Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 22

  1 [स]
      वर्तमाने तथा युद्धे घॊररूपे भयानके
      अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः
  2 तांस तु यत्नेन महता संनिवार्य महारथान
      पुत्रस ते यॊधयाम आस पाण्डवानाम अनीकिनीम
  3 निवृत्ताः सहसा यॊधास तव पुत्र परियैषिणः
      संनिवृत्तेषु तेष्व एवं युद्धम आसीत सुदारुणम
  4 तावकानां परेषां च देवासुररणॊपमम
      परेषां तव सैन्ये च नासीत कश चित पराङ्मुखः
  5 अनुमानेन युध्यन्ते संज्ञाभिश च परस्परम
      तेषां कषयॊ महान आसीद युध्यताम इतरेतरम
  6 ततॊ युधिष्ठिरॊ राजा करॊधेन महता युतः
      जिगीषमाणः संग्रामे धार्तराष्ट्रान सराजकान
  7 तरिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः
      चतुर्भिर निजघानाश्वान कल्याणान कृतवर्मणः
  8 अश्वत्थामा तु हार्दिक्यम अपॊवाह यशस्विनम
      अथ शारद्वतॊ ऽषटाभिः परत्यविध्यद युधिष्ठिरम
  9 ततॊ दुर्यॊधनॊ राजा रथान सप्तशतान रणे
      परेषयद यत्र राजासौ धर्मपुत्रॊ युधिष्ठिरः
  10 ते रथा रथिभिर युक्ता मनॊमारुतरंहसः
     अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं परति
 11 ते समन्तान महाराज परिवार्य युधिष्ठिरम
     अदृश्यं सायकैश चक्रुर मेघा इव दिवाकरम
 12 नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः
     रथैर अग्र्यजवैर युक्तैः किङ्किणीजालसंवृतैः
     आजग्मुर अभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम
 13 तथा परववृते रौद्रः संग्रामः शॊणितॊदकः
     पाण्डवानां कुरूणां च यम राष्ट्रविवर्धनः
 14 रथान सप्तशतान हत्वा कुरूणाम आततायिनाम
     पाण्डवाः सह पाञ्चालैः पुनर एवाभ्यवारयन
 15 तत्र युद्धं महच चासीत तव पुत्रस्य पाण्डवैः
     न च नस तादृशं दृष्टं नैव चापि परिश्रुतम
 16 वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः
     वध्यमानेषु यॊधेषु तावकेष्व इतरेषु च
 17 निनदत्सु च यॊधेषु शङ्खवर्यैश च पूरितैः
     उत्कृष्टैः सिंहनादैश च गर्जितेन च धन्विनाम
 18 अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु
     धावमानेषु यॊधेषु जय गृद्धिषु मारिष
 19 संहारे सर्वतॊ जाते पृथिव्यां शॊकसंभवे
     बह्वीनाम उत्तमस्त्रीणां सीमन्तॊद्धरणे तथा
 20 निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे
     परादुरासन विनाशाय तदॊत्पाताः सुदारुणाः
     चचाल शब्दं कुर्वाणा सपर्वतवना मही
 21 सदण्डाः सॊल्मुका राजञ शीर्यमाणाः समन्ततः
     उल्काः पेतुर दिवॊ भूमाव आहत्य रविमण्डलम
 22 विष्वग वाताः परादुरासन नीचैः शर्कर वर्षिणः
     अश्रूणि मुमुचुर नागा वेपथुश चास्पृशद भृशम
 23 एतान घॊरान अनादृत्य समुत्पातान सुदारुणान
     पुनर युद्धाय संमन्त्र्य कषत्रियास तस्थुर अव्यथाः
     रमणीये कुरुक्षेत्रे पुण्ये सवर्गं यियासवः
 24 ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत
     युध्यध्वम अग्रतॊ यावत पृष्ठतॊ हन्मि पाण्डवान
 25 ततॊ नः संप्रयातानां मद्रयॊधास तरस्विनः
     हृष्टाः किलकिला शब्दम अकुर्वन्तापरे तथा
 26 अस्मांस तु पुनर आसाद्य लब्धलक्षा दुरासदाः
     शरासनानि धुन्वन्तः शरवर्षैर अवाकिरन
 27 ततॊ हतं परैस तत्र मद्रराजबलं तदा
     दुर्यॊधन बलं दृष्ट्वा पुनर आसीत पराङ्मुखम
 28 गान्धारराजस तु पुनर वाक्यम आह ततॊ बली
     निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः
 29 अनीकं दशसाहस्रम अश्वानां भरतर्षभ
     आसीद गान्धारराजस्य विमलप्रासयॊधिनाम
 30 बलेन तेन विक्रम्य वर्तमाने जनक्षये
     पृष्ठतः पाण्डवानीकम अभ्यघ्नन निशितैः शरैः
 31 तद अभ्रम इव वातेन कषिप्यमाणं समन्ततः
     अभज्यत महाराज पाण्डूनां सुमहद बलम
 32 ततॊ युधिष्ठिरः परेक्ष्य भग्नं सवबलम अन्तिकात
     अभ्यचॊदयद अव्यग्रः सहदेवं महाबलम
 33 असौ सुबल पुत्रॊ नॊ जघनं पीड्य दंशितः
     सेनां निसूदयन्त्य एष पश्य पाण्डव दुर्मतिम
 34 गच्छ तवं दरौपदेयाश च शकुनिं सौबलं जहि
     रथानीकम अहं रक्ष्ये पाञ्चाल सहितॊ ऽनघ
 35 गच्छन्तु कुञ्जराः सर्वे वाजिनश च सह तवया
     पादाताश च तरिसाहस्राः शकुनिं सौबलं जहि
 36 ततॊ गजाः सप्तशताश चापपाणिभिर आस्थिताः
     पञ्च चाश्वसहस्राणि सहदेवश च वीर्यवान
 37 पादाताश च तरिसाहस्रा दरौपदेयाश च सर्वशः
     रणे हय अभ्यद्रवंस ते तु शकुनिं युद्धदुर्मदम
 38 ततस तु सौबलॊ राजन्न अब्भ्यतिक्रम्य पाण्डवान
     जघान पृष्ठतः सेनां जय घृध्रः परतापवान
 39 अश्वारॊहास तु संरब्धाः पाण्डवानां तरस्विनाम
     पराविशन सौबलानीकम अभ्यतिक्रम्य तान रथान
 40 ते तत्र सदिनः शूराः सौबलस्य महद बलम
     गममध्ये ऽवतिष्ठन्तः शरवर्षैर अवाकिरन
 41 तद उद्यतगदा परासम अकापुरुष सेवितम
     परावर्तत महद युद्धं राजन दुर्मन्त्रिते तव
 42 उपारमन्त जयाशब्दाः परेक्षका रथिनॊ ऽभवन
     न हि सवेषां परेषां वा विशेषः परत्यदृश्यत
 43 शूर बाहुविसृष्टानां शक्तीनां भरतर्षभ
     जयॊतिषाम इव संपातम अपश्यन कुरुपाण्डवाः
 44 ऋष्टिभिर विमलाहिश च तत्र तत्र विशां पते
     संपतन्तीभिर आकाशम आवृतं बह्व अशॊभत
 45 परासानाम्पततां राजन रूपम आसीत समन्ततः
     शलभानाम इवाकाशे तदा भरतसत्तम
 46 रुधिरॊक्षितसर्वाङ्गा विप्रविद्धैर नियन्तृभिः
     हयाः परिपतन्ति सम शतशॊ ऽथ सहस्रशः
 47 अन्यॊन्यपरिपिष्टाश च समासाद्य परस्परम
     अविक्षताः सम दृश्यन्ते वमन्तॊ रुधिरं मुखैः
 48 ततॊ ऽभवत तमॊ घॊरं सैन्येन रजसा वृते
     तान अपाक्रमतॊ ऽदराक्षं तस्माद देशाद अरिंदमान
     अश्वान राजन मनुष्यांश च रजसा संवृते सति
 49 भूमौ निपतिताश चान्ये वमन्तॊ रुधिरं बहु
     केशा केशि समालग्ना न शेकुश चेष्टितुं जनाः
 50 अन्यॊन्यम अश्वपृष्ठेभ्यॊ विकर्षन्तॊ महाबलाः
     मल्ला इव समासाद्य निजघ्नुर इतरेतरम
     अश्वैश च वयपकृष्यन्त वहवॊ ऽतर गतासवः
 51 भूमौ निपतितश चान्ये बहवॊ विजयैषिणः
     तत्र तत्र वयदृश्यन्त पुरुषाः शूरमानिनः
 52 रक्तॊक्षितैश छिन्नभुजैर अपकृष्ट शिरॊरुहैः
     वयदृश्यत मही कीर्णा शतशॊ ऽथ सहस्रशः
 53 दूरं न शक्यं तत्रासीद गन्तुम अश्वेन केन चित
     साश्वारॊहैर हतैर अश्वैर आवृते वसुधातले
 54 रुधिरॊक्षित संनाहैर आत्तशस्त्रैर उदायुधैः
     नानाप्रहरणैर घॊरैः परस्परवधैषिभिः
     सुसंनिकृष्टैः संग्रामे हतभूयिष्ठ सैनिकैः
 55 स मुहूर्तं ततॊ युद्ध्वा सौबलॊ ऽथ विशां पते
     षट सहस्रैर हयैः शिष्टैर अपायाच छकुनिस ततः
 56 तथैव पाण्डवानीकं रुधिरेण समुक्षितम
     षट सहस्रैर हयैः शिष्टैर अपायाच छरान्तवाहनम
 57 अश्वारॊहास तु पाण्डूनाम अब्रुवन रुधिरॊक्षिताः
     सुसंनिकृष्टाः संग्रामे भूयिष्ठं तयक्तजीविताः
 58 नेह शक्यं रथैर यॊद्धुं कुत एव महागजैः
     रथनैव रथा यान्तु कुञ्जराः कुञ्जरान अपि
 59 परतियातॊ हि शकुनिः सवम अनीकम अवस्थितः
     न पुनः सौबलॊ राजा युद्धम अभ्यागमिष्यति
 60 ततस तु दरौपदेयाश च ते च मत्ता महाद्विपाः
     परययुर यत्र पाञ्चाल्यॊ धृष्टद्युम्नॊ महारथः
 61 सहदेवॊ ऽपि कौरव्य रजॊमेघे समुत्थिते
     एकाकी परययौ तत्र यत्र राजा युधिष्ठिरः
 62 ततस तेषु परयातेषु शकुनिः सौबलः पुनः
     पार्श्वतॊ ऽभयहनत करुद्धॊ धृष्टद्युम्नस्य वाहिनीम
 63 तत पुनस तुमुलं युद्धं पराणांस तयक्त्वाभ्यवर्तत
     तावकानां परेषां च परस्परवधैषिणाम
 64 ते हय अन्यॊन्यम अवेक्षन्त तस्मिन वीर समागमे
     यॊधाः पर्यपतन राजञ शतशॊ ऽथ सहस्रशः
 65 असिभिश छिद्यमानानां शिरसां लॊकसंक्षये
     परादुरासीन महाशब्दस तालानां पतताम इव
 66 विमुक्तानां शरीराणां भिन्नानां पततां भुवि
     सायुधानां च बाहूनाम उरूणां च विशां पते
     आसीत कटकटा शब्दः सुमहाँल लॊमहर्षणः
 67 निघ्नन्तॊ निशितैः शस्त्रैर भरातॄन पुत्रान सखीन अपि
     यॊधाः परिपतन्ति सम यथामिष कृते खगाः
 68 अन्यॊन्यं परतिसंरब्धाः समासाद्य परस्परम
     अहं पूर्वम अहं पूर्वम इति नयघ्नन सहस्रशः
 69 संघातैर आसनभ्रष्टैर अश्वारॊहैर गतासुभिः
     हयाः परिपतन्ति सम शतशॊ ऽथ सहस्रशः
 70 सफुरतां परतिपिष्टानाम अश्वानां शीघ्रसारिणाम
     सतनतां च मनुष्याणां संनद्धानां विशां पते
 71 शक्त्यृष्टि परासशब्दश च तुमुलः समजायत
     भिन्दतां परमर्माणि राजन दुर्मन्त्रिते तव
 72 शरमाभिभूताः संरब्धाः शरान्तवाहाः पिपासिताः
     विक्षताश च शितैः शस्त्रैर अभ्यवर्तन्त तावकाः
 73 मत्ता रुधिरगन्धेन बहवॊ ऽतर विचेतसः
     जघ्नुः परान सवकांश चैव पराप्तान पराप्तान अनन्तरान
 74 बहवश च गतप्राणाः कषत्रिया जय गृद्धिनः
     भूमाव अभ्यपतन राजञ शरवृष्टिभिर आवृताः
 75 वृकगृध्रशृगालानां तुमुले मॊदने ऽहनि
     आसीद बलक्षयॊ घॊरस तव पुत्रस्य पश्यतः
 76 नर अश्वकायसंछन्ना भूमिर आसीद विशां पते
     रुधिरौदक चित्रा च भीरूणां भयवर्धिनी
 77 असिभिः पट्टिशैः शूरैस तक्षमाणाः पुनः पुनः
     तावकाः पाण्डवाश चैव नाभ्यवर्तन्त भारत
 78 परहरन्तॊ यथाशक्ति यावत पराणस्य धारणम
     यॊधाः परिपतन्ति सम वमन्तॊ रुधिरं वरणैः
 79 शिरॊ गृहीत्वा केशेषु कबन्धः समदृश्यत
     उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम
 80 अथॊत्थितेषु बहुषु कबन्धेषु जनाधिप
     तथा रुधिरगन्धेन यॊधाः कश्मलम आविशन
 81 मन्दी भूते ततः शब्दे पाण्डवानां महद बलम
     अल्पावशिष्टैस तुरगैर अभ्यवर्तत सौबलः
 82 ततॊ ऽभयधावंस तवरिताः पाण्डवा जय गृद्धिनः
     पदातयश च नागाश च सादिनश चॊद्यतायुधाः
 83 कॊष्टकी कृत्यचाप्य एनं परिक्षिप्य च सर्वशः
     शस्त्रैर नानाविधैर जघ्नुर युद्धपारं तितीर्षवः
 84 तवदीयास तांस तु संप्रेक्ष्य सर्वतः समभिद्रुतान
     साश्वपत्तिद्विपरथाः पाण्डवान अभिदुद्रुवुः
 85 के चित पदातयः पद्भिर मुष्टिभिश च परस्परम
     निजघ्नुः समरे शूराः कषीणशस्त्रास ततॊ ऽपतन
 86 रथेभ्यॊ रथिनः पेतुर दविपेभ्यॊ हस्तिसादिनः
     विमानेभ्य इव भरष्टाः सिद्धाः पुण्यक्षयाद यथा
 87 एवम अन्यॊन्यम आयस्ता यॊधा जघ्नुर महामृधे
     पितॄन भरातॄन वयस्यांश च पुत्रान अपि तथापरे
 88 एवम आसीद अमर्यादं युद्धं भरतसत्तम
     परासासिबाणकलिले वर्तमाने सुदारुणे
  1 [s]
      vartamāne tathā yuddhe ghorarūpe bhayānake
      abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ
  2 tāṃs tu yatnena mahatā saṃnivārya mahārathān
      putras te yodhayām āsa pāṇḍavānām anīkinīm
  3 nivṛttāḥ sahasā yodhās tava putra priyaiṣiṇaḥ
      saṃnivṛtteṣu teṣv evaṃ yuddham āsīt sudāruṇam
  4 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam
      pareṣāṃ tava sainye ca nāsīt kaś cit parāṅmukhaḥ
  5 anumānena yudhyante saṃjñābhiś ca parasparam
      teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram
  6 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ
      jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān
  7 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ
      caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ
  8 aśvatthāmā tu hārdikyam apovāha yaśasvinam
      atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram
  9 tato duryodhano rājā rathān saptaśatān raṇe
      preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ
  10 te rathā rathibhir yuktā manomārutaraṃhasaḥ
     abhyadravanta saṃgrāme kaunteyasya rathaṃ prati
 11 te samantān mahārāja parivārya yudhiṣṭhiram
     adṛśyaṃ sāyakaiś cakrur meghā iva divākaram
 12 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ
     rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ
     ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram
 13 tathā pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ
     pāṇḍavānāṃ kurūṇāṃ ca yama rāṣṭravivardhanaḥ
 14 rathān saptaśatān hatvā kurūṇām ātatāyinām
     pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan
 15 tatra yuddhaṃ mahac cāsīt tava putrasya pāṇḍavaiḥ
     na ca nas tādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam
 16 vartamāne tathā yuddhe nirmaryāde samantataḥ
     vadhyamāneṣu yodheṣu tāvakeṣv itareṣu ca
 17 ninadatsu ca yodheṣu śaṅkhavaryaiś ca pūritaiḥ
     utkṛṣṭaiḥ siṃhanādaiś ca garjitena ca dhanvinām
 18 atipravṛddhe yuddhe ca chidyamāneṣu marmasu
     dhāvamāneṣu yodheṣu jaya gṛddhiṣu māriṣa
 19 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave
     bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā
 20 nirmaryāde tathā yuddhe vartamāne sudāruṇe
     prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ
     cacāla śabdaṃ kurvāṇā saparvatavanā mahī
 21 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ
     ulkāḥ petur divo bhūmāv āhatya ravimaṇḍalam
 22 viṣvag vātāḥ prādurāsan nīcaiḥ śarkara varṣiṇaḥ
     aśrūṇi mumucur nāgā vepathuś cāspṛśad bhṛśam
 23 etān ghorān anādṛtya samutpātān sudāruṇān
     punar yuddhāya saṃmantrya kṣatriyās tasthur avyathāḥ
     ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ
 24 tato gāndhārarājasya putraḥ śakunir abravīt
     yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān
 25 tato naḥ saṃprayātānāṃ madrayodhās tarasvinaḥ
     hṛṣṭāḥ kilakilā śabdam akurvantāpare tathā
 26 asmāṃs tu punar āsādya labdhalakṣā durāsadāḥ
     śarāsanāni dhunvantaḥ śaravarṣair avākiran
 27 tato hataṃ parais tatra madrarājabalaṃ tadā
     duryodhana balaṃ dṛṣṭvā punar āsīt parāṅmukham
 28 gāndhārarājas tu punar vākyam āha tato balī
     nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
 29 anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha
     āsīd gāndhārarājasya vimalaprāsayodhinām
 30 balena tena vikramya vartamāne janakṣaye
     pṛṣṭhataḥ pāṇḍavānīkam abhyaghnan niśitaiḥ śaraiḥ
 31 tad abhram iva vātena kṣipyamāṇaṃ samantataḥ
     abhajyata mahārāja pāṇḍūnāṃ sumahad balam
 32 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt
     abhyacodayad avyagraḥ sahadevaṃ mahābalam
 33 asau subala putro no jaghanaṃ pīḍya daṃśitaḥ
     senāṃ nisūdayanty eṣa paśya pāṇḍava durmatim
 34 gaccha tvaṃ draupadeyāś ca śakuniṃ saubalaṃ jahi
     rathānīkam ahaṃ rakṣye pāñcāla sahito 'nagha
 35 gacchantu kuñjarāḥ sarve vājinaś ca saha tvayā
     pādātāś ca trisāhasrāḥ śakuniṃ saubalaṃ jahi
 36 tato gajāḥ saptaśatāś cāpapāṇibhir āsthitāḥ
     pañca cāśvasahasrāṇi sahadevaś ca vīryavān
 37 pādātāś ca trisāhasrā draupadeyāś ca sarvaśaḥ
     raṇe hy abhyadravaṃs te tu śakuniṃ yuddhadurmadam
 38 tatas tu saubalo rājann abbhyatikramya pāṇḍavān
     jaghāna pṛṣṭhataḥ senāṃ jaya ghṛdhraḥ pratāpavān
 39 aśvārohās tu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām
     prāviśan saubalānīkam abhyatikramya tān rathān
 40 te tatra sadinaḥ śūrāḥ saubalasya mahad balam
     gamamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran
 41 tad udyatagadā prāsam akāpuruṣa sevitam
     prāvartata mahad yuddhaṃ rājan durmantrite tava
 42 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan
     na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata
 43 śūra bāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha
     jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ
 44 ṛṣṭibhir vimalāhiś ca tatra tatra viśāṃ pate
     saṃpatantībhir ākāśam āvṛtaṃ bahv aśobhata
 45 prāsānāmpatatāṃ rājan rūpam āsīt samantataḥ
     śalabhānām ivākāśe tadā bharatasattama
 46 rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ
     hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ
 47 anyonyaparipiṣṭāś ca samāsādya parasparam
     avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ
 48 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte
     tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān
     aśvān rājan manuṣyāṃś ca rajasā saṃvṛte sati
 49 bhūmau nipatitāś cānye vamanto rudhiraṃ bahu
     keśā keśi samālagnā na śekuś ceṣṭituṃ janāḥ
 50 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ
     mallā iva samāsādya nijaghnur itaretaram
     aśvaiś ca vyapakṛṣyanta vahavo 'tra gatāsavaḥ
 51 bhūmau nipatitaś cānye bahavo vijayaiṣiṇaḥ
     tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ
 52 raktokṣitaiś chinnabhujair apakṛṣṭa śiroruhaiḥ
     vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ
 53 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kena cit
     sāśvārohair hatair aśvair āvṛte vasudhātale
 54 rudhirokṣita saṃnāhair āttaśastrair udāyudhaiḥ
     nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ
     susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭha sainikaiḥ
 55 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate
     ṣaṭ sahasrair hayaiḥ śiṣṭair apāyāc chakunis tataḥ
 56 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam
     ṣaṭ sahasrair hayaiḥ śiṣṭair apāyāc chrāntavāhanam
 57 aśvārohās tu pāṇḍūnām abruvan rudhirokṣitāḥ
     susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ
 58 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ
     rathanaiva rathā yāntu kuñjarāḥ kuñjarān api
 59 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ
     na punaḥ saubalo rājā yuddham abhyāgamiṣyati
 60 tatas tu draupadeyāś ca te ca mattā mahādvipāḥ
     prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ
 61 sahadevo 'pi kauravya rajomeghe samutthite
     ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ
 62 tatas teṣu prayāteṣu śakuniḥ saubalaḥ punaḥ
     pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm
 63 tat punas tumulaṃ yuddhaṃ prāṇāṃs tyaktvābhyavartata
     tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām
 64 te hy anyonyam avekṣanta tasmin vīra samāgame
     yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ
 65 asibhiś chidyamānānāṃ śirasāṃ lokasaṃkṣaye
     prādurāsīn mahāśabdas tālānāṃ patatām iva
 66 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi
     sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate
     āsīt kaṭakaṭā śabdaḥ sumahāṁl lomaharṣaṇaḥ
 67 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api
     yodhāḥ paripatanti sma yathāmiṣa kṛte khagāḥ
 68 anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam
     ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ
 69 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ
     hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ
 70 sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām
     stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate
 71 śaktyṛṣṭi prāsaśabdaś ca tumulaḥ samajāyata
     bhindatāṃ paramarmāṇi rājan durmantrite tava
 72 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ
     vikṣatāś ca śitaiḥ śastrair abhyavartanta tāvakāḥ
 73 mattā rudhiragandhena bahavo 'tra vicetasaḥ
     jaghnuḥ parān svakāṃś caiva prāptān prāptān anantarān
 74 bahavaś ca gataprāṇāḥ kṣatriyā jaya gṛddhinaḥ
     bhūmāv abhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ
 75 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani
     āsīd balakṣayo ghoras tava putrasya paśyataḥ
 76 nar aśvakāyasaṃchannā bhūmir āsīd viśāṃ pate
     rudhiraudaka citrā ca bhīrūṇāṃ bhayavardhinī
 77 asibhiḥ paṭṭiśaiḥ śūrais takṣamāṇāḥ punaḥ punaḥ
     tāvakāḥ pāṇḍavāś caiva nābhyavartanta bhārata
 78 praharanto yathāśakti yāvat prāṇasya dhāraṇam
     yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ
 79 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata
     udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam
 80 athotthiteṣu bahuṣu kabandheṣu janādhipa
     tathā rudhiragandhena yodhāḥ kaśmalam āviśan
 81 mandī bhūte tataḥ śabde pāṇḍavānāṃ mahad balam
     alpāvaśiṣṭais turagair abhyavartata saubalaḥ
 82 tato 'bhyadhāvaṃs tvaritāḥ pāṇḍavā jaya gṛddhinaḥ
     padātayaś ca nāgāś ca sādinaś codyatāyudhāḥ
 83 koṣṭakī kṛtyacāpy enaṃ parikṣipya ca sarvaśaḥ
     śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ
 84 tvadīyās tāṃs tu saṃprekṣya sarvataḥ samabhidrutān
     sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ
 85 ke cit padātayaḥ padbhir muṣṭibhiś ca parasparam
     nijaghnuḥ samare śūrāḥ kṣīṇaśastrās tato 'patan
 86 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ
     vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā
 87 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe
     pitṝn bhrātṝn vayasyāṃś ca putrān api tathāpare
 88 evam āsīd amaryādaṃ yuddhaṃ bharatasattama
     prāsāsibāṇakalile vartamāne sudāruṇe


Next: Chapter 23