Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 91

  1 [स]
      शृणुष्वैक मना राजन यन मां तवं परिपृच्छसि
      दराव्यमाणे बले तस्मिन हार्दिक्येन महात्मना
  2 लज्जयावनते चापि परहृष्टौश चैव तावकः
      दवीपॊ य आसीत पाण्डूनाम अगाधे गाधम इच्छताम
  3 शरुत्वा तु निनदं भीमं तावकानां महाहवे
      शैनेयस तवरितॊ राजन कृतवर्माणम अभ्ययात
  4 कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः
      अवाकिरत सुसंक्रुद्धस ततॊ ऽकरुध्यत सात्यकिः
  5 ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे
      परेषयाम आस समरे शरांश च चतुरॊ ऽपरान
  6 ते तस्य जघ्निरे वाहान भल्लेनास्याछिनद धनुः
      पृष्ठरक्षं तथा सूतम अविध्यन निशितैः शरैः
  7 ततस तं विरथं कृत्वा सात्यकिः सत्यविक्रमः
      सेनाम अस्यार्दयाम आस शरैः संनतपर्वभिः
  8 साभज्यताथ पृतना शैनेय शरपीडिता
      ततः परायाद वै तवरितः सात्यकिः सत्यविक्रमः
  9 शृणु राजन यद अकरॊत तव सैन्येषु वीर्यवान
      अतीत्य स महाराज दरॊणानीक महार्णवम
  10 पराजित्य च संहृष्टः कृतवर्माणम आहवे
     यन्तारम अब्रवीच छूरः शनैर याहीत्य असंभ्रमम
 11 दृष्ट्वा तु तव तत सैन्यं रथाश्वद्विपसंकुलम
     पदातिजनसंपूर्णम अब्रवीत सारथिं पुनः
 12 यद एतन मेघसंकाशं दरॊणानीकस्य सव्यतः
     सुमहत कुञ्जरानीकं यस्य रुक्मरथॊ मुखम
 13 एते हि बहवः सूत दुर्निवार्याश च संयुगे
     दुर्यॊधन समादिष्टा मदर्थे तयक्तजीविताः
     राजपुत्रा महेष्वासाः सर्वे विक्रान्तयॊधिनः
 14 तरिगर्तानां रथॊदाराः सुवर्णविकृतध्वजाः
     माम एवाभिमुखा वीरा यॊत्स्यमाना वयवस्थिताः
 15 अत्र मां परापय कषिप्रम अश्वांश चॊदय सारथे
     तरिगर्तैः सह यॊत्स्यामि भारद्वाजस्य पश्यतः
 16 ततः परायाच छनैः सूतः सात्वतस्य मते सथितः
     रथेनादित्यवर्णेन भास्वरेण पताकिना
 17 तम ऊहुः सारथेर वश्या वल्गमाना हयॊत्तमाः
     वायुवेगसमाः संख्ये कुन्देन्दु रजतप्रभाः
 18 आपतन्तं रथं तं तु शङ्खवर्णैर हयॊत्तमैः
     परिवव्रुस ततः शूरा गजानीकेन सर्वतः
     किरन्तॊ विविधांस तीक्ष्णान सायकाँल लघुवेधिनः
 19 सात्वतॊ ऽपि शितैर बाणैर गजानीकम अयॊधयत
     पर्वतान इव वर्षेण तपान्ते जलदॊ महान
 20 वज्राशनिसमस्पर्शैर वध्यमानाः शरैर गजाः
     पराद्रवन रणम उत्सृज्य शिनिवीर्यसमीरितैः
 21 शीर्णदन्ता विरुधिरा भिन्न मस्तकपिण्डकाः
     विशीर्णकर्णास्य करा विनियन्तृपताकिनः
 22 संभिन्नवर्म घण्टाश च संनिकृत्त महाध्वजाः
     हतारॊहा दिशॊ राजन भेजिरे भरष्टकम्बलाः
 23 रुवन्तॊ विविधान रावाञ जलदॊपम निस्वनाः
     नाराचैर वत्सदन्तैश च सात्वतेन विदारिताः
 24 तस्मिन दरुते गजानीके जलसंधॊ महारथः
     यत्तः संप्रापयन नागं रजताश्वरथं परति
 25 रुक्मवर्म करः शूरस तपनीयाङ्गदः शुचिः
     कुण्डली मुकुटी शङ्खी रक्तचन्दन रूषितः
 26 शिरसा धारयन दीप्तां तपनीयमयीं सरजम
     उरसा धारयन निष्कं कण्ठसूत्रं च भास्वरम
 27 चापं च रुक्मविकृतं विधुन्वन गजमूर्धनि
     अशॊभत महाराज स विद्युद इव तॊयदः
 28 तम आपतन्तं सहसा मागधस्य गजॊत्तमम
     सात्यकिर वारयाम आस वेलेवॊद्वृत्तम अर्णवम
 29 नागं निवारितं दृष्ट्वा शैनेयस्य शरॊत्तमैः
     अक्रुध्यत रणे राजञ जलसंधॊ महाबलः
 30 ततः करुद्धॊ महेष्वासॊ मार्गणैर भारसाधनैः
     अविध्यत शिनेः पौत्रं जलसंधॊ महॊरसि
 31 ततॊ ऽपरेण भल्लेन पीतेन निशितेन च
     अस्यतॊ वृष्णिवीरस्य निचकर्त शरासनम
 32 सात्यकिं छिन्नधन्वानं परहसन्न इव भारत
     अविध्यन मागधॊ वीरः पञ्चभिर निशितैः शरैः
 33 स विद्धॊ बहुभिर बाणैर जलसंधेन वीर्यवान
     नाकम्पत महाबाहुस तद अद्भुतम इवाभवत
 34 अचिन्तयन वै स शरान नात्यर्थं संभ्रमाद बली
     धनुर अन्यत समादाय तिष्ठ तिष्ठेत्य उवाच ह
 35 एतावद उक्त्वा शैनेयॊ जलसंधं महॊरसि
     विव्याध षष्ट्या सुभृशं शराणां परहसन्न इव
 36 कषुरप्रेण च पीतेन मुष्टिदेशे महद धनुः
     जलसंधस्य चिच्छेद विव्याध च तरिभिः शरैः
 37 जलसंधस तु तत तयक्त्वा स शरं वै शरासनम
     तॊमरं वयसृजत तूर्णं सात्यकिं परति मारिष
 38 स निर्भिद्य भुजं सव्यं माधवस्य महारणे
     अभ्यगाद धरणीं घॊरः शवसन्न इव महॊरगः
 39 निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः
     तरिंशद्भिर विशिखैस तीक्ष्णैर जलसंधम अताडयत
 40 परगृह्य तु ततः खड्गं जलसंधॊ महाबलः
     आर्षभं चर्म च महच छतचन्द्रम अलंकृतम
     तत आविध्य तं खड्गं सात्वतायॊत्ससर्ज ह
 41 शैनेयस्य धनुश छित्त्वा स खड्गॊ नयपतन महीम
     अलातचक्रवच चैव वयरॊचत महिं गतः
 42 अथान्यद धनुर आदाय सर्वकायावदारणम
     शालस्कन्धप्रतीकाशम इन्द्राशनिसमस्वनम
     विस्फार्य विव्यधे करुद्धॊ जलसंधं शरेण ह
 43 ततः साभरणॊ बाहू कषुराभ्यां माधवॊत्तमः
     साङ्गदौ जलसंधस्य चिच्छेद परहसन्न इव
 44 तौ बाहू परिघप्रख्यौ पेततुर गजसत्तमात
     वसुंधर धराद भरष्टौ पञ्चशीर्षाव इवॊरगौ
 45 ततः सुदंष्ट्रं सुहनु चारुकुण्डलम उन्नसम
     कषुरेणास्य तृतीयेन शिरश चिच्छेद सात्यकिः
 46 तत पातित शिरॊ बाहुकबन्धं भीमदर्शनम
     दविरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत
 47 जलसंधं निहत्याजौ तवरमाणस तु सात्वतः
     नैषादिं पातयाम आस गजस्कन्धाद विशां पते
 48 रुधिरेणावसिक्ताङ्गॊ जलसंधस्य कुञ्जरः
     विलम्बमानम अवहत संश्लिष्टं परम आसनम
 49 शरार्दितः सात्वतेन मर्दमानः सववाहिनीम
     घॊरम आर्तस्वरं कृत्वा विदुद्राव महागजः
 50 हाहाकारॊ महान आसीत तव सैन्यस्य मारिष
     जलसंधं हतं दृष्ट्वा वृष्णीनाम ऋषभेण ह
 51 विमुखाश चाभ्यधावन्त तव यॊधाः समन्ततः
     पलायने कृतॊत्साहा निरुत्साहा दविषज जये
 52 एतस्मिन्न अन्तरे राजन दरॊणः शस्त्रभृतां वरः
     अभ्ययाज जवनैर अश्वैर युयुधानं महारथम
 53 तम उदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः
     दरॊणेनैव सह करुद्धाः सात्यकिं पर्यवारयन
 54 ततः परववृते युद्धं कुरूणां सात्वतस्य च
     दरॊणस्य च रणे राजन घॊरं देवासुरॊपमम
  1 [s]
      śṛṇuṣvaika manā rājan yan māṃ tvaṃ paripṛcchasi
      drāvyamāṇe bale tasmin hārdikyena mahātmanā
  2 lajjayāvanate cāpi prahṛṣṭauś caiva tāvakaḥ
      dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām
  3 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave
      śaineyas tvarito rājan kṛtavarmāṇam abhyayāt
  4 kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ
      avākirat susaṃkruddhas tato 'krudhyata sātyakiḥ
  5 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe
      preṣayām āsa samare śarāṃś ca caturo 'parān
  6 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ
      pṛṣṭharakṣaṃ tathā sūtam avidhyan niśitaiḥ śaraiḥ
  7 tatas taṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ
      senām asyārdayām āsa śaraiḥ saṃnataparvabhiḥ
  8 sābhajyatātha pṛtanā śaineya śarapīḍitā
      tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ
  9 śṛṇu rājan yad akarot tava sainyeṣu vīryavān
      atītya sa mahārāja droṇānīka mahārṇavam
  10 parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave
     yantāram abravīc chūraḥ śanair yāhīty asaṃbhramam
 11 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam
     padātijanasaṃpūrṇam abravīt sārathiṃ punaḥ
 12 yad etan meghasaṃkāśaṃ droṇānīkasya savyataḥ
     sumahat kuñjarānīkaṃ yasya rukmaratho mukham
 13 ete hi bahavaḥ sūta durnivāryāś ca saṃyuge
     duryodhana samādiṣṭā madarthe tyaktajīvitāḥ
     rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ
 14 trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ
     mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ
 15 atra māṃ prāpaya kṣipram aśvāṃś codaya sārathe
     trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ
 16 tataḥ prāyāc chanaiḥ sūtaḥ sātvatasya mate sthitaḥ
     rathenādityavarṇena bhāsvareṇa patākinā
 17 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ
     vāyuvegasamāḥ saṃkhye kundendu rajataprabhāḥ
 18 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ
     parivavrus tataḥ śūrā gajānīkena sarvataḥ
     kiranto vividhāṃs tīkṣṇān sāyakāṁl laghuvedhinaḥ
 19 sātvato 'pi śitair bāṇair gajānīkam ayodhayat
     parvatān iva varṣeṇa tapānte jalado mahān
 20 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ
     prādravan raṇam utsṛjya śinivīryasamīritaiḥ
 21 śīrṇadantā virudhirā bhinna mastakapiṇḍakāḥ
     viśīrṇakarṇāsya karā viniyantṛpatākinaḥ
 22 saṃbhinnavarma ghaṇṭāś ca saṃnikṛtta mahādhvajāḥ
     hatārohā diśo rājan bhejire bhraṣṭakambalāḥ
 23 ruvanto vividhān rāvāñ jaladopama nisvanāḥ
     nārācair vatsadantaiś ca sātvatena vidāritāḥ
 24 tasmin drute gajānīke jalasaṃdho mahārathaḥ
     yattaḥ saṃprāpayan nāgaṃ rajatāśvarathaṃ prati
 25 rukmavarma karaḥ śūras tapanīyāṅgadaḥ śuciḥ
     kuṇḍalī mukuṭī śaṅkhī raktacandana rūṣitaḥ
 26 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam
     urasā dhārayan niṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram
 27 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani
     aśobhata mahārāja sa vidyud iva toyadaḥ
 28 tam āpatantaṃ sahasā māgadhasya gajottamam
     sātyakir vārayām āsa velevodvṛttam arṇavam
 29 nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ
     akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ
 30 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ
     avidhyata śineḥ pautraṃ jalasaṃdho mahorasi
 31 tato 'pareṇa bhallena pītena niśitena ca
     asyato vṛṣṇivīrasya nicakarta śarāsanam
 32 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata
     avidhyan māgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ
 33 sa viddho bahubhir bāṇair jalasaṃdhena vīryavān
     nākampata mahābāhus tad adbhutam ivābhavat
 34 acintayan vai sa śarān nātyarthaṃ saṃbhramād balī
     dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha
 35 etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi
     vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva
 36 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ
     jalasaṃdhasya ciccheda vivyādha ca tribhiḥ śaraiḥ
 37 jalasaṃdhas tu tat tyaktvā sa śaraṃ vai śarāsanam
     tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa
 38 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe
     abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ
 39 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ
     triṃśadbhir viśikhais tīkṣṇair jalasaṃdham atāḍayat
 40 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ
     ārṣabhaṃ carma ca mahac chatacandram alaṃkṛtam
     tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha
 41 śaineyasya dhanuś chittvā sa khaḍgo nyapatan mahīm
     alātacakravac caiva vyarocata mahiṃ gataḥ
 42 athānyad dhanur ādāya sarvakāyāvadāraṇam
     śālaskandhapratīkāśam indrāśanisamasvanam
     visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha
 43 tataḥ sābharaṇo bāhū kṣurābhyāṃ mādhavottamaḥ
     sāṅgadau jalasaṃdhasya ciccheda prahasann iva
 44 tau bāhū parighaprakhyau petatur gajasattamāt
     vasuṃdhara dharād bhraṣṭau pañcaśīrṣāv ivoragau
 45 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam
     kṣureṇāsya tṛtīyena śiraś ciccheda sātyakiḥ
 46 tat pātita śiro bāhukabandhaṃ bhīmadarśanam
     dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata
 47 jalasaṃdhaṃ nihatyājau tvaramāṇas tu sātvataḥ
     naiṣādiṃ pātayām āsa gajaskandhād viśāṃ pate
 48 rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ
     vilambamānam avahat saṃśliṣṭaṃ param āsanam
 49 śarārditaḥ sātvatena mardamānaḥ svavāhinīm
     ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ
 50 hāhākāro mahān āsīt tava sainyasya māriṣa
     jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha
 51 vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ
     palāyane kṛtotsāhā nirutsāhā dviṣaj jaye
 52 etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ
     abhyayāj javanair aśvair yuyudhānaṃ mahāratham
 53 tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ
     droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan
 54 tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca
     droṇasya ca raṇe rājan ghoraṃ devāsuropamam


Next: Chapter 92