Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 43

 1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā
  praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ
 2 bhasmany athāplute rāma gaṅgāyāḥ salilena vai
  sarva lokaprabhur brahmā rājānam idam abravīt
 3 tāritā naraśārdūla divaṃ yātāś ca devavat
  ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ
 4 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva
  sagarasyātmajās tāvat svarge sthāsyanti devavat
 5 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati
  tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā
 6 gaṅgā tripathagā nāma divyā bhāgīrathīti ca
  tripatho bhāvayantīti tatas tripathagā smṛtā
 7 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa
  kuruṣva salilaṃ rājan pratijñām apavarjaya
 8 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā
  dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ
 9 tathaivāṃśumatā tāta loke 'pratimatejasā
  gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā
 10 rājarṣiṇā guṇavatā maharṣisamatejasā
   mattulyatapasā caiva kṣatradharmasthitena ca
11 dilīpena mahābhāga tava pitrātitejasā
   punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha
12 sā tvayā samatikrāntā pratijñā puruṣarṣabha
   prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam
13 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama
   anena ca bhavān prāpto dharmasyāyatanaṃ mahat
14 plāvayasva tvam ātmānaṃ narottama sadocite
   salile puruṣavyāghra śuciḥ puṇyaphalo bhava
15 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām
   svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa
16 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ
   yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ
17 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam
   yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ
   kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha
18 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha
   pramumoda ca lokas taṃ nṛpam āsādya rāghava
   naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ
19 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
   svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate
20 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca
   idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā
 1 स गत्वा सागरं राजा गङ्गयानुगतस तदा
  परविवेश तलं भूमेर यत्र ते भस्मसात्कृताः
 2 भस्मन्य अथाप्लुते राम गङ्गायाः सलिलेन वै
  सर्व लॊकप्रभुर बरह्मा राजानम इदम अब्रवीत
 3 तारिता नरशार्दूल दिवं याताश च देववत
  षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः
 4 सागरस्य जलं लॊके यावत सथास्यति पार्थिव
  सगरस्यात्मजास तावत सवर्गे सथास्यन्ति देववत
 5 इयं च दुहिता जयेष्ठा तव गङ्गा भविष्यति
  तवत्कृतेन च नाम्ना वै लॊके सथास्यति विश्रुता
 6 गङ्गा तरिपथगा नाम दिव्या भागीरथीति च
  तरिपथॊ भावयन्तीति ततस तरिपथगा समृता
 7 पितामहानां सर्वेषां तवम अत्र मनुजाधिप
  कुरुष्व सलिलं राजन परतिज्ञाम अपवर्जय
 8 पूर्वकेण हि ते राजंस तेनातियशसा तदा
  धर्मिणां परवरेणाथ नैष पराप्तॊ मनॊरथः
 9 तथैवांशुमता तात लॊके ऽपरतिमतेजसा
  गङ्गां परार्थयता नेतुं परतिज्ञा नापवर्जिता
 10 राजर्षिणा गुणवता महर्षिसमतेजसा
   मत्तुल्यतपसा चैव कषत्रधर्मस्थितेन च
11 दिलीपेन महाभाग तव पित्रातितेजसा
   पुनर न शङ्किता नेतुं गङ्गां परार्थयतानघ
12 सा तवया समतिक्रान्ता परतिज्ञा पुरुषर्षभ
   पराप्तॊ ऽसि परमं लॊके यशः परमसंमतम
13 यच च गङ्गावतरणं तवया कृतम अरिंदम
   अनेन च भवान पराप्तॊ धर्मस्यायतनं महत
14 पलावयस्व तवम आत्मानं नरॊत्तम सदॊचिते
   सलिले पुरुषव्याघ्र शुचिः पुण्यफलॊ भव
15 पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम
   सवस्ति ते ऽसतु गमिष्यामि सवं लॊकं गम्यतां नृप
16 इत्य एवम उक्त्वा देवेशः सर्वलॊकपितामहः
   यथागतं तथागच्छद देवलॊकं महायशाः
17 भगीरथॊ ऽपि राजर्षिः कृत्वा सलिलम उत्तमम
   यथाक्रमं यथान्यायं सागराणां महायशाः
   कृतॊदकः शुची राजा सवपुरं परविवेश ह
18 समृद्धार्थॊ नरश्रेष्ठ सवराज्यं परशशास ह
   परमुमॊद च लॊकस तं नृपम आसाद्य राघव
   नष्टशॊकः समृद्धार्थॊ बभूव विगतज्वरः
19 एष ते राम गङ्गाया विस्तरॊ ऽभिहितॊ मया
   सवस्ति पराप्नुहि भद्रं ते संध्याकालॊ ऽतिवर्तते
20 धन्यं यशस्यम आयुष्यं सवर्ग्यं पुत्र्यम अथापि च
   इदम आख्यानम आख्यातं गङ्गावतरणं मया


Next: Chapter 44