Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 44

समिधाग्निं दुवस्यत घर्तैर्बोधयतातिथिम |
आस्मिन हव्याजुहोतन ||
अग्ने सतोमं जुषस्व मे वर्धस्वानेन मन्मना |
परति सूक्तानि हर्य नः ||
अग्निं दूतं पुरो दधे हव्यवाहमुप बरुवे |
देवाना सादयादिह ||
उत ते बर्हन्तो अर्चयः समिधानस्य दीदिवः |
अग्ने शुक्रासीरते ||
उप तवा जुह्वो मम घर्ताचीर्यन्तु हर्यत |
अग्ने हव्या जुषस्व नः ||
मन्द्रं होतारं रत्विजं चित्रभानुं विभावसुम |
अग्निमीळे स उ शरवत ||
परत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम |
अध्वराणामभिश्रियम ||
जुषानो अङगिरस्तमेमा हव्यान्यानुषक |
अग्ने यज्ञं नयर्तुथा ||
समिधान उ सन्त्य शुक्रशोच इहा वह |
चिकित्वान दैव्यं जनम ||
विप्रं होतारमद्रुहं धूमकेतुं विभावसुम |
यज्ञानां केतुमीमहे ||
अग्ने नि पाहि नस्त्वं परति षम देव रीषतः |
भिन्धि दवेषः सहस्क्र्त ||
अग्निः परत्नेन मन्मना शुम्भानस्तन्वं सवाम |
कविर्विप्रेण वाव्र्धे ||
ऊर्जो नपातमा हुवे.अग्निं पावकशोचिषम |
अस्मिन यज्ञे सवध्वरे ||
स नो मित्रमहस्त्वमग्ने शुक्रेण सोचिषा |
देवैरा सत्सिबर्हिषि ||
यो अग्निं तन्वो दमे देवं मर्तः सपर्यति |
तस्मा इद दीदयद वसु ||
अग्निर्मूर्धा दिवः ककुत पतिः पर्थिव्या अयम |
अपां रेतांसि जिन्वति ||
उदग्ने शुचयस्तव शुक्रा भराजन्त ईरते |
तव जयोतींष्यर्चयः ||
ईषिषे वार्यस्य हि दात्रस्याग्ने सवर्पतिः |
सतोता सयां तव शर्मणि ||
तवामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः |
तवां वर्धन्तु नो गिरः ||
अदब्धस्य सवधावतो दूतस्य रेभतः सदा |
अग्नेः सख्यं वर्णीमहे ||
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः |
शुचीरोचत आहुतः ||
उत तवा धीतयो मम गिरो वर्धन्तु विश्वहा |
अग्ने सख्यस्य बोधि नः ||
यदग्ने सयामहं तवं तवं वा घा सया अहम |
सयुष टे सत्या इहाशिषः ||
वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः |
सयाम ते सुमतावपि ||
अग्ने धर्तव्रताय ते समुद्रायेव सिन्धवः |
गिरो वाश्रासीरते ||
युवानं विश्पतिं कविं विश्वादं पुरुवेपसम |
अग्निं शुम्भामि मन्मभिः ||
यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे |
सतोमैरिषेमाग्नये ||
अयमग्ने तवे अपि जरिता भूतु सन्त्य |
तस्मै पावक मर्ळय ||
धीरो हयस्यद्मसद विप्रो न जाग्र्विः सदा |
अग्ने दीदयसि दयवि ||
पुराग्ने दुरितेभ्यः पुरा मर्ध्रेभ्यः कवे |
पर ण आयुर्वसो तिर ||

samidhāghniṃ duvasyata ghṛtairbodhayatātithim |
āsmin havyājuhotana ||
aghne stomaṃ juṣasva me vardhasvānena manmanā |
prati sūktāni harya naḥ ||
aghniṃ dūtaṃ puro dadhe havyavāhamupa bruve |
devānā sādayādiha ||
ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ |
aghne śukrāsaīrate ||
upa tvā juhvo mama ghṛtācīryantu haryata |
aghne havyā juṣasva naḥ ||
mandraṃ hotāraṃ ṛtvijaṃ citrabhānuṃ vibhāvasum |
aghnimīḷe sa u śravat ||
pratnaṃ hotāramīḍyaṃ juṣṭamaghniṃ kavikratum |
adhvarāṇāmabhiśriyam ||
juṣāno aṅghirastamemā havyānyānuṣak |
aghne yajñaṃ nayaṛtuthā ||
samidhāna u santya śukraśoca ihā vaha |
cikitvān daivyaṃ janam ||
vipraṃ hotāramadruhaṃ dhūmaketuṃ vibhāvasum |
yajñānāṃ ketumīmahe ||
aghne ni pāhi nastvaṃ prati ṣma deva rīṣataḥ |
bhindhi dveṣaḥ sahaskṛta ||
aghniḥ pratnena manmanā śumbhānastanvaṃ svām |
kavirvipreṇa vāvṛdhe ||
ūrjo napātamā huve.aghniṃ pāvakaśociṣam |
asmin yajñe svadhvare ||
sa no mitramahastvamaghne śukreṇa sociṣā |
devairā satsibarhiṣi ||
yo aghniṃ tanvo dame devaṃ martaḥ saparyati |
tasmā id dīdayad vasu ||
aghnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayam |
apāṃ retāṃsi jinvati ||
udaghne śucayastava śukrā bhrājanta īrate |
tava jyotīṃṣyarcayaḥ ||
īṣiṣe vāryasya hi dātrasyāghne svarpatiḥ |
stotā syāṃ tava śarmaṇi ||
tvāmaghne manīṣiṇastvāṃ hinvanti cittibhiḥ |
tvāṃ vardhantu no ghiraḥ ||
adabdhasya svadhāvato dūtasya rebhataḥ sadā |
aghneḥ sakhyaṃ vṛṇīmahe ||
aghniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ |
śucīrocata āhutaḥ ||
uta tvā dhītayo mama ghiro vardhantu viśvahā |
aghne sakhyasya bodhi naḥ ||
yadaghne syāmahaṃ tvaṃ tvaṃ vā ghā syā aham |
syuṣ ṭe satyā ihāśiṣaḥ ||
vasurvasupatirhi kamasyaghne vibhāvasuḥ |
syāma te sumatāvapi ||
aghne dhṛtavratāya te samudrāyeva sindhavaḥ |
ghiro vāśrāsaīrate ||
yuvānaṃ viśpatiṃ kaviṃ viśvādaṃ puruvepasam |
aghniṃ śumbhāmi manmabhiḥ ||
yajñānāṃ rathye vayaṃ tighmajambhāya vīḷave |
stomairiṣemāghnaye ||
ayamaghne tve api jaritā bhūtu santya |
tasmai pāvaka mṛḷaya ||
dhīro hyasyadmasad vipro na jāghṛviḥ sadā |
aghne dīdayasi dyavi ||
purāghne duritebhyaḥ purā mṛdhrebhyaḥ kave |
pra ṇa āyurvaso tira ||


Next: Hymn 45