Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 21

  1 [स]
      पुत्रस तु ते महाराज रथस्थॊ रथिनां वरः
      दुरुत्सहॊ बभौ युद्धे यथा रुद्रः परतापवान
  2 तस्य बाणसहस्रैस तु परच्छन्ना हय अभवन मही
      परांश च सिषिचे बाणैर धाराभिर इव पर्वतान
  3 न च सॊ ऽसति पुमान कश्च चिन पाण्डवानां महाहवे
      हयॊ गजॊ रथॊ वापि यॊ ऽसय बाणैर अविक्षतः
  4 यं यं हि समरे यॊधं परपश्यामि विशां पते
      स स बाणैश चितॊ ऽभूद वै पुत्रेण तव भारत
  5 यथा सैन्येन रजसा समुद्धूतेन वाहिनी
      परत्यदृश्यत संछन्ना तथा बाणैर महात्मनः
  6 बाणभूताम अपश्याम पृथिवीं पृथिवीपते
      दुर्यॊधनेन परकृतां कषिप्रहस्तेन धन्विना
  7 तेषु यॊधसहस्रेषु तावकेषु परेषु च
      एकॊ दुर्यॊधनॊ हय आसीत पुमान इति मतिर मम
  8 तत्राद्भुतम अपश्याम तव पुत्रस्य विक्रमम
      यद एकं सहिताः पार्था नात्यवर्तन्त भारत
  9 युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ
      भीमसेनं च सप्तत्या सहदेवं च सप्तभिः
  10 नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः
     सप्तभिर दरौपदेयांश च तरिभिर विव्याध सात्यकिम
     धनुश चिच्छेद भल्लेन सहदेवस्य मारिष
 11 तद अपास्य धनुश छिन्नं माद्रीपुत्रः परतापवान
     अभ्यधावत राजानं परगृह्यान्यान महद धनुः
     ततॊ दुर्यॊधनं संख्ये विव्याध दशभिः शरैः
 12 नकुलश च ततॊ वीरॊ राजानं नवभिः शरैः
     घॊररूपैर महेष्वासॊ विव्याध च ननाद च
 13 सात्यकिश चापि राजानं शरेणानतपर्वणा
     दरौपदेयास तरिसप्तत्या धर्मराजश च सप्तभिः
     अशीत्या भीमसेनश च शरै राजानम आर्दयत
 14 समन्तात कीर्यमाणस तु बाणसंघैर महात्मभिः
     न चचाल महाराज सर्वसैन्यस्य पश्यतः
 15 लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः
     अति सर्वाणि भूतानि ददृशुः सर्वमानवाः
 16 धार्तराष्ट्रास तु राजेन्द्र यात्वा तु सवल्पम अन्तरम
     अपश्यमाना राजानं पर्यवर्तन्त दंशिताः
 17 तेषाम आपततां घॊरस तुमुलः समजायत
     कषुब्धस्य हि समुद्रस्य परावृट्काले यथा निशि
 18 समासाद्य रणे ते तु राजानम अपराजितम
     परत्युद्ययुर महेष्वासाः पाण्डवान आततायिनः
 19 भीमसेनं रणे करुद्धं दरॊणपुत्रॊ नयवारयत
     ततॊ बाणैर महाराज परमुक्तैः सर्वतॊदिशम
     नाज्ञायन्त रणे वीरा न दिशः परदिशस तथा
 20 ताव उभौ करूरकर्माणाव उभौ भारत दुःसहौ
     घॊररूपम अयुध्येतां कृतप्रतिकृतैषिणौ
     तरासयन्तौ जगत सर्वं जया कषेप विहतत्वचौ
 21 शकुनिस तु रणे वीरॊ युधिष्ठिरम अपीडयत
     तस्याश्वांश चतुरॊ हत्वा सुबलस्य सुतॊ विभुः
     नादं चकार बलवान सर्वसैन्यानि कम्पयन
 22 एतस्मिन्न अन्तरे वीरं राजानम अपराजितम
     अपॊवाह रथेनाजौ सहदेवः परतापवान
 23 अथान्यं रथम आस्थाय धर्मराजॊ युधिष्ठिरः
     शकुनिं नवभिर विद्ध्वा पुनर विव्याध पञ्चभिः
     ननाद च महानादं परवरः सर्वधन्विनाम
 24 तद युद्धम अभवच चित्रं घॊररूपं च मारिष
     ईक्षितृप्रीतिजननं सिद्धचारणसेवितम
 25 उलूकस तु महेष्वासं नकुलं युद्धदुर्मदम
     अभ्यद्रवद अमेयात्मा शरवर्षैः समन्ततः
 26 तथैव नकुलः शूरः सौबलस्य सुतं रणे
     शरवर्षेण महता समन्तात पर्यवारयत
 27 तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ
     यॊधयन्ताव अपश्येतां परस्परकृतागसौ
 28 तथैव कृतवर्मा तु शैनेयं शत्रुतापनम
     यॊधयञ शुशुभे राजन बलं शक्र इवाहवे
 29 दुर्यॊधनॊ धनुश छित्त्वा धृष्टद्युम्नस्य संयुगे
     अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः
 30 धृष्टद्युम्नॊ ऽपि समरे परगृह्य परमायुधम
     राजानं यॊधयाम आस पश्यतां सर्वधन्विनाम
 31 तयॊर युद्धं महच चासीत संग्रामे भरतर्षभ
     परभिन्नयॊर यथा सक्तं मत्तयॊर वरहस्तिनॊः
 32 गौतमस तु रणे करुद्धॊ दरौपदेयान महाबलान
     विव्याध बहुभिः शूरः शरैः संनतपर्वभिः
 33 तस्य तैर अभवद युद्धम इन्द्रियैर इव देहिनः
     घॊर रूपम असंवार्यं निर्मर्यादम अतीव च
 34 ते च तं पीडयाम आसुर इन्द्रियाणीव बालिशम
     स च तान परतिसंरब्धः परत्ययॊधयद आहवे
 35 एवं चित्रम अभूद युद्धं तस्य तैः सह भारत
     उत्थायॊत्थाय हि यथा देहिनाम इन्द्रियैर विभॊ
 36 नराश चैव नरैः सार्धं दन्तिनॊ दन्तिभिस तथा
     हया हयैः समासक्ता रथिनॊ रथिभिस तथा
     संकुलं चाभवद भूयॊ घॊररूपं विशां पते
 37 इदं चित्रम इदं घॊरम इदं रौद्रम इति परभॊ
     युद्धान्य आस्न महाराज घॊराणि च बहूनि च
 38 ते समासाद्य समरे परस्परम अरिंदमाः
     विव्यधुश चैव जघ्नुश च समासाद्य महाहवे
 39 तेषां शत्र समुद्भूतं रजस तीव्रम अदृश्यत
     परवातेनॊद्धतं राजन धावद्भिश चाश्वसादिभिः
 40 रथनेमि समुद्भूतं निःश्वासैश चापिदन्तिनाम
     रजः संध्याभ्रकपिलं दिवाकरपथं ययौ
 41 रजसा तेन संपृक्ते भास्करे निष्प्रभी कृते
     संछादिताभवद भूमिस्ते च शूरा महारथाः
 42 मुहूर्ताद इव संवृत्तं नीरजस्कं समन्तथ
     वीर शॊणितसिक्तायां भूमौ भरतसत्तम
     उपाशाम्यत ततस तीव्रं तद रजॊ घॊरदर्शनम
 43 ततॊ ऽपश्यं महाराज दवंद्व युद्धानि भारत
     यथा परग्र्यं यथा जयेष्ठं मध्याह्ने वै सुदारुणे
     वर्मणां तत्र राजेन्द्र वयदृश्यन्तॊज्ज्वलाः परभाः
 44 शब्दः सुतुमुलः संख्ये शराणां पतताम अभूत
     महावेणुवनस्येव दह्यमानस्य सर्वतः
  1 [s]
      putras tu te mahārāja rathastho rathināṃ varaḥ
      durutsaho babhau yuddhe yathā rudraḥ pratāpavān
  2 tasya bāṇasahasrais tu pracchannā hy abhavan mahī
      parāṃś ca siṣice bāṇair dhārābhir iva parvatān
  3 na ca so 'sti pumān kaśc cin pāṇḍavānāṃ mahāhave
      hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ
  4 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate
      sa sa bāṇaiś cito 'bhūd vai putreṇa tava bhārata
  5 yathā sainyena rajasā samuddhūtena vāhinī
      pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ
  6 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate
      duryodhanena prakṛtāṃ kṣiprahastena dhanvinā
  7 teṣu yodhasahasreṣu tāvakeṣu pareṣu ca
      eko duryodhano hy āsīt pumān iti matir mama
  8 tatrādbhutam apaśyāma tava putrasya vikramam
      yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata
  9 yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha
      bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ
  10 nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ
     saptabhir draupadeyāṃś ca tribhir vivyādha sātyakim
     dhanuś ciccheda bhallena sahadevasya māriṣa
 11 tad apāsya dhanuś chinnaṃ mādrīputraḥ pratāpavān
     abhyadhāvata rājānaṃ pragṛhyānyān mahad dhanuḥ
     tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ
 12 nakulaś ca tato vīro rājānaṃ navabhiḥ śaraiḥ
     ghorarūpair maheṣvāso vivyādha ca nanāda ca
 13 sātyakiś cāpi rājānaṃ śareṇānataparvaṇā
     draupadeyās trisaptatyā dharmarājaś ca saptabhiḥ
     aśītyā bhīmasenaś ca śarai rājānam ārdayat
 14 samantāt kīryamāṇas tu bāṇasaṃghair mahātmabhiḥ
     na cacāla mahārāja sarvasainyasya paśyataḥ
 15 lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ
     ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ
 16 dhārtarāṣṭrās tu rājendra yātvā tu svalpam antaram
     apaśyamānā rājānaṃ paryavartanta daṃśitāḥ
 17 teṣām āpatatāṃ ghoras tumulaḥ samajāyata
     kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi
 18 samāsādya raṇe te tu rājānam aparājitam
     pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ
 19 bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat
     tato bāṇair mahārāja pramuktaiḥ sarvatodiśam
     nājñāyanta raṇe vīrā na diśaḥ pradiśas tathā
 20 tāv ubhau krūrakarmāṇāv ubhau bhārata duḥsahau
     ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau
     trāsayantau jagat sarvaṃ jyā kṣepa vihatatvacau
 21 śakunis tu raṇe vīro yudhiṣṭhiram apīḍayat
     tasyāśvāṃś caturo hatvā subalasya suto vibhuḥ
     nādaṃ cakāra balavān sarvasainyāni kampayan
 22 etasminn antare vīraṃ rājānam aparājitam
     apovāha rathenājau sahadevaḥ pratāpavān
 23 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ
     śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ
     nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām
 24 tad yuddham abhavac citraṃ ghorarūpaṃ ca māriṣa
     īkṣitṛprītijananaṃ siddhacāraṇasevitam
 25 ulūkas tu maheṣvāsaṃ nakulaṃ yuddhadurmadam
     abhyadravad ameyātmā śaravarṣaiḥ samantataḥ
 26 tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe
     śaravarṣeṇa mahatā samantāt paryavārayat
 27 tau tatra samare vīrau kulaputrau mahārathau
     yodhayantāv apaśyetāṃ parasparakṛtāgasau
 28 tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam
     yodhayañ śuśubhe rājan balaṃ śakra ivāhave
 29 duryodhano dhanuś chittvā dhṛṣṭadyumnasya saṃyuge
     athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ
 30 dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham
     rājānaṃ yodhayām āsa paśyatāṃ sarvadhanvinām
 31 tayor yuddhaṃ mahac cāsīt saṃgrāme bharatarṣabha
     prabhinnayor yathā saktaṃ mattayor varahastinoḥ
 32 gautamas tu raṇe kruddho draupadeyān mahābalān
     vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ
 33 tasya tair abhavad yuddham indriyair iva dehinaḥ
     ghora rūpam asaṃvāryaṃ nirmaryādam atīva ca
 34 te ca taṃ pīḍayām āsur indriyāṇīva bāliśam
     sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave
 35 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata
     utthāyotthāya hi yathā dehinām indriyair vibho
 36 narāś caiva naraiḥ sārdhaṃ dantino dantibhis tathā
     hayā hayaiḥ samāsaktā rathino rathibhis tathā
     saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate
 37 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho
     yuddhāny āsna mahārāja ghorāṇi ca bahūni ca
 38 te samāsādya samare parasparam ariṃdamāḥ
     vivyadhuś caiva jaghnuś ca samāsādya mahāhave
 39 teṣāṃ śatra samudbhūtaṃ rajas tīvram adṛśyata
     pravātenoddhataṃ rājan dhāvadbhiś cāśvasādibhiḥ
 40 rathanemi samudbhūtaṃ niḥśvāsaiś cāpidantinām
     rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau
 41 rajasā tena saṃpṛkte bhāskare niṣprabhī kṛte
     saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ
 42 muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantatha
     vīra śoṇitasiktāyāṃ bhūmau bharatasattama
     upāśāmyat tatas tīvraṃ tad rajo ghoradarśanam
 43 tato 'paśyaṃ mahārāja dvaṃdva yuddhāni bhārata
     yathā pragryaṃ yathā jyeṣṭhaṃ madhyāhne vai sudāruṇe
     varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ
 44 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt
     mahāveṇuvanasyeva dahyamānasya sarvataḥ


Next: Chapter 22