराम
21 मनॊरथॊ महान एष भगीरथ महारथ
   एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन
22 इयं हैमवती गङ्गा जयेष्ठा हिमवतः सुता
   तां वै धारयितुं राजन हरस तत्र नियुज्यताम
23 गङ्गायाः पतनं राजन पृथिवी न सहिष्यते
   तौ वै धारयितुं वीर नान्यं पश्यामि शूलिनः
24 तम एवम उक्त्वा राजानं गङ्गां चाभाष्य लॊककृत
   जगाम तरिदिवं देवः सह सर्वैर मरुद्गणैः


Next: Chapter 42