Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 90

  1 [स]
      आत्मापराधात संभूतं वयसनं भरतर्षभ
      पराप्य पराकृतवद वीर न तवं शॊचितुम अर्हसि
  2 तव निर्गुणतां जञात्वा पक्षपातं सुतेषु च
      दवैधी भावं तथा धर्मे पाण्डवेषु च मत्सरम
      आर्तप्रलापांश च बहून मनुजाधिप सत्तम
  3 सर्वलॊकस्य तत्त्वज्ञः सर्वलॊकगुणः परभु
      वासुदेवस ततॊ युद्धं कुरूणाम अकरॊन महत
  4 आत्मापराधात सुमहान पराप्तस ते विपुलः कषयः
      न हि ते सुकृतं किं चिद आदौ मध्ये च भारत
      दृश्यते पृष्ठतश चैव तवन मूकॊ हि पराजयः
  5 तस्माद अद्य सथिरॊ भूत्वा जञात्वा लॊकस्य निर्णयम
      शृणु युद्धं यथावृत्तं घॊरं देवासुरॊपमम
  6 परविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
      भीमसेनमुखाः पार्थाः परतीयुर वाहिनीं तव
  7 आगच्छतस तान सहस करुद्ध रूपान सहानुगान
      दधारैकॊ रणे पाण्डून कृतवर्मा महारथः
  8 यथॊद्वृत्तं धारयते वेला वै सलिलार्णवम
      पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत
  9 तत्राद्भुतम अमन्यन्त हार्दिक्यस्य पराक्रमम
      यद एनं सहिताः पार्था नातिचक्रमुर आहवे
  10 ततॊ भीमस तरिभिर विद्ध्वा कृतवर्माणम आयसैः
     शङ्खं दध्मौ महाबाहुर हर्षयन सर्वपाण्डवान
 11 सहदेवस तु विंशत्या धर्मराजश च पञ्चभिः
     शतेन नकुलश चापि हार्दिक्यं समविध्यत
 12 दरौपदेयास तरिसप्तत्या सप्तभिश च घटॊत्कचः
     धृष्टद्युम्नस तरिभिश चापि कृतवर्माणम आर्दयत
     विराटॊ दरुपदश चैव याज्ञसेनिश च पञ्चभिः
 13 शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः
     पुनर विव्याध विंशत्या सायकानां हसन्न इव
 14 कृतवर्मा ततॊ राजन सर्वतस तान महारथान
     एकैकं पञ्चभिर विद्ध्वा भीमं विव्याध सप्तभिः
     धनुर धवजं च संयत्तॊ रथाद भूमाव अपातयत
 15 अथैनं छिन्नधन्वानं तवरमाणॊ महारथः
     आजघानॊरसि करुद्धः सप्तत्या निशितैः शरैः
 16 स गाढविद्धॊ बलवान हार्दिक्यस्य शरॊत्तमैः
     चचाल रथमध्यस्थः कषितिकम्पे यथाचलः
 17 भीमसेनं तथा दृष्ट्वा धर्मराज पुरॊगमाः
     विसृजन्तः शरान घॊरान कृतवर्माणम आर्दयन
 18 तं तथा कॊष्ठकी कृत्यरथवंशेन मारिष
     विव्यधुः सायकैर हृष्टा रक्षार्थं मारुतेर मृधे
 19 परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः
     शक्तिं जग्राह समरे हेमदण्डाम अयस्मयीम
     चिक्षेप च रथात तूर्णं कृतवर्म रथं परति
 20 सा भीम भुजनिर्मुक्ता निर्मुक्तॊरग संनिभा
     कृतवर्माणम अभितः परजज्वाल सुदारुणा
 21 ताम आपतन्तीं सहसा युगान्ताग्निसमप्रभाम
     दवाभ्यां शराभ्यां हार्दिक्यॊ निचकर्त दविधा तदा
 22 सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा
     दयॊतयन्ती दिशॊ राजन महॊल्केव दिवश चयुता
     शक्तिं विनिहतां दृष्ट्वा भीमश चुक्रॊध वै भृशम
 23 ततॊ ऽनयद धनुर आदाय वेगवत सुमहास्वनम
     भीमसेनॊ रणे करुद्धॊ हार्दिक्यं समवारयत
 24 अथैनं पञ्चभिर बाणैर आजघान सतनान्तरे
     भीमॊ भीमबलॊ राजंस तव दुर्मन्त्रितेन ह
 25 भॊजस तु कषतसर्वाङ्गॊ भीमसेनेन मारिष
     रक्ताशॊक इवॊत्फुल्लॊ वयभ्राजत रणाजिरे
 26 ततः करुद्धस तरिभिर बाणैर भीमसेनं हसन्न इव
     अभिहत्य दृढं युद्धे तान सर्वान परत्यविध्यत
 27 तरिभिस तरिभिर महेष्वासॊ यतमानान महारथान
     ते ऽपि तं परत्यविध्यन्त सप्तभिः सप्तभिः शरैः
 28 शिखण्डिनस ततः करुद्धः कषुरप्रेण महारथः
     धनुश चिच्छेद समरे परहसन्न इव भारत
 29 शिखण्डी तु ततः करुद्धश छिन्ने धनुषि सत्वरम
     असिं जग्राह समरे शतचन्द्रं च भास्वरम
 30 भरमयित्वा महाचर्म चामीकरविभूषितम
     तम असिं परेषयाम आस कृतवर्म रथं परति
 31 स तस्य स शरं चापं छित्त्वा संख्ये महान असिः
     अभ्यगाद धरणीं राजंश चयुतं जयॊतिर इवाम्बरात
 32 एतस्मिन्न एव काले तु तवरमाणा महारथाः
     विव्यधुः सायकैर गाढं कृतवर्माणम आहवे
 33 अथान्यद धनुर आदाय तयक्त्वा तच च महद धनुः
     विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा
 34 विव्याध पाण्डवान युद्धे तरिभिस तरिभिर अजिह्मगैः
     शिखण्डिनं च विव्याध तरिभिः पञ्चभिर एव च
 35 धनुर अन्यत समादाय शिखण्डी तु महायशाः
     अवारयत कूर्मनखैर आशुगैर हृदिकात्मजम
 36 ततः करुद्धॊ रणे राजन हृदिकस्यात्म संभवः
     अभिदुद्राव वेगेन याज्ञसेनिं महारथम
 37 भीष्मस्य समरे राजन मृत्यॊर हेतुं महात्मनः
     विदर्शयन बलं शूरः शार्दूल इव कुञ्जरम
 38 तौ दिशागजसंकाशौ जवलिताव इव पावकौ
     समासेदतुर अन्यॊन्यं शरसंघैर अरिंदमौ
 39 विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान
     विसृजन्तौ च शतशॊ गभस्तीन इव भास्करौ
 40 तापयन्तौ शरैस तीक्ष्णैर अन्यॊन्यं तौ महारथौ
     युगान्तप्रतिमौ वीरौ रेजतुर भास्कराव इव
 41 कृतवर्मा तु रभसं याज्ञसेनिं महारथम
     विद्ध्वेषूणां तरिसप्तत्या पुनर विव्याध सप्तभिः
 42 स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
     विसृजन सशरं चापं मूर्छयाभिपरिप्लुतः
 43 तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ
     हार्दिक्यं पूजयाम आसुर वासांस्य आदुधुवुश च ह
 44 शिखण्डिनं तथा जञात्वा हार्दिक्य शरपीडितम
     अपॊवाह रणाद यन्ता तवरमाणॊ महारथम
 45 सादितं तु रथॊपस्थे दृष्ट्वा पार्थाः शिखण्डिनम
     परिवव्रू रथैस तूर्णं कृतवर्माणम आहवे
 46 तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
     यद एकः समरे पार्थान वारयाम आस सानुगान
 47 पार्थाञ जित्वाजयच चेदीन पाञ्चालान सृञ्जयान अपि
     केकयांश च महावीर्यान कृतवर्मा महारथः
 48 ते वध्यमानाः समरे हार्दिक्येन सम पाण्डवाः
     इतश चेतश च धावन्तॊ नैव चक्रुर धृतिं रणे
 49 जित्वा पाण्डुसुतान युद्धे भीमसेनपुरॊगमान
     हार्दिक्यः समरे ऽतिष्ठद विधूम इव पावकः
 50 ते दराव्यमाणाः समरे हार्दिक्येन महारथाः
     विमुखाः समपद्यन्त शरवृष्टिभिर अर्दिताः
  1 [s]
      ātmāparādhāt saṃbhūtaṃ vyasanaṃ bharatarṣabha
      prāpya prākṛtavad vīra na tvaṃ śocitum arhasi
  2 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca
      dvaidhī bhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram
      ārtapralāpāṃś ca bahūn manujādhipa sattama
  3 sarvalokasya tattvajñaḥ sarvalokaguṇaḥ prabhu
      vāsudevas tato yuddhaṃ kurūṇām akaron mahat
  4 ātmāparādhāt sumahān prāptas te vipulaḥ kṣayaḥ
      na hi te sukṛtaṃ kiṃ cid ādau madhye ca bhārata
      dṛśyate pṛṣṭhataś caiva tvan mūko hi parājayaḥ
  5 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam
      śṛṇu yuddhaṃ yathāvṛttaṃ ghoraṃ devāsuropamam
  6 praviṣṭe tava sainyaṃ tu śaineye satyavikrame
      bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava
  7 āgacchatas tān sahasa kruddha rūpān sahānugān
      dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ
  8 yathodvṛttaṃ dhārayate velā vai salilārṇavam
      pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat
  9 tatrādbhutam amanyanta hārdikyasya parākramam
      yad enaṃ sahitāḥ pārthā nāticakramur āhave
  10 tato bhīmas tribhir viddhvā kṛtavarmāṇam āyasaiḥ
     śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān
 11 sahadevas tu viṃśatyā dharmarājaś ca pañcabhiḥ
     śatena nakulaś cāpi hārdikyaṃ samavidhyata
 12 draupadeyās trisaptatyā saptabhiś ca ghaṭotkacaḥ
     dhṛṣṭadyumnas tribhiś cāpi kṛtavarmāṇam ārdayat
     virāṭo drupadaś caiva yājñaseniś ca pañcabhiḥ
 13 śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ
     punar vivyādha viṃśatyā sāyakānāṃ hasann iva
 14 kṛtavarmā tato rājan sarvatas tān mahārathān
     ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ
     dhanur dhvajaṃ ca saṃyatto rathād bhūmāv apātayat
 15 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ
     ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ
 16 sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ
     cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ
 17 bhīmasenaṃ tathā dṛṣṭvā dharmarāja purogamāḥ
     visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan
 18 taṃ tathā koṣṭhakī kṛtyarathavaṃśena māriṣa
     vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe
 19 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ
     śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm
     cikṣepa ca rathāt tūrṇaṃ kṛtavarma rathaṃ prati
 20 sā bhīma bhujanirmuktā nirmuktoraga saṃnibhā
     kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā
 21 tām āpatantīṃ sahasā yugāntāgnisamaprabhām
     dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā
 22 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā
     dyotayantī diśo rājan maholkeva divaś cyutā
     śaktiṃ vinihatāṃ dṛṣṭvā bhīmaś cukrodha vai bhṛśam
 23 tato 'nyad dhanur ādāya vegavat sumahāsvanam
     bhīmaseno raṇe kruddho hārdikyaṃ samavārayat
 24 athainaṃ pañcabhir bāṇair ājaghāna stanāntare
     bhīmo bhīmabalo rājaṃs tava durmantritena ha
 25 bhojas tu kṣatasarvāṅgo bhīmasenena māriṣa
     raktāśoka ivotphullo vyabhrājata raṇājire
 26 tataḥ kruddhas tribhir bāṇair bhīmasenaṃ hasann iva
     abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata
 27 tribhis tribhir maheṣvāso yatamānān mahārathān
     te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ
 28 śikhaṇḍinas tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ
     dhanuś ciccheda samare prahasann iva bhārata
 29 śikhaṇḍī tu tataḥ kruddhaś chinne dhanuṣi satvaram
     asiṃ jagrāha samare śatacandraṃ ca bhāsvaram
 30 bhramayitvā mahācarma cāmīkaravibhūṣitam
     tam asiṃ preṣayām āsa kṛtavarma rathaṃ prati
 31 sa tasya sa śaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ
     abhyagād dharaṇīṃ rājaṃś cyutaṃ jyotir ivāmbarāt
 32 etasminn eva kāle tu tvaramāṇā mahārathāḥ
     vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave
 33 athānyad dhanur ādāya tyaktvā tac ca mahad dhanuḥ
     viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā
 34 vivyādha pāṇḍavān yuddhe tribhis tribhir ajihmagaiḥ
     śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca
 35 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ
     avārayat kūrmanakhair āśugair hṛdikātmajam
 36 tataḥ kruddho raṇe rājan hṛdikasyātma saṃbhavaḥ
     abhidudrāva vegena yājñaseniṃ mahāratham
 37 bhīṣmasya samare rājan mṛtyor hetuṃ mahātmanaḥ
     vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram
 38 tau diśāgajasaṃkāśau jvalitāv iva pāvakau
     samāsedatur anyonyaṃ śarasaṃghair ariṃdamau
 39 vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān
     visṛjantau ca śataśo gabhastīn iva bhāskarau
 40 tāpayantau śarais tīkṣṇair anyonyaṃ tau mahārathau
     yugāntapratimau vīrau rejatur bhāskarāv iva
 41 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham
     viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ
 42 sa gāḍhaviddho vyathito rathopastha upāviśat
     visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ
 43 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha
     hārdikyaṃ pūjayām āsur vāsāṃsy ādudhuvuś ca ha
 44 śikhaṇḍinaṃ tathā jñātvā hārdikya śarapīḍitam
     apovāha raṇād yantā tvaramāṇo mahāratham
 45 sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam
     parivavrū rathais tūrṇaṃ kṛtavarmāṇam āhave
 46 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ
     yad ekaḥ samare pārthān vārayām āsa sānugān
 47 pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api
     kekayāṃś ca mahāvīryān kṛtavarmā mahārathaḥ
 48 te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ
     itaś cetaś ca dhāvanto naiva cakrur dhṛtiṃ raṇe
 49 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān
     hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ
 50 te drāvyamāṇāḥ samare hārdikyena mahārathāḥ
     vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ


Next: Chapter 91