Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 92

  1 [स]
      ते किरन्तः शरव्रातान सर्वे यत्ताः परहारिणः
      तवरमाणा महाराज युयुधानम अयॊधयन
  2 तं दरॊणः सप्त सप्तत्या जघान निशितैः शरैः
      दुर्मर्षणॊ दवादशभिर दुःसहॊ दशभिः शरैः
  3 विकर्णश चापि निशितैस तरिंशद्भिः कङ्कपत्रिभिः
      विव्याध सव्ये पार्श्वे तु सतनाभ्याम अन्तरे तथा
  4 दुर्मुखॊ दशभिर बाणैस तथा दुःशासनॊ ऽषटभिः
      चित्रसेनश च शैनेयं दवाभ्यां विव्याध मारिष
  5 दुर्यॊधनश च महता शरवर्षेण माधवम
      अपीडयद रणे राजञ शूराश चान्ये महारथाः
  6 सर्वतः परतिविद्धस तु तव पुत्रैर महारथैः
      तान परत्यविध्यच छैनेयः पृथक्पृथग अजिह्मगैः
  7 भारद्वाजं तरिभिर बाणैर दुःसहं नवभिस तथा
      विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः
  8 दुर्मर्षणं दवादशभिश चतुर्भिश च विविंशतिम
      सत्यव्रतं च नवभिर विजयं दशभिः शरैः
  9 ततॊ रुक्माङ्गदं चापं विधुन्वानॊ महारथः
      अभ्ययात सात्यकिस तूर्णं पुत्रं तव महारथम
  10 राजानं सर्वलॊकस्य सर्वशस्त्रभृतां वरम
     शरैर अभ्याहनद गाढं ततॊ युद्धम अभूत तयॊः
 11 विमुञ्चन्तौ शरांस तीक्ष्णान संदधानौ च सायकान
     अदृश्यं समरे ऽनयॊन्यं चक्रतुस तौ महारथौ
 12 सात्यकिः कुरुराजेन निर्विद्धॊ बह्व अशॊभत
     अस्रवद रुधिरं भूरि सवरसं चन्दनॊ यथा
 13 सात्वतेन च बाणौघैर निर्विद्धस तनयस तव
     शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः
 14 माधवस तु रणे राजन कुरुराजस्य धन्विनः
     धनुश चिच्छेद सहसा कषुरप्रेण हसन्न इव
     अथैनं छिन्नधन्वानं शरैर बहुभिर आचिनॊत
 15 निर्भिन्नश च शरैस तेन दविषता कषिप्रकारिणा
     नामृष्यत रणे राजा शत्रॊर विजयलक्षणम
 16 अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम
     विव्याध सात्यकिं तूर्णं सायकानां शतेन ह
 17 सॊ ऽतिविद्धॊ बलवता पुत्रेण तव धन्विना
     अमर्षवशम आपन्नस तव पुत्रम अपीडयत
 18 पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः
     सात्वतं शरवर्षेण छादयाम आसुर अञ्जसा
 19 स छाद्यमानॊ बहुभिस तव पुत्रैर महारथैः
     एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः
 20 दुर्यॊधनं च तवरितॊ विव्याधाष्टभिर आशुगैः
     परहसंश चास्य चिच्छेद कार्मुकं रिपुम ईषणम
 21 नागं मणिमयं चैव शरैर धवजम अपातयत
     हत्वा तु चतुरॊ वाहांश चतुर्भिर निशितैः शरैः
     सारथिं पातयाम आस कषुरप्रेण महायशाः
 22 एतस्मिन्न अन्तरे चैव कुरुराजं महारथम
     अवाकिरच छरैर हृष्टॊ बहुभिर मर्मभेदिभिः
 23 स वध्यमानः समरे शैनेयस्य शरॊत्तमैः
     पराद्रवत सहसा राजन पुत्रॊ दुर्यॊधनस तव
     आप्लुतश च ततॊ यानं चित्रसेनस्य धन्विनः
 24 हाहाभूतं जगच चासीद दृष्ट्वा राजानम आहवे
     गरस्यमानं सात्यकिना खे सॊमम इव राहुणा
 25 तं तु शब्दं महच छरुत्वा कृतवर्मा महारथः
     अभ्ययात सहसा तत्र यत्रास्ते माधवः परभुः
 26 विधुन्वानॊ धनुःश्रेष्ठं चॊदयंश चैव वाजिनः
     भर्त्सयन सारथिं चॊग्रं याहि याहीति स तवरः
 27 तम आपतन्तं संप्रेक्ष्य वयादितास्यम इवान्तकम
     युयुधानॊ महाराज यन्तारम इदम अब्रवीत
 28 कृतवर्मा रथेनैष दरुतम आपतते शरी
     परत्युद्याहि रथेनैनं परवरं सर्वधन्विनाम
 29 ततः परजविताश्वेन विधिवत कल्पितेन च
     आससाद रणे भॊजं परतिमानं धनुष्मताम
 30 ततः परमसंक्रुद्धौ जवलन्ताव इव पावकौ
     समेयातां नरव्याघ्रौ वयाघ्राव इव तरस्विनौ
 31 कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत
     निशितैः सायकैस तीक्ष्णैर यन्तारं चास्य सप्तभिः
 32 चतुरश च हयॊदारांश चतुर्भिः परमेषुभिः
     अविध्यत साधु दान्तान वै सैन्धवान सात्वतस्य ह
 33 रुक्मध्वजॊ रुक्मपृष्ठं महद विस्फार्य कार्मुकम
     रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खान अवाकिरत
 34 ततॊ ऽशीतिं शिनेः पौत्रः सायकान कृतवर्मणे
     पराहिणॊत तवरया युक्तॊ दरष्टुकामॊ धनंजयम
 35 सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुतापनः
     समकम्पत दुर्धर्षः कषितिकम्पे यथाचलः
 36 तरिषष्ट्या चतुरॊ ऽसयाश्वान सप्तभिः सारथिं शरैः
     विव्याध निशितैस तूर्णं सात्यकिः कृतवर्मणः
 37 सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः
     वयसृजत तं महाज्वालं संक्रुद्धम इव पन्नगम
 38 सॊ ऽविशत कृतवर्माणं यमदण्डॊपमः शरः
     जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत
     अभ्यगाद धरणीम उग्रॊ रुधिरेण समुक्षितः
 39 संजातरुधिरश चाजौ सात्वतेषुभिर अर्दितः
     परचलन धनुर उत्सृज्य नयपतत सयन्दनॊत्तमे
 40 स सिंहदंष्ट्रॊ जानुभ्याम आपन्नॊ ऽमितविक्रमः
     शरार्दितः सात्यकिना रथॊपस्थे नरर्षभः
 41 सहस्रबाहॊः सदृशम अक्षॊभ्यम इव सागरम
     निवार्य कृतवर्माणं सात्यकिः परययौ ततः
 42 खड्गशक्ति धनुः कीर्णां जगाश्वरथसंकुलाम
     परवर्तितॊग्र रुधिरां शतशः कषत्रियर्षभैः
 43 परेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः
     अभ्यगाद वाहिनीं भित्त्वा गृह्य चान्यान महद धनुः
 44 समाश्वास्य च हार्दिक्यॊ गृह्य चान्यन महद धनुः
     तस्थौ तत्रैव बलवान वारयन युधि पाण्डवान
  1 [s]
      te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ
      tvaramāṇā mahārāja yuyudhānam ayodhayan
  2 taṃ droṇaḥ sapta saptatyā jaghāna niśitaiḥ śaraiḥ
      durmarṣaṇo dvādaśabhir duḥsaho daśabhiḥ śaraiḥ
  3 vikarṇaś cāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ
      vivyādha savye pārśve tu stanābhyām antare tathā
  4 durmukho daśabhir bāṇais tathā duḥśāsano 'ṣṭabhiḥ
      citrasenaś ca śaineyaṃ dvābhyāṃ vivyādha māriṣa
  5 duryodhanaś ca mahatā śaravarṣeṇa mādhavam
      apīḍayad raṇe rājañ śūrāś cānye mahārathāḥ
  6 sarvataḥ pratividdhas tu tava putrair mahārathaiḥ
      tān pratyavidhyac chaineyaḥ pṛthakpṛthag ajihmagaiḥ
  7 bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhis tathā
      vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ
  8 durmarṣaṇaṃ dvādaśabhiś caturbhiś ca viviṃśatim
      satyavrataṃ ca navabhir vijayaṃ daśabhiḥ śaraiḥ
  9 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ
      abhyayāt sātyakis tūrṇaṃ putraṃ tava mahāratham
  10 rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam
     śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ
 11 vimuñcantau śarāṃs tīkṣṇān saṃdadhānau ca sāyakān
     adṛśyaṃ samare 'nyonyaṃ cakratus tau mahārathau
 12 sātyakiḥ kururājena nirviddho bahv aśobhata
     asravad rudhiraṃ bhūri svarasaṃ candano yathā
 13 sātvatena ca bāṇaughair nirviddhas tanayas tava
     śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
 14 mādhavas tu raṇe rājan kururājasya dhanvinaḥ
     dhanuś ciccheda sahasā kṣurapreṇa hasann iva
     athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot
 15 nirbhinnaś ca śarais tena dviṣatā kṣiprakāriṇā
     nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam
 16 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
     vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha
 17 so 'tividdho balavatā putreṇa tava dhanvinā
     amarṣavaśam āpannas tava putram apīḍayat
 18 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ
     sātvataṃ śaravarṣeṇa chādayām āsur añjasā
 19 sa chādyamāno bahubhis tava putrair mahārathaiḥ
     ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
 20 duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ
     prahasaṃś cāsya ciccheda kārmukaṃ ripum īṣaṇam
 21 nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat
     hatvā tu caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
     sārathiṃ pātayām āsa kṣurapreṇa mahāyaśāḥ
 22 etasminn antare caiva kururājaṃ mahāratham
     avākirac charair hṛṣṭo bahubhir marmabhedibhiḥ
 23 sa vadhyamānaḥ samare śaineyasya śarottamaiḥ
     prādravat sahasā rājan putro duryodhanas tava
     āplutaś ca tato yānaṃ citrasenasya dhanvinaḥ
 24 hāhābhūtaṃ jagac cāsīd dṛṣṭvā rājānam āhave
     grasyamānaṃ sātyakinā khe somam iva rāhuṇā
 25 taṃ tu śabdaṃ mahac chrutvā kṛtavarmā mahārathaḥ
     abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ
 26 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃś caiva vājinaḥ
     bhartsayan sārathiṃ cograṃ yāhi yāhīti sa tvaraḥ
 27 tam āpatantaṃ saṃprekṣya vyāditāsyam ivāntakam
     yuyudhāno mahārāja yantāram idam abravīt
 28 kṛtavarmā rathenaiṣa drutam āpatate śarī
     pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām
 29 tataḥ prajavitāśvena vidhivat kalpitena ca
     āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām
 30 tataḥ paramasaṃkruddhau jvalantāv iva pāvakau
     sameyātāṃ naravyāghrau vyāghrāv iva tarasvinau
 31 kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat
     niśitaiḥ sāyakais tīkṣṇair yantāraṃ cāsya saptabhiḥ
 32 caturaś ca hayodārāṃś caturbhiḥ parameṣubhiḥ
     avidhyat sādhu dāntān vai saindhavān sātvatasya ha
 33 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam
     rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat
 34 tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe
     prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam
 35 so 'tividdho balavatā śatruṇā śatrutāpanaḥ
     samakampata durdharṣaḥ kṣitikampe yathācalaḥ
 36 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ
     vivyādha niśitais tūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ
 37 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ
     vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam
 38 so 'viśat kṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ
     jāmbūnadavicitraṃ ca varma nirbhidya bhānumat
     abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ
 39 saṃjātarudhiraś cājau sātvateṣubhir arditaḥ
     pracalan dhanur utsṛjya nyapatat syandanottame
 40 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ
     śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ
 41 sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram
     nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ
 42 khaḍgaśakti dhanuḥ kīrṇāṃ jagāśvarathasaṃkulām
     pravartitogra rudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ
 43 prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ
     abhyagād vāhinīṃ bhittvā gṛhya cānyān mahad dhanuḥ
 44 samāśvāsya ca hārdikyo gṛhya cānyan mahad dhanuḥ
     tasthau tatraiva balavān vārayan yudhi pāṇḍavān


Next: Chapter 93