Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 27

  1 [स]
      धर्मे नित्या पाण्डव ते विचेष्टा; लॊके शरुता दृश्यते चापि पार्थ
      महास्रावं जीवितं चाप्य अनित्यं; संपश्य तवं पाण्डव मा विनीनशः
  2 न चेद भागं कुरवॊ ऽनयत्र युद्धात; परयच्छन्ते तुभ्यम अजातशत्रॊ
      भैक्ष चर्याम अन्धकवृष्णिराज्ये; शरेयॊ मन्ये न तु युद्धेन राज्यम
  3 अल्पकालं जीवितं यन मनुष्ये; महास्रावं नित्यदुःखं चलं च
      भूयश च तद वयसॊ नानुरूपं; तस्मात पापं पाण्डव मा परसार्षीः
  4 कामा मनुष्यं परसजन्त एव; धर्मस्य ये विध्न मूलं नरेन्द्र
      पूर्वं नरस तान धृतिमान विनिघ्नँल; लॊके परशंसां लभते ऽनवद्याम
  5 निबन्धनी हय अर्थतृष्णेह पार्थ; ताम एषतॊ बाध्यते धर्म एव
      धर्मं तु यः परवृणीते स बुद्धः; कामे गृद्धॊ हीयते ऽरथानुरॊधात
  6 धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति
      हानेन धर्मस्य महीम अपीमां; लब्ध्वा नरः सीदति पापबुद्धिः
  7 वेदॊ ऽधीतश चरितं बरह्मचर्यं; यज्ञैर इष्टं बराह्मणेभ्यश च दत्तम
      परं सथानं मन्यमानेन भूय; आत्मा दत्तॊ वर्षपूगं सुखेभ्यः
  8 सुखप्रिये सेवमानॊ ऽतिवेलं; यॊगाभ्यासे यॊ न करॊति कर्म
      वित्तक्षये हीनसुखॊ ऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः
  9 एवं पुनर अर्थचर्या परसक्तॊ; हित्वा धर्मं यः परकरॊत्य अधर्मम
      अश्रद्दधत परलॊकाय मूढॊ; हित्वा देहं तप्यते परेत्य मन्दः
  10 न कर्मणां विप्रणाशॊ ऽसय अमुत्र; पुण्यानां वाप्य अथ वा पापकानाम
     पूर्वं कर्तुर गच्छति पुण्यपापं; पश्चात तव एतद अनुयात्य एव कर्ता
 11 नयायॊपेतं बराह्मणेभ्यॊ यदन्नं; शरद्धा पूतं गन्धरसॊपपन्नम
     अन्वाहार्येषूत्तम दक्षिणेषु; तथारूपं कर्म विख्यायते ते
 12 इह कषेत्रे करियते पार्थ कार्यं; न वै किं चिद विद्यते परेत्य कार्यम
     कृतं तवया पारलॊक्यं च कार्यं; पुण्यं महत सद्भिर अनुप्रशस्तम
 13 जहाति मृत्युं च जरां भयं च; न कषुत्पिपासे मनसश चाप्रियाणि
     न कर्तव्यं विद्यते तत्र किं चिद; अन्यत्र वा इन्द्रियप्रीणनार्थात
 14 एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य परियेण
     सक्रॊधजं पाण्डव हर्षजं च; लॊकाव उभौ मा परहासीश चिराय
 15 अन्तं गत्वा कर्मणां या परशंसा; सत्यं दमश चार्जवम आनृशंस्यम
     अश्वमेधॊ राजसूयस तथेष्टः; पापस्यान्तं कर्मणॊ मा पुनर गाः
 16 तच चेद एवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय
     निवसध्वं वर्षपूगान वनेषु; दुःखं वासं पाण्डवा धर्महेतॊः
 17 अप्रव्रज्ये यॊजयित्वा पुरस्ताद; आत्माधीनं यद बलं ते तदासीत
     नित्यं पाञ्चालाः सचिवास तवेमे; जनार्दनॊ युयुधानश च वीरः
 18 मत्स्यॊ राजा रुक्मरथः सपुत्रः; परहारिभिः सह पुत्रैर विराटः
     राजानश च ये विजिताः पुरस्तात; तवाम एव ते संश्रयेयुः समस्ताः
 19 महासहायः परतपन बलस्थः; पुरस्कृतॊ वासुदेवार्जुनाभ्याम
     वरान हनिष्यन दविषतॊ रङ्गमध्ये; वयनेष्यथा धार्तराष्ट्रस्य दर्पम
 20 बलं कस्माद वर्हयित्वा परस्य; निजान कस्मात कर्शयित्वा सहायान
     निरुष्य कस्माद वर्षपूगान वनेषु; युयुत्ससे पाण्डव हीनकालम
 21 अप्रज्ञॊ वा पाण्डव युध्यमानॊ; अधर्मज्ञॊ वा भूतिपथाद वयपैति
     परज्ञावान वा बुध्यमानॊ ऽपि धर्मं; संरम्भाद वा सॊ ऽपि भूतेर अपैति
 22 नाधर्मे ते धीयते पार्थ बुद्धिर; न संरम्भात कर्म चकर्थ पापम
     अद्धा किं तत कारणं यस्य हेतॊः; परज्ञा विरुद्धं कर्म चिकीर्षसीदम
 23 अव्याधिजं कटुकं शीर्ष रॊगं; यशॊ मुषं पापफलॊदयं च
     सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य
 24 पापानुबन्धं कॊ नु तं कामयेत; कषमैव ते जयायसी नॊत भॊगाः
     यत्र भीष्मः शांतनवॊ हतः सयाद; यत्र दरॊणः सह पुत्रॊ हतः सयात
 25 कृपः शल्यः सौमदत्तिर विकर्णॊ; विविंशतिः कर्णदुर्यॊधनौ च
     एतान हत्वा कीदेशं तत सुखं सयाद; यद विन्देथास तद अनुब्रूहि पार्थ
 26 लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि तवं परजह्याः
     परियाप्रिये सुखदुःखे च राजन्न; एवं विद्वान नैव युद्धं कुरुष्व
 27 अमात्यानां यदि कामस्य हेतॊर; एवं युक्तं कर्म चिकीर्षसि तवम
     अपाक्रमेः संप्रदाय सवम एभ्यॊ; मा गास तवं वा देव यानात पथॊ ऽदय
  1 [s]
      dharme nityā pāṇḍava te viceṣṭā; loke śrutā dṛśyate cāpi pārtha
      mahāsrāvaṃ jīvitaṃ cāpy anityaṃ; saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ
  2 na ced bhāgaṃ kuravo 'nyatra yuddhāt; prayacchante tubhyam ajātaśatro
      bhaikṣa caryām andhakavṛṣṇirājye; śreyo manye na tu yuddhena rājyam
  3 alpakālaṃ jīvitaṃ yan manuṣye; mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca
      bhūyaś ca tad vayaso nānurūpaṃ; tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ
  4 kāmā manuṣyaṃ prasajanta eva; dharmasya ye vidhna mūlaṃ narendra
      pūrvaṃ naras tān dhṛtimān vinighnaṁl; loke praśaṃsāṃ labhate 'navadyām
  5 nibandhanī hy arthatṛṣṇeha pārtha; tām eṣato bādhyate dharma eva
      dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ; kāme gṛddho hīyate 'rthānurodhāt
  6 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ; mahāpratāpaḥ saviteva bhāti
      hānena dharmasya mahīm apīmāṃ; labdhvā naraḥ sīdati pāpabuddhiḥ
  7 vedo 'dhītaś caritaṃ brahmacaryaṃ; yajñair iṣṭaṃ brāhmaṇebhyaś ca dattam
      paraṃ sthānaṃ manyamānena bhūya; ātmā datto varṣapūgaṃ sukhebhyaḥ
  8 sukhapriye sevamāno 'tivelaṃ; yogābhyāse yo na karoti karma
      vittakṣaye hīnasukho 'tivelaṃ; duḥkhaṃ śete kāmavegapraṇunnaḥ
  9 evaṃ punar arthacaryā prasakto; hitvā dharmaṃ yaḥ prakaroty adharmam
      aśraddadhat paralokāya mūḍho; hitvā dehaṃ tapyate pretya mandaḥ
  10 na karmaṇāṃ vipraṇāśo 'sy amutra; puṇyānāṃ vāpy atha vā pāpakānām
     pūrvaṃ kartur gacchati puṇyapāpaṃ; paścāt tv etad anuyāty eva kartā
 11 nyāyopetaṃ brāhmaṇebhyo yadannaṃ; śraddhā pūtaṃ gandharasopapannam
     anvāhāryeṣūttama dakṣiṇeṣu; tathārūpaṃ karma vikhyāyate te
 12 iha kṣetre kriyate pārtha kāryaṃ; na vai kiṃ cid vidyate pretya kāryam
     kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ; puṇyaṃ mahat sadbhir anupraśastam
 13 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca; na kṣutpipāse manasaś cāpriyāṇi
     na kartavyaṃ vidyate tatra kiṃ cid; anyatra vā indriyaprīṇanārthāt
 14 evaṃrūpaṃ karmaphalaṃ narendra; mātrāvatā hṛdayasya priyeṇa
     sakrodhajaṃ pāṇḍava harṣajaṃ ca; lokāv ubhau mā prahāsīś cirāya
 15 antaṃ gatvā karmaṇāṃ yā praśaṃsā; satyaṃ damaś cārjavam ānṛśaṃsyam
     aśvamedho rājasūyas tatheṣṭaḥ; pāpasyāntaṃ karmaṇo mā punar gāḥ
 16 tac ced evaṃ deśarūpeṇa pārthāḥ; kariṣyadhvaṃ karma pāpaṃ cirāya
     nivasadhvaṃ varṣapūgān vaneṣu; duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ
 17 apravrajye yojayitvā purastād; ātmādhīnaṃ yad balaṃ te tadāsīt
     nityaṃ pāñcālāḥ sacivās taveme; janārdano yuyudhānaś ca vīraḥ
 18 matsyo rājā rukmarathaḥ saputraḥ; prahāribhiḥ saha putrair virāṭaḥ
     rājānaś ca ye vijitāḥ purastāt; tvām eva te saṃśrayeyuḥ samastāḥ
 19 mahāsahāyaḥ pratapan balasthaḥ; puraskṛto vāsudevārjunābhyām
     varān haniṣyan dviṣato raṅgamadhye; vyaneṣyathā dhārtarāṣṭrasya darpam
 20 balaṃ kasmād varhayitvā parasya; nijān kasmāt karśayitvā sahāyān
     niruṣya kasmād varṣapūgān vaneṣu; yuyutsase pāṇḍava hīnakālam
 21 aprajño vā pāṇḍava yudhyamāno; adharmajño vā bhūtipathād vyapaiti
     prajñāvān vā budhyamāno 'pi dharmaṃ; saṃrambhād vā so 'pi bhūter apaiti
 22 nādharme te dhīyate pārtha buddhir; na saṃrambhāt karma cakartha pāpam
     addhā kiṃ tat kāraṇaṃ yasya hetoḥ; prajñā viruddhaṃ karma cikīrṣasīdam
 23 avyādhijaṃ kaṭukaṃ śīrṣa rogaṃ; yaśo muṣaṃ pāpaphalodayaṃ ca
     satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
 24 pāpānubandhaṃ ko nu taṃ kāmayeta; kṣamaiva te jyāyasī nota bhogāḥ
     yatra bhīṣmaḥ śāṃtanavo hataḥ syād; yatra droṇaḥ saha putro hataḥ syāt
 25 kṛpaḥ śalyaḥ saumadattir vikarṇo; viviṃśatiḥ karṇaduryodhanau ca
     etān hatvā kīdeśaṃ tat sukhaṃ syād; yad vindethās tad anubrūhi pārtha
 26 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ; jarāmṛtyū naiva hi tvaṃ prajahyāḥ
     priyāpriye sukhaduḥkhe ca rājann; evaṃ vidvān naiva yuddhaṃ kuruṣva
 27 amātyānāṃ yadi kāmasya hetor; evaṃ yuktaṃ karma cikīrṣasi tvam
     apākrameḥ saṃpradāya svam ebhyo; mā gās tvaṃ vā deva yānāt patho 'dya


Next: Chapter 28