Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 20

  1 [स]
      तस्मिंस तु निहते शूरे शाल्वे समितिशॊभने
      तवाभज्यद बलं वेगाद वातेनेव महाद्रुमः
  2 तत परभग्नं बलं दृष्ट्वा कृतवर्मा महारथः
      दधार समरे शूरः शत्रुसैन्यं महाबलः
  3 संनिवृत्तास तु ते शूरा ऋष्ट्वा सात्वतम आहवे
      शौलॊपमं सथितं राजन कीर्यमाणं शरैर युधि
  4 तथ परववृते युद्धं कुरूणां पाण्डवैः सह
      निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम
  5 तत्राश्चर्यम अभूद युद्धां सात्वतस्य परैः सह
      यद एकॊ वारयाम आस पाण्डुसेनां दुरासदाम
  6 तेषाम अन्यॊन्यसुहृदां कृते कर्मणि दुष्करे
      सिंहनादः परहृष्टानां दिवः सपृक सुमहान अभूत
  7 तेन शब्देन वित्रस्तान पाञ्चालान भरतर्षभ
      शिनेर नप्ता महाबाहुर अन्वपद्यत सात्यकिः
  8 स समासाद्य राजानं कषेमधूर्तिं महाबलम
      सप्तभिर निशितैर बाणैर अनयद यमसादनम
  9 तम आयान्तं महाबाहुं परवपन्तं शिताञ शरान
      जवेनाभ्यपतद धीमान हार्दिक्यः शिनिपुंगवम
  10 तौ सिंहाव इव नर्दन्तौ धन्विनौ रथिनां वरौ
     अन्यॊन्यम अभ्यधावेतां शस्त्रप्रवर धारिणौ
 11 पाण्डवाः सह पाञ्चालैर यॊधाश चान्ये नृपॊत्तमाः
     परेक्षकाः समपद्यन्त तयॊः पुरुषसिंहयॊः
 12 नाराचैर वत्सदन्तैश च वृष्ण्यन्धकमहारथौ
     अभिजघ्नतुर अन्यॊन्यं परहृष्टाव इव कुञ्जरौ
 13 चरन्तौ विविधान मार्गान हार्दिक्य शिनिपुंगवौ
     मुहुर अन्तर्दधाते तौ बाणवृष्ट्या परस्परम
 14 चापवेगबलॊद्धूतान मार्गणान वृष्णिसिंहयॊः
     आकाशे समपश्याम पतंगान इव शीघ्रगान
 15 तम एकं सत्यकर्माणम आसाद्य हृदिकात्मजः
     अविध्यन निशितैर बाणैश चतुर्भिश अतुरॊ हयान
 16 स दीर्घबाहुः संक्रुद्धस तॊत्त्रार्दित इव दविपः
     अष्टाभिः कृतवर्माणम अविध्यत परमेषुभिः
 17 ततः पूर्णायतॊत्सृष्टैः कृतवर्मा शिलाशितैः
     सात्यकिं तरिभिर आहत्य धनुर एकन चिच्छिदे
 18 निकृत्तं तद धनुःश्रेष्ठम अपास्य शिनिपुंगवः
     अन्यद आदत्त वेगेन शैनेयः सशरं धनुः
 19 तद आदाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम
     आरॊप्य च महावीर्यॊ महाबुद्धिर महाबलः
 20 अमृष्यमाणॊ धनुषश छेदनं कृतवर्मणा
     कुपितॊ ऽतिरथः शीघ्रं कृतवर्माणम अभ्ययात
 21 ततः सुनिशितैर बाणैर दशभिः शिनिपुंगवः
     जघान सूतम अश्वांश च धवजं च कृतवर्मणः
 22 ततॊ राजन महेष्वासः कृतवर्मा महारथः
     हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम
 23 रॊषेण महताविष्टः शूलम उद्यम्य मारिष
     चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम
 24 तच छूलं सात्वतॊ हय आजौ निर्भिद्य निशितैः शरैः
     चूर्णितं पातयाम आस मॊहयन्न इव माधवम
     ततॊ ऽपरेण भल्लेन हृद्य एनं समताडयत
 25 स युद्धे युयुधानेन हताश्वॊ हतसारथिः
     कृतवर्मा कृतास्त्रेण धरणीम अन्वपद्यत
 26 तस्मिन सात्यकिना वीरे दवैरथे विरथी कृते
     समपद्यत सर्वेप्षां सैन्यानां सुमहद भयम
 27 पुत्रस्य तव चात्यर्थं विषादः समपद्यत
     हतसूते हताश्वे च विरथे कृतवर्मणि
 28 हताश्वं च समालक्ष्य हतसूतम अरिंदमम
     अभ्यधावत कृपॊ राजञ जिघांसुः शिनिपुंगवम
 29 तम आरॊप्य रथॊपस्थे मिषतां सर्वधन्विनाम
     अपॊवाह महाबाहुस तूर्णम आयॊधनाद अपि
 30 शैनेये ऽधिष्ठिते राजन विरथे कृतवर्मणि
     दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम
 31 तत्परे नावबुध्यन्त सैन्येन रजसावृते
     तावकाः परद्रुता राजन दुर्यॊधनम ऋते नृपम
 32 दुर्यॊधनस तु संप्रेक्ष्य भग्नं सवबलम अन्तिकात
     जवेनाभ्यपतत तूर्णं सर्वांश चैकॊ नयवारयत
 33 पाण्डूंश च सर्वान संक्रुद्धॊ धृष्टद्युम्नं च पार्षतम
     शिखण्डिनं दरौपदेयान पाञ्चालानां च ये गणाः
 34 केकयान सॊमकांश चैव पाञ्चालांश चैव मारिष
     असंभ्रमं दुराधर्षः शितैर अस्त्रैर अवारयत
 35 अतिष्ठद आहवे यत्तः पुत्रस तव महाबलः
     यथा यज्ञे महान अग्निर मत्र पूतः परकाशयन
 36 तं परे नाभ्यवर्तन्त मर्त्या मृत्युम इवाहवे
     अथान्यं रथम आस्थाय हार्दिक्यः समपद्यत
  1 [s]
      tasmiṃs tu nihate śūre śālve samitiśobhane
      tavābhajyad balaṃ vegād vāteneva mahādrumaḥ
  2 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ
      dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ
  3 saṃnivṛttās tu te śūrā ṛṣṭvā sātvatam āhave
      śaulopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi
  4 tatha pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
      nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam
  5 tatrāścaryam abhūd yuddhāṃ sātvatasya paraiḥ saha
      yad eko vārayām āsa pāṇḍusenāṃ durāsadām
  6 teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare
      siṃhanādaḥ prahṛṣṭānāṃ divaḥ spṛk sumahān abhūt
  7 tena śabdena vitrastān pāñcālān bharatarṣabha
      śiner naptā mahābāhur anvapadyata sātyakiḥ
  8 sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam
      saptabhir niśitair bāṇair anayad yamasādanam
  9 tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān
      javenābhyapatad dhīmān hārdikyaḥ śinipuṃgavam
  10 tau siṃhāv iva nardantau dhanvinau rathināṃ varau
     anyonyam abhyadhāvetāṃ śastrapravara dhāriṇau
 11 pāṇḍavāḥ saha pāñcālair yodhāś cānye nṛpottamāḥ
     prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ
 12 nārācair vatsadantaiś ca vṛṣṇyandhakamahārathau
     abhijaghnatur anyonyaṃ prahṛṣṭāv iva kuñjarau
 13 carantau vividhān mārgān hārdikya śinipuṃgavau
     muhur antardadhāte tau bāṇavṛṣṭyā parasparam
 14 cāpavegabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ
     ākāśe samapaśyāma pataṃgān iva śīghragān
 15 tam ekaṃ satyakarmāṇam āsādya hṛdikātmajaḥ
     avidhyan niśitair bāṇaiś caturbhiś aturo hayān
 16 sa dīrghabāhuḥ saṃkruddhas tottrārdita iva dvipaḥ
     aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ
 17 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ
     sātyakiṃ tribhir āhatya dhanur ekana cicchide
 18 nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ
     anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ
 19 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām
     āropya ca mahāvīryo mahābuddhir mahābalaḥ
 20 amṛṣyamāṇo dhanuṣaś chedanaṃ kṛtavarmaṇā
     kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt
 21 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ
     jaghāna sūtam aśvāṃś ca dhvajaṃ ca kṛtavarmaṇaḥ
 22 tato rājan maheṣvāsaḥ kṛtavarmā mahārathaḥ
     hatāśvasūtaṃ saṃprekṣya rathaṃ hemapariṣkṛtam
 23 roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa
     cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam
 24 tac chūlaṃ sātvato hy ājau nirbhidya niśitaiḥ śaraiḥ
     cūrṇitaṃ pātayām āsa mohayann iva mādhavam
     tato 'pareṇa bhallena hṛdy enaṃ samatāḍayat
 25 sa yuddhe yuyudhānena hatāśvo hatasārathiḥ
     kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata
 26 tasmin sātyakinā vīre dvairathe virathī kṛte
     samapadyata sarvepṣāṃ sainyānāṃ sumahad bhayam
 27 putrasya tava cātyarthaṃ viṣādaḥ samapadyata
     hatasūte hatāśve ca virathe kṛtavarmaṇi
 28 hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam
     abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam
 29 tam āropya rathopasthe miṣatāṃ sarvadhanvinām
     apovāha mahābāhus tūrṇam āyodhanād api
 30 śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi
     duryodhana balaṃ sarvaṃ punar āsīt parāṅmukham
 31 tatpare nāvabudhyanta sainyena rajasāvṛte
     tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam
 32 duryodhanas tu saṃprekṣya bhagnaṃ svabalam antikāt
     javenābhyapatat tūrṇaṃ sarvāṃś caiko nyavārayat
 33 pāṇḍūṃś ca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam
     śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ
 34 kekayān somakāṃś caiva pāñcālāṃś caiva māriṣa
     asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat
 35 atiṣṭhad āhave yattaḥ putras tava mahābalaḥ
     yathā yajñe mahān agnir matra pūtaḥ prakāśayan
 36 taṃ pare nābhyavartanta martyā mṛtyum ivāhave
     athānyaṃ ratham āsthāya hārdikyaḥ samapadyata


Next: Chapter 21