Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 40

आ याह्य अद्रिभिः सुतं सोमं सोमपते पिब |
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ||
वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः |
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ||
वर्षा तवा वर्षणं हुवे वज्रिञ चित्राभिर ऊतिभिः |
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ||
रजीषी वज्री वर्षभस तुराषाट छुष्मी राजा वर्त्रहा सोमपावा |
युक्त्वा हरिभ्याम उप यासद अर्वाङ माध्यंदिने सवने मत्सद इन्द्रः ||
यत तवा सूर्य सवर्भानुस तमसाविध्यद आसुरः |
अक्षेत्रविद यथा मुग्धो भुवनान्य अदीधयुः ||
सवर्भानोर अध यद इन्द्र माया अवो दिवो वर्तमाना अवाहन |
गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण बरह्मणाविन्दद अत्रिः ||
मा माम इमं तव सन्तम अत्र इरस्या दरुग्धो भियसा नि गारीत |
तवम मित्रो असि सत्यराधास तौ मेहावतं वरुणश च राजा ||
गराव्णो बरह्मा युयुजानः सपर्यन कीरिणा देवान नमसोपशिक्षन |
अत्रिः सूर्यस्य दिवि चक्षुर आधात सवर्भानोर अप माया अघुक्षत ||
यं वै सूर्यं सवर्भानुस तमसाविध्यद आसुरः |
अत्रयस तम अन्व अविन्दन नह्य अन्ये अशक्नुवन ||

ā yāhy adribhiḥ sutaṃ somaṃ somapate piba |
vṛṣann indra vṛṣabhir vṛtrahantama ||
vṛṣā ghrāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
vṛṣann indra vṛṣabhir vṛtrahantama ||
vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
vṛṣann indra vṛṣabhir vṛtrahantama ||
ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
yuktvā haribhyām upa yāsad arvāṅ mādhyaṃdine savane matsad indraḥ ||
yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ |
akṣetravid yathā mughdho bhuvanāny adīdhayuḥ ||
svarbhānor adha yad indra māyā avo divo vartamānā avāhan |
ghūḷhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ ||
mā mām imaṃ tava santam atra irasyā drughdho bhiyasā ni ghārīt |
tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā ||
ghrāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan |
atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||
yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ |
atrayas tam anv avindan nahy anye aśaknuvan ||


Next: Hymn 41