Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 43

इमे विप्रस्य वेधसो.अग्नेरस्त्र्तयज्वनः |
गिरः सतोमास ईरते ||
अस्मै ते परतिहर्यते जातवेदो विचर्षणे |
अग्ने जनामि सुष्टुतिम ||
आरोका इव घेदह तिग्मा अग्ने तव तविषः |
दद्भिर्वनानि बप्सति ||
हरयो धूमकेतवो वातजूता उप दयवि |
यतन्ते वर्थगग्नयः ||
एते तये वर्थगग्नय इद्धासः समद्र्क्षत |
उषसामिव केतवः ||
कर्ष्णा रजांसि पत्सुतः परयाणे जातवेदसः |
अग्निर्यद रोधति कषमि ||
धासिं कर्ण्वान ओषधीर्बप्सदग्निर्न वायति |
पुनर्यन तरुणीरपि ||
जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन |
अग्निर्वनेषु रोचते ||
अप्स्वग्ने सधिष टव सौशधीरनु रुध्यसे |
गर्भे सञ्जायसे पुनः ||
उदग्ने तव तद घर्तादर्ची रोचत आहुतम |
निंसानं जुह्वो मुखे ||
उक्षान्नाय वशान्नाय सोमप्र्ष्ठाय वेधसे |
सतोमैर्विधेमाग्नये ||
उत तवा नमसा वयं होतर्वरेण्यक्रतो |
अग्ने समिद्भिरीमहे ||
उत तवा भर्गुवच्छुचे मनुष्वदग्न आहुत |
अङगिरस्वद धवामहे ||
तवं हयग्ने अग्निना विप्रो विप्रेण सन सता |
सखा सख्या समिध्यसे ||
स तवं विप्राय दाशुषे रयिं देहि सहस्रिणम |
अग्ने वीरवतीमिषम ||
अग्ने भरातः सहस्क्र्त रोहिदश्व शुचिव्रत |
इमं सतोमंजुषस्व मे ||
उत तवाग्ने मम सतुतो वाश्राय परतिहर्यते |
गोष्ठं गाव इवाशत ||
तुभ्यं ता अङगिरस्तम विश्वाः सुक्षितयः पर्थक |
अग्ने कामाय येमिरे ||
अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः |
अद्मसद्याय हिन्विरे ||
तं तवामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम |
वह्निंहोतारमीळते ||
पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः |
समत्सुत्वा हवामहे ||
तमीळिष्व य आहुतो.अग्निर्विभ्राजते घर्तैः |
इमं नःश्र्णवद धवम ||
तं तवा वयं हवामहे शर्ण्वन्तं जातवेदसम |
अग्ने घनन्तमप दविषः ||
विशां राजानमद्भुतमध्यक्षं धर्मणामिमम |
अग्निमीळे स उ शरवत ||
अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम |
सप्तिं न वाजयामसि ||
घनन मर्ध्राण्यप दविषो दहन रक्षांसि विश्वहा |
अग्नेतिग्मेन दीदिहि ||
यं तवा जनास इन्धते मनुष्वदङगिरस्तम |
अग्ने स बोधिमे वचः ||
यदग्ने दिविजा अस्यप्सुजा वा सहस्क्र्त |
तं तवा गीर्भिर्हवामहे ||
तुभ्यं घेत ते जना इमे विश्वाः सुक्षितयः पर्थक |
धासिं हिन्वन्त्यत्तवे ||
ते घेदग्ने सवाध्यो.अहा विश्वा नर्चक्षसः |
तरन्तः सयाम दुर्गहा ||
अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम |
हर्द्भिर्मन्द्रेभिरीमहे ||
स तवमग्ने विभावसुः सर्जन सूर्यो न रश्मिभिः |
शर्धन तमांसि जिघ्नसे ||
तत ते सहस्व ईमहे दात्रं यन नोपदस्यति |
तवदग्ने वार्यं वसु ||

ime viprasya vedhaso.aghnerastṛtayajvanaḥ |
ghiraḥ stomāsa īrate ||
asmai te pratiharyate jātavedo vicarṣaṇe |
aghne janāmi suṣṭutim ||
ārokā iva ghedaha tighmā aghne tava tviṣaḥ |
dadbhirvanāni bapsati ||
harayo dhūmaketavo vātajūtā upa dyavi |
yatante vṛthaghaghnayaḥ ||
ete tye vṛthaghaghnaya iddhāsaḥ samadṛkṣata |
uṣasāmiva ketavaḥ ||
kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ |
aghniryad rodhati kṣami ||
dhāsiṃ kṛṇvāna oṣadhīrbapsadaghnirna vāyati |
punaryan taruṇīrapi ||
jihvābhiraha nannamadarciṣā jañjaṇābhavan |
aghnirvaneṣu rocate ||
apsvaghne sadhiṣ ṭava sauśadhīranu rudhyase |
gharbhe sañjāyase punaḥ ||
udaghne tava tad ghṛtādarcī rocata āhutam |
niṃsānaṃ juhvo mukhe ||
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |
stomairvidhemāghnaye ||
uta tvā namasā vayaṃ hotarvareṇyakrato |
aghne samidbhirīmahe ||
uta tvā bhṛghuvacchuce manuṣvadaghna āhuta |
aṅghirasvad dhavāmahe ||
tvaṃ hyaghne aghninā vipro vipreṇa san satā |
sakhā sakhyā samidhyase ||
sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam |
aghne vīravatīmiṣam ||
aghne bhrātaḥ sahaskṛta rohidaśva śucivrata |
imaṃ stomaṃjuṣasva me ||
uta tvāghne mama stuto vāśrāya pratiharyate |
ghoṣṭhaṃ ghāva ivāśata ||
tubhyaṃ tā aṅghirastama viśvāḥ sukṣitayaḥ pṛthak |
aghne kāmāya yemire ||
aghniṃ dhībhirmanīṣiṇo medhirāso vipaścitaḥ |
admasadyāya hinvire ||
taṃ tvāmajmeṣu vājinaṃ tanvānā aghne adhvaram |
vahniṃhotāramīḷate ||
purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ |
samatsutvā havāmahe ||
tamīḷiṣva ya āhuto.aghnirvibhrājate ghṛtaiḥ |
imaṃ naḥśṛṇavad dhavam ||
taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam |
aghne ghnantamapa dviṣaḥ ||
viśāṃ rājānamadbhutamadhyakṣaṃ dharmaṇāmimam |
aghnimīḷe sa u śravat ||
aghniṃ viśvāyuvepasaṃ maryaṃ na vājinaṃ hitam |
saptiṃ na vājayāmasi ||
ghnan mṛdhrāṇyapa dviṣo dahan rakṣāṃsi viśvahā |
aghnetighmena dīdihi ||
yaṃ tvā janāsa indhate manuṣvadaṅghirastama |
aghne sa bodhime vacaḥ ||
yadaghne divijā asyapsujā vā sahaskṛta |
taṃ tvā ghīrbhirhavāmahe ||
tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak |
dhāsiṃ hinvantyattave ||
te ghedaghne svādhyo.ahā viśvā nṛcakṣasaḥ |
tarantaḥ syāma durghahā ||
aghniṃ mandraṃ purupriyaṃ śīraṃ pāvakaśociṣam |
hṛdbhirmandrebhirīmahe ||
sa tvamaghne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ |
śardhan tamāṃsi jighnase ||
tat te sahasva īmahe dātraṃ yan nopadasyati |
tvadaghne vāryaṃ vasu ||


Next: Hymn 44