Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 38

उरोष ट इन्द्र राधसो विभ्वी रातिः शतक्रतो |
अधा नो विश्वचर्षणे दयुम्ना सुक्षत्र मंहय ||
यद ईम इन्द्र शरवाय्यम इषं शविष्ठ दधिषे |
पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम ||
शुष्मासो ये ते अद्रिवो मेहना केतसापः |
उभा देवाव अभिष्टये दिवश च गमश च राजथः ||
उतो नो अस्य कस्य चिद दक्षस्य तव वर्त्रहन |
अस्मभ्यं नर्म्णम आ भरास्मभ्यं नर्मणस्यसे ||
नू त आभिर अभिष्टिभिस तव शर्मञ छतक्रतो |
इन्द्र सयाम सुगोपाः शूर सयाम सुगोपाः ||

uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato |
adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya ||
yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe |
paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram ||
śuṣmāso ye te adrivo mehanā ketasāpaḥ |
ubhā devāv abhiṣṭaye divaś ca ghmaś ca rājathaḥ ||
uto no asya kasya cid dakṣasya tava vṛtrahan |
asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase ||
nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato |
indra syāma sughopāḥ śūra syāma sughopāḥ ||


Next: Hymn 39