Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 39

यद इन्द्र चित्र मेहनास्ति तवादातम अद्रिवः |
राधस तन नो विदद्वस उभयाहस्त्य आ भर ||
यन मन्यसे वरेण्यम इन्द्र दयुक्षं तद आ भर |
विद्याम तस्य ते वयम अकूपारस्य दावने ||
यत ते दित्सु परराध्यम मनो अस्ति शरुतम बर्हत |
तेन दर्ळ्हा चिद अद्रिव आ वाजं दर्षि सातये ||
मंहिष्ठं वो मघोनां राजानं चर्षणीनाम |
इन्द्रम उप परशस्तये पूर्वीभिर जुजुषे गिरः ||
अस्मा इत काव्यं वच उक्थम इन्द्राय शंस्यम |
तस्मा उ बरह्मवाहसे गिरो वर्धन्त्य अत्रयो गिरः शुम्भन्त्य अत्रयः ||

yad indra citra mehanāsti tvādātam adrivaḥ |
rādhas tan no vidadvasa ubhayāhasty ā bhara ||
yan manyase vareṇyam indra dyukṣaṃ tad ā bhara |
vidyāma tasya te vayam akūpārasya dāvane ||
yat te ditsu prarādhyam mano asti śrutam bṛhat |
tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye ||
maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām |
indram upa praśastaye pūrvībhir jujuṣe ghiraḥ ||
asmā it kāvyaṃ vaca uktham indrāya śaṃsyam |
tasmā u brahmavāhase ghiro vardhanty atrayo ghiraḥ śumbhanty atrayaḥ ||


Next: Hymn 40