Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 19

  1 [स]
      संनिवृत्ते बलौघे तु शाल्वॊ मलेच्छ गणाधिपः
      अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद बलम
  2 आस्थाय सुमहानागं परभिन्नं पर्वतॊपमम
      दृप्तम ऐरावत परख्यम अमित्रगणमर्दनम
  3 यॊ ऽसौ महाभद्र कुलप्रसूतः; सुपूजितॊ धार्तराष्ट्रेण नित्यम
      सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदॊपवाह्यः समरेषु राजन
  4 तम आस्थितॊ राजवरॊ बभूव; यथॊदयस्थः सविता कषपान्ते
      स तेन नागप्रवरेण राजन्न; अभ्युद्ययौ पाण्डुसुतान समन्तात
      शितैः पृषात्कैर विददार चापि; महेन्द्रवज्रप्रतिमैः सुघॊरैः
  5 ततः शरान वै सृजतॊ महारणे; यॊधांश च राजन नयतॊ यमाय
      नास्यान्तरं ददृशुः सवे परे वा; यथा पुरा वज्रधरस्य दैत्याः
  6 ते पाण्डवाः सॊमकाः सृञ्जयाश च; तम एव नागं ददृशुः समन्तात
      सहस्रशॊ वै विचरन्तम एकं; यथा महेन्द्रस्य गजं समीपे
  7 संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात
      नैवावतस्थे समरे भृशं भयाद; विमर्दमानं तु परस्परं तदा
  8 ततः परभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन
      दिशश चतस्रः सहसा परधाविता; गजेन्द्र वेगं तम अपारयन्ती
  9 दृष्ट्वा च तां वेगवता परभग्नां; सर्वे तवदीया युधि यॊधमुख्याः
      अपूजयंस तत्र नराधिपं तं; दध्मुश च शङ्खाञ शशिसंनिकाशान
  10 शरुत्वा निनादं तव अथ कौरवाणां; हर्षाद विमुक्तं सह शङ्खशब्दैः
     सेनापतिः पाण्डव सृञ्जयानां; पाञ्चाल पुत्रॊ न ममर्ष रॊषात
 11 ततस तु तं वै दविरदं महात्मा; परत्युद्ययौ तवरमाणौ जयाय
     जम्भॊ यथा शक्रसमागमे वै; नागेन्द्रम ऐरावणम इन्द्र वाह्यम
 12 तम आपतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः
     तं वै दविपं परेषयाम आस तूर्णं; वधाय राजन दरुपदात्मजस्य
 13 स तं दविपं सहसाभ्यापतन्तम; अविध्यद अर्कप्रतिमैः पृषत्कैः
     कर्मार धौतैर निशितैर जवलद्भिर; नाराचमुख्यैस तरिभिर उग्रवेगैः
 14 ततॊ ऽपरान पञ्च शितान महात्मा; नाराचमुख्यान विससर्ज कुम्भे
     स तैस तु विद्धः परमद्विपॊ रणे; तदा परावृत्य भृशं परदुद्रुवे
 15 तं नागराजं सहसा परणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः
     तॊत्त्राङ्कुशैः परेषयाम आस तूर्णं; पाञ्चालराजस्य रथं परदिश्य
 16 दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः सवरथाच छीघ्रम एव
     गदां परगृह्याशु जवेन वीरॊ; भूमिं परपन्नॊ भयविह्वलाङ्गः
 17 स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य
     उत्क्षिप्य हस्तेन तदा महाद्विपॊ; विपॊथयाम आस वसुंधरा तले
 18 पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन
     तम अभ्यधावत सहसा जवेन; भीमः शिखण्डी च शिनेश च नप्ता
 19 शरैश च वेगं सहसा निगृह्य; तस्याभितॊ ऽभयापततॊ गजस्य
     स संगृहीतॊ रथिभिर गजॊ वै; चचाल तैर वार्यमाणश च संख्ये
 20 ततः पृषत्कान परववर्ष राजा; सूर्यॊ यथा रश्मिजालं समन्तात
     तेनाशुगैर वध्यमाना रथौघाः; परदुद्रुवुस तत्र ततस तु सर्वे
 21 तत कर्मशाल्वस्य समीक्ष्य सर्वे; पाञ्चाल मत्स्या नृप सृञ्जयाश च
     हाहाकारैर नादयन्तः सम युद्धे; दविपं समन्ताद रुरुधुर नराग्र्याः
 22 पाञ्चालराजस तवरितस तु शूरॊ; गदां परगृह्याचलशृङ्गकल्पाम
     असंभ्रमं भारत शत्रुघाती; जवेन विरॊ ऽनुससार नागम
 23 ततॊ ऽथ नागं धरणीधराभं; मदं सरवन्तं जलदप्रकाशम
     गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस तरस्वी
 24 स भिन्नकुन्भः सहसा विनद्य; मुखात परभूतं कषतजं विमुञ्चन
     पपात नागॊ धरणीधराभः; कषितिप्रकम्पाच चलितॊ यथाद्रिः
 25 निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये
     स शाल्वराजस्य शिनिप्रवीरॊ; जहार भल्लेन शिरः शितेन
 26 हृतॊत्तमाङ्गॊ युधि सात्वतेन; पपात भूमौ सह नागरज्ञा
     यथाद्रिशृङ्गं सुमहत परणुन्नं; वज्रेण देवाधिप चॊदितेन
  1 [s]
      saṃnivṛtte balaughe tu śālvo mleccha gaṇādhipaḥ
      abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam
  2 āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam
      dṛptam airāvata prakhyam amitragaṇamardanam
  3 yo 'sau mahābhadra kulaprasūtaḥ; supūjito dhārtarāṣṭreṇa nityam
      sukalpitaḥ śāstraviniścayajñaiḥ; sadopavāhyaḥ samareṣu rājan
  4 tam āsthito rājavaro babhūva; yathodayasthaḥ savitā kṣapānte
      sa tena nāgapravareṇa rājann; abhyudyayau pāṇḍusutān samantāt
      śitaiḥ pṛṣātkair vidadāra cāpi; mahendravajrapratimaiḥ sughoraiḥ
  5 tataḥ śarān vai sṛjato mahāraṇe; yodhāṃś ca rājan nayato yamāya
      nāsyāntaraṃ dadṛśuḥ sve pare vā; yathā purā vajradharasya daityāḥ
  6 te pāṇḍavāḥ somakāḥ sṛñjayāś ca; tam eva nāgaṃ dadṛśuḥ samantāt
      sahasraśo vai vicarantam ekaṃ; yathā mahendrasya gajaṃ samīpe
  7 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ; parītakalpaṃ vibabhau samantāt
      naivāvatasthe samare bhṛśaṃ bhayād; vimardamānaṃ tu parasparaṃ tadā
  8 tataḥ prabhagnā sahasā mahācamūḥ; sā pāṇḍavī tena narādhipena
      diśaś catasraḥ sahasā pradhāvitā; gajendra vegaṃ tam apārayantī
  9 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ; sarve tvadīyā yudhi yodhamukhyāḥ
      apūjayaṃs tatra narādhipaṃ taṃ; dadhmuś ca śaṅkhāñ śaśisaṃnikāśān
  10 śrutvā ninādaṃ tv atha kauravāṇāṃ; harṣād vimuktaṃ saha śaṅkhaśabdaiḥ
     senāpatiḥ pāṇḍava sṛñjayānāṃ; pāñcāla putro na mamarṣa roṣāt
 11 tatas tu taṃ vai dviradaṃ mahātmā; pratyudyayau tvaramāṇau jayāya
     jambho yathā śakrasamāgame vai; nāgendram airāvaṇam indra vāhyam
 12 tam āpatantaṃ sahasā tu dṛṣṭvā; pāñcālarājaṃ yudhi rājasiṃhaḥ
     taṃ vai dvipaṃ preṣayām āsa tūrṇaṃ; vadhāya rājan drupadātmajasya
 13 sa taṃ dvipaṃ sahasābhyāpatantam; avidhyad arkapratimaiḥ pṛṣatkaiḥ
     karmāra dhautair niśitair jvaladbhir; nārācamukhyais tribhir ugravegaiḥ
 14 tato 'parān pañca śitān mahātmā; nārācamukhyān visasarja kumbhe
     sa tais tu viddhaḥ paramadvipo raṇe; tadā parāvṛtya bhṛśaṃ pradudruve
 15 taṃ nāgarājaṃ sahasā praṇunnaṃ; vidrāvyamāṇaṃ ca nigṛhya śālvaḥ
     tottrāṅkuśaiḥ preṣayām āsa tūrṇaṃ; pāñcālarājasya rathaṃ pradiśya
 16 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ; dhṛṣṭadyumnaḥ svarathāc chīghram eva
     gadāṃ pragṛhyāśu javena vīro; bhūmiṃ prapanno bhayavihvalāṅgaḥ
 17 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ; sāśvaṃ sasūtaṃ sahasā vimṛdya
     utkṣipya hastena tadā mahādvipo; vipothayām āsa vasuṃdharā tale
 18 pāñcālarājasya sutaṃ sa dṛṣṭvā; tadārditaṃ nāgavareṇa tena
     tam abhyadhāvat sahasā javena; bhīmaḥ śikhaṇḍī ca śineś ca naptā
 19 śaraiś ca vegaṃ sahasā nigṛhya; tasyābhito 'bhyāpatato gajasya
     sa saṃgṛhīto rathibhir gajo vai; cacāla tair vāryamāṇaś ca saṃkhye
 20 tataḥ pṛṣatkān pravavarṣa rājā; sūryo yathā raśmijālaṃ samantāt
     tenāśugair vadhyamānā rathaughāḥ; pradudruvus tatra tatas tu sarve
 21 tat karmaśālvasya samīkṣya sarve; pāñcāla matsyā nṛpa sṛñjayāś ca
     hāhākārair nādayantaḥ sma yuddhe; dvipaṃ samantād rurudhur narāgryāḥ
 22 pāñcālarājas tvaritas tu śūro; gadāṃ pragṛhyācalaśṛṅgakalpām
     asaṃbhramaṃ bhārata śatrughātī; javena viro 'nusasāra nāgam
 23 tato 'tha nāgaṃ dharaṇīdharābhaṃ; madaṃ sravantaṃ jaladaprakāśam
     gadāṃ samāvidhya bhṛśaṃ jaghāna; pāñcālarājasya sutas tarasvī
 24 sa bhinnakunbhaḥ sahasā vinadya; mukhāt prabhūtaṃ kṣatajaṃ vimuñcan
     papāta nāgo dharaṇīdharābhaḥ; kṣitiprakampāc calito yathādriḥ
 25 nipātyamāne tu tadā gajendre; hāhākṛte tava putrasya sainye
     sa śālvarājasya śinipravīro; jahāra bhallena śiraḥ śitena
 26 hṛtottamāṅgo yudhi sātvatena; papāta bhūmau saha nāgarajñā
     yathādriśṛṅgaṃ sumahat praṇunnaṃ; vajreṇa devādhipa coditena


Next: Chapter 20