Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 18

  1 [स]
      पातिते युधि दुर्धर्षॊ मद्रराजे महारथे
      तावकास तव पुत्राश च परायशॊ विमुखाभवन
  2 वणिजॊ नावि भिन्नायां यथागाधे ऽपलवे ऽरणवे
      अपारे पारम इच्छन्तॊ हते शूरे महात्मनि
  3 मद्रराजे महाराज वित्रस्ताः शरविक्षताः
      अनाथा नाथम इच्छन्तॊ मृगाः सिंहार्दिता इव
  4 वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव
      मध्याह्ने परत्यपायाम निर्जिता धर्मसूनुना
  5 न संधातुम अनीकानि न च राजन पराक्रमे
      आसीद बुद्धिर हते शल्ये तव यॊधस्य कस्य चित
  6 भीष्मे दरॊणे च निहते सूतपुत्रे च भारत
      यद दुःखं तव यॊधानां भयं चासीद विशां पते
      तद्भयं स च नः शॊकॊ भूय एवाभ्यवर्तत
  7 निरशाश च जये तस्मिन हते शल्ये महारथे
      हतप्रवीरा विध्वस्ता विकृत्ताश च शितैः शरैः
      मद्रराजे हते राजन यॊधास ते पराद्रवन भयात
  8 अश्वान अन्ये गजान अन्ये रथान अन्ये महारथाः
      आरुह्य जवसंपन्नाः पादाताः पराद्रवन भयात
  9 दविसाहस्राश च मातङ्गा गिरिरूपाः परहारिणः
      संप्राद्रवन हते शल्ये अङ्कुशाङ्गुष्ठ चॊदिताः
  10 ते रणाद भरतश्रेष्ठ तावकाः पराद्रवन दिशः
     धावन्तश चाप्य अदृश्यन्त शवसमानाः शरातुलाः
 11 तान परभग्नान दरुतान दृष्ट्वा हतॊत्साहान पराजितान
     अभ्यद्रवन्त पाञ्चालाः पाण्डवाश च जयैषिणः
 12 बाणशब्दरवश चापि सिंहनादश च पुष्कलः
     शङ्खशब्दश च शूराणां दारुणः समपद्यत
 13 दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं परविद्रुतम
     अन्यॊन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह
 14 अद्य राजा सत्यधृतिर जितामित्रॊ युधिष्ठिरः
     अद्य दुर्यॊधनॊ हीना दीप्तया नृपतिश्रिया
 15 अद्य शरुत्वा हतं पुत्रं धृतराष्ट्रॊ जनेश्वरः
     निःसंज्ञः पतितॊ भूमौ किल्बिषं परतिपद्यताम
 16 अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम
     अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत
     अद्य कषत्तुर वचः सत्यं समरतां बरुवतॊ हितम
 17 अद्य परभृति पार्थांश च परेष्यभूत उपाचरन
     विजानातु नृपॊ दुःखं यत पराप्तं पाण्डुनन्दनैः
 18 अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः
     अद्यार्जुन धनुर घॊषं घॊरं जानातु संयुगे
 19 अस्त्राणां च बलं सर्वं बाह्वॊश च बलम आहवे
     अद्य जञास्यति भीमस्य बलं घॊरं महात्मनः
 20 हते दुर्यॊधने युद्धे शक्रेणेवासुरे मये
     यत्कृतं भीमसेनेन दुःखासन वधे तदा
     नान्यः कर्तास्ति लॊके तद ऋते भीमं महाबलम
 21 जानीताम अद्य जयेष्ठस्य पाण्डवस्य पराक्रमम
     मद्रराजं हतं शरुत्वा देवैर अपि सुदुःसहम
 22 अद्य जञास्यति संग्रामे माद्रीपुत्रौ महाबलौ
     निहते सौबले शूरे गान्धारेषु च सर्वशः
 23 कथं तेषां जयॊ न सयाद येषां यॊद्धा धनंजयः
     सात्यकिर भीमसेनश च धृष्टद्युम्नश च पार्षतः
 24 दरौपद्यास तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ
     शिखण्डी च महेष्वासॊ राजा चैव युधिष्ठिरः
 25 येषां च जगतां नाथॊ नाथः कृष्णॊ जनार्दनः
     कथं तेषां जयॊ न सयाद येषां धर्मॊ वयपाश्रयः
 26 भीष्मं दरॊणं च कर्णं च मद्रराजानम एव च
     तहान्यन नृपतीन वीराञ शतशॊ ऽथ सहस्रशः
 27 कॊ ऽनयः शक्तॊ रणे जेतुम ऋते पार्थं युधिष्ठिरम
     यस्य नाथॊ हृषीकेशः सदा धर्मयशॊ निधिः
 28 इत्य एवं वदमानास ते हर्षेण महता युताः
     परभग्नांस तावकान राजन सृञ्जयाः पृष्ठतॊ ऽनवयुः
 29 धनंजयॊ रथानीकम अभ्यवर्तत वीर्यवान
     माद्रीपुत्रौ च शकुनिं सात्यकिश च महारथः
 30 तान परेक्ष्य दरवतः सर्वान भीमसेनभयार्दितान
     दुर्यॊधनस तदा सूतम अब्रवीद उत्स्मयन्न इव
 31 न मातिक्रमते पार्थॊ धनुष्पाणिम अवस्थितम
     जघने सर्वसैन्यानां ममाश्वान परतिपादय
 32 जघने युध्यमानं हि कौन्तेयॊ मां धनंजयः
     नॊत्सहेताभ्यतिक्रान्तुं वेलाम इव महॊदधिः
 33 पश्य सैन्यं महत सूत पाण्डवैः समभिद्रुतम
     सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः
 34 सिंहनादांश च बहुशः शृणु घॊरान भयानकान
     तस्माद याहि शनैः सूत जघनं परिपालय
 35 मयि सथिते च समरे निरुद्धेषु च पाण्डुषु
     पुनरावर्तते तूर्णं मामकं बलम ओजसा
 36 तच छरुत्वा तव पुत्रस्य शूराग्र्य सदृशं वचः
     सारथिर हेमसंछन्नाञ शनैर अश्वान अचॊदयत
 37 गजाश्वरथिभिर हीनास तयक्तात्मानः पदातयः
     एकविंशतिसाहस्राः संयुगायावतस्थिरे
 38 नानादेशसमुद्भूता नान रञ्जित वाससः
     अवस्थितास तदा यॊधाः परार्थयन्तॊ महद यशः
 39 तेषाम आपततां तत्र संहृष्टानां परस्परम
     संमर्दः सुमहाञ जज्ञे घॊररूपॊ भयानकः
 40 भीमसेनं तदा राजन घृष्टद्युम्नं च पार्षतम
     बलेन चतुरङ्गेण नानादेश्या नयवारयन
 41 भीमम एवाभ्यवर्तन्त रणे ऽनये तु पदातयः
     परक्ष्वेड्यास्फॊट्य संहृष्टा वीरलॊकं यियासवः
 42 आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः
     धार्तराष्ट्रा विनेदुर हि नान्यां चाकथयन कथाम
     परिवार्य रणे भीमं निजघ्नुर ते समन्ततः
 43 स वध्यमानः समरे पदातिगणसंवृतः
     न चचाल रथॊपस्थे मैनाक इव पर्वतः
 44 ते तु करुद्धा महाराज पाण्डवस्य महारथम
     निग्रहीतुं परचक्रुर हि यॊधांश चान्यान अवारयन
 45 अक्रुध्यत रणे भीमस तैस तदा पर्यवस्थितैः
     सॊ ऽवतीर्य रथात तूर्णं पदातिः समवस्थितः
 46 जातरूपपरिच्छन्नां परगृह्य महतीं गदाम
     अवधीत तावकान यॊधान दण्डपाणिर इवान्तकः
 47 रथाश्वद्विपहीनांस तु तान भीमॊ गदया बली
     एकविंशतिसाहस्रान पदातीन अवपॊथयत
 48 हत्वा तत पुरुषानीकं भीमः सत्यपराक्रमः
     धृष्टद्युम्नं पुरस्कृत्य नचिरात परत्यदृश्यत
 49 पादाता निहता भूमौ शिश्यिरे रुधिरॊक्षिताः
     संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः
 50 नानापुष्पस्रजॊपेता नाना कुण्डलधारिणः
     नाना जात्या हतास तत्र नादा देशसमागताः
 51 पताकाध्वजसंछन्नं पदातीनां महद बलम
     निकृत्तं विबभौ तत्र घॊररूपं भयानकम
 52 युधिष्ठिरपुरॊगास तु सर्वसैन्यमहारथाः
     अभ्यधावन महात्मानं पुत्रं दुर्यॊधनं तव
 53 ते सर्वे तावकान दृष्ट्वा महेष्वासान पराङ्मुखान
     नाभ्यवर्तन्त ते पुत्रं वेलेव मकलालयम
 54 तद अद्भुतम अपश्याम तव पुत्रस्य पौरुषम
     यद एकं सहिताः पार्था न शेकुर अतिवर्तितुम
 55 नातिदूरापयातं तु कृतबुद्धिं पलायने
     दुर्यॊधनः सवकं सैन्यम अब्रवीद भृशविक्षतम
 56 न तं देशं परपश्यामि पृथिव्यां पर्वतेषु वा
     यत्र यातान न वॊ हन्युः पाण्डवाः किं सृतेन वः
 57 अल्पं च बलम एतेषां कृष्णौ च भृशविक्षतौ
     यदि सर्वे ऽतर तिष्ठामॊ धरुवॊ नॊ विजयॊ भवेत
 58 विप्रयातांस तु वॊ भिन्नान पाण्डवाः कृतकिल्बिषान
     अनुसृत्य हनिष्यन्ति शरेयॊ नः समरे सथितम
 59 शृणुध्वं कषत्रियाः सर्वे यावन्तः सथ समागताः
     यदा शूरं च भीरुं च मारयत्य अन्तकः सदा
     कॊ नु मूढॊ न युध्येत पुरुषः कषत्रिय बरुवः
 60 शरेयॊ नॊ भीमसेनस्य करुद्धस्य परमुखे सथितम
     सुखः सांग्रामिकॊ मृत्युः कषत्रधर्मेण युध्यताम
     जित्वेह सुखम आप्नॊति हतः परेत्य महत फलम
 61 न युद्धधर्माच छरेयान वै पन्थाः सवर्गस्य कौरवाः
     अचिरेण जिताँल लॊकान हतॊ युद्धे समश्नुते
 62 शरुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः
     पुनर एवान्ववर्तन्त पाण्डवान आततायिनः
 63 तान आपतत एवाशु वयूढानीकाः परहारिणः
     परत्युद्ययुस तदा पार्था जय गृध्राः परहारिणः
 64 धनंजयॊ रथेनाजाव अभ्यवर्तत वीर्यवान
     विश्रुतं तरिषु लॊकेषु गाण्डीवं विक्षिपन धनुः
 65 माद्रीपुत्रौ च शकुनिं सात्यकिश च महाबलः
     जवेनाभ्यपतन हृष्टा यतॊ वै तावकं बलम
  1 [s]
      pātite yudhi durdharṣo madrarāje mahārathe
      tāvakās tava putrāś ca prāyaśo vimukhābhavan
  2 vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave
      apāre pāram icchanto hate śūre mahātmani
  3 madrarāje mahārāja vitrastāḥ śaravikṣatāḥ
      anāthā nātham icchanto mṛgāḥ siṃhārditā iva
  4 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva
      madhyāhne pratyapāyāma nirjitā dharmasūnunā
  5 na saṃdhātum anīkāni na ca rājan parākrame
      āsīd buddhir hate śalye tava yodhasya kasya cit
  6 bhīṣme droṇe ca nihate sūtaputre ca bhārata
      yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate
      tadbhayaṃ sa ca naḥ śoko bhūya evābhyavartata
  7 niraśāś ca jaye tasmin hate śalye mahārathe
      hatapravīrā vidhvastā vikṛttāś ca śitaiḥ śaraiḥ
      madrarāje hate rājan yodhās te prādravan bhayāt
  8 aśvān anye gajān anye rathān anye mahārathāḥ
      āruhya javasaṃpannāḥ pādātāḥ prādravan bhayāt
  9 dvisāhasrāś ca mātaṅgā girirūpāḥ prahāriṇaḥ
      saṃprādravan hate śalye aṅkuśāṅguṣṭha coditāḥ
  10 te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ
     dhāvantaś cāpy adṛśyanta śvasamānāḥ śarātulāḥ
 11 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān
     abhyadravanta pāñcālāḥ pāṇḍavāś ca jayaiṣiṇaḥ
 12 bāṇaśabdaravaś cāpi siṃhanādaś ca puṣkalaḥ
     śaṅkhaśabdaś ca śūrāṇāṃ dāruṇaḥ samapadyata
 13 dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam
     anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha
 14 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ
     adya duryodhano hīnā dīptayā nṛpatiśriyā
 15 adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ
     niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām
 16 adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām
     adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt
     adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam
 17 adya prabhṛti pārthāṃś ca preṣyabhūta upācaran
     vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ
 18 adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ
     adyārjuna dhanur ghoṣaṃ ghoraṃ jānātu saṃyuge
 19 astrāṇāṃ ca balaṃ sarvaṃ bāhvoś ca balam āhave
     adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ
 20 hate duryodhane yuddhe śakreṇevāsure maye
     yatkṛtaṃ bhīmasenena duḥkhāsana vadhe tadā
     nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam
 21 jānītām adya jyeṣṭhasya pāṇḍavasya parākramam
     madrarājaṃ hataṃ śrutvā devair api suduḥsaham
 22 adya jñāsyati saṃgrāme mādrīputrau mahābalau
     nihate saubale śūre gāndhāreṣu ca sarvaśaḥ
 23 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ
     sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
 24 draupadyās tanayāḥ pañca mādrīputrau ca pāṇḍavau
     śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ
 25 yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ
     kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ
 26 bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca
     tahānyan nṛpatīn vīrāñ śataśo 'tha sahasraśaḥ
 27 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram
     yasya nātho hṛṣīkeśaḥ sadā dharmayaśo nidhiḥ
 28 ity evaṃ vadamānās te harṣeṇa mahatā yutāḥ
     prabhagnāṃs tāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ
 29 dhanaṃjayo rathānīkam abhyavartata vīryavān
     mādrīputrau ca śakuniṃ sātyakiś ca mahārathaḥ
 30 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān
     duryodhanas tadā sūtam abravīd utsmayann iva
 31 na mātikramate pārtho dhanuṣpāṇim avasthitam
     jaghane sarvasainyānāṃ mamāśvān pratipādaya
 32 jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ
     notsahetābhyatikrāntuṃ velām iva mahodadhiḥ
 33 paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam
     sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ
 34 siṃhanādāṃś ca bahuśaḥ śṛṇu ghorān bhayānakān
     tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya
 35 mayi sthite ca samare niruddheṣu ca pāṇḍuṣu
     punarāvartate tūrṇaṃ māmakaṃ balam ojasā
 36 tac chrutvā tava putrasya śūrāgrya sadṛśaṃ vacaḥ
     sārathir hemasaṃchannāñ śanair aśvān acodayat
 37 gajāśvarathibhir hīnās tyaktātmānaḥ padātayaḥ
     ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire
 38 nānādeśasamudbhūtā nāna rañjita vāsasaḥ
     avasthitās tadā yodhāḥ prārthayanto mahad yaśaḥ
 39 teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam
     saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ
 40 bhīmasenaṃ tadā rājan ghṛṣṭadyumnaṃ ca pārṣatam
     balena caturaṅgeṇa nānādeśyā nyavārayan
 41 bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ
     prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ
 42 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ
     dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām
     parivārya raṇe bhīmaṃ nijaghnur te samantataḥ
 43 sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ
     na cacāla rathopasthe maināka iva parvataḥ
 44 te tu kruddhā mahārāja pāṇḍavasya mahāratham
     nigrahītuṃ pracakrur hi yodhāṃś cānyān avārayan
 45 akrudhyata raṇe bhīmas tais tadā paryavasthitaiḥ
     so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ
 46 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām
     avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ
 47 rathāśvadvipahīnāṃs tu tān bhīmo gadayā balī
     ekaviṃśatisāhasrān padātīn avapothayat
 48 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ
     dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata
 49 pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ
     saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ
 50 nānāpuṣpasrajopetā nānā kuṇḍaladhāriṇaḥ
     nānā jātyā hatās tatra nādā deśasamāgatāḥ
 51 patākādhvajasaṃchannaṃ padātīnāṃ mahad balam
     nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam
 52 yudhiṣṭhirapurogās tu sarvasainyamahārathāḥ
     abhyadhāvan mahātmānaṃ putraṃ duryodhanaṃ tava
 53 te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān
     nābhyavartanta te putraṃ veleva makalālayam
 54 tad adbhutam apaśyāma tava putrasya pauruṣam
     yad ekaṃ sahitāḥ pārthā na śekur ativartitum
 55 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane
     duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam
 56 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā
     yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ
 57 alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau
     yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet
 58 viprayātāṃs tu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān
     anusṛtya haniṣyanti śreyo naḥ samare sthitam
 59 śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ
     yadā śūraṃ ca bhīruṃ ca mārayaty antakaḥ sadā
     ko nu mūḍho na yudhyeta puruṣaḥ kṣatriya bruvaḥ
 60 śreyo no bhīmasenasya kruddhasya pramukhe sthitam
     sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām
     jitveha sukham āpnoti hataḥ pretya mahat phalam
 61 na yuddhadharmāc chreyān vai panthāḥ svargasya kauravāḥ
     acireṇa jitāṁl lokān hato yuddhe samaśnute
 62 śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ
     punar evānvavartanta pāṇḍavān ātatāyinaḥ
 63 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ
     pratyudyayus tadā pārthā jaya gṛdhrāḥ prahāriṇaḥ
 64 dhanaṃjayo rathenājāv abhyavartata vīryavān
     viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ
 65 mādrīputrau ca śakuniṃ sātyakiś ca mahābalaḥ
     javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam


Next: Chapter 19