Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 26

  1 [य]
      कां नु वाचं संजय मे शृणॊषि; युद्धैषिणीं येन युद्धाद बिभेषि
      अयुद्धं वै तात युद्धाद गरीयः; कस तल लब्ध्वा जातु युध्येत सूत
  2 अकुर्वतश चेत पुरुषस्य संजय; सिध्येत संकल्पॊ मनसा यं यम इच्छेत
      न कर्म कुर्याद विदितं ममैतद; अन्यत्र युद्धाद बहु यल लघीयः
  3 कुतॊ युद्धं जातु नरः परजानन; कॊ दैवशप्तॊ ऽभिवृणीत युद्धम
      सुखैषिणः कर्म कुर्वन्ति पार्था; धर्माद अहीनं यच च लॊकस्य पथ्यम
  4 कर्मॊदयं सुखम आशंसमानः; कृच्छ्रॊपायं तत्त्वतः कर्म दुःखम
      सुखप्रेप्सुर विजिघांसुश च दुःखं; येन्द्रियाणां परीतिवशानुगामी
      कामाभिध्या सवशरीरं दुनॊति; यया परयुक्तॊ ऽनुकरॊति दुःखम
  5 यथेध्यमानस्य समिद्ध तेजसॊ; भूयॊ बलं वर्धते पावकस्य
      कामार्थलाभेन तथैव भूयॊ; न तृप्यते सर्विषेवाग्निर इद्धः
      संपश्येमं भॊगचयं महान्तं; सहास्माभिर धृतराष्ट्रस्य राज्ञः
  6 नाश्रेयसाम ईश्वरॊ विग्रहाणां; नाश्रेयसां गीतशब्दं शृणॊति
      नाश्रेयसः सेवते माल्यगन्धान; न चाप्य अश्रेयांस्य अनुलेपनानि
  7 नाश्रेयसः परावरान अध्यवस्ते; कथं तव अस्मान संप्रणुदेत कुरुभ्यः
      अत्रैव च सयाद अवधूय एष; कामः शरीरे हृदयं दुनॊति
  8 सवयं राजा विषमस्थः परेषु; सामस्थ्यम अन्विच्छति तन न साधु
      यथात्मनः पश्यति वृत्तम एव; तथा परेषाम अपि सॊ ऽभयुपैति
  9 आसन्नम अग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य
      यथा वृद्धं वायुवशेन शॊचेत; कषेमं मुमुक्षुः शिशिर वयपाये
  10 पराप्तैश्वर्यॊ धृतराष्ट्रॊ ऽदय राजा; लालप्यते संजय कस्य हेतॊः
     परगृह्य दुर्बुद्धिम अनार्जवे रतं; पुत्रं मन्दं मूढम अमन्त्रिणं तु
 11 अनाप्तः सन्न आप्ततमस्य वाचं; सुयॊधनॊ विदुरस्यावमन्य
     सुतस्य राजा धृतराष्ट्रः परियैषी; संबुध्यमानॊ विशते ऽधर्मम एव
 12 मेधाविनं हय अर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम
     सूत राजा धृतराष्ट्रः कुरुभ्यॊ; न सॊ ऽसमरद विदुरं पुत्रकाम्यात
 13 मानघ्नस्य आत्मकामस्य चेर्ष्यॊः; संरम्भिणश चार्थधर्मातिगस्य
     दुर्भाषिणॊ मन्युवशानुगस्य; कामात्मनॊ दुर्हृदॊ भावनस्य
 14 अनेयस्याश्रेयसॊ दीर्घमन्यॊर; मित्र दरुहः संजय पापबुद्धेः
     सुतस्य राजा धृतराष्ट्रः परियैषी; परपश्यमानः परजहाद धर्मकामौ
 15 तदैव मे संजय दीव्यतॊ ऽभून; नॊ चेत कुरून आगतः सयाद अभावः
     काव्यां वाचं विरुदॊ भाषमाणॊ; न विन्दते धृतराष्ट्रात परशंसाम
 16 कषत्तुर यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून न तदाभ्याजगाम
     यावत परज्ञाम अन्ववर्तन्त तस्य; तावत तेषां राष्ट्रवृद्धिर बभूव
 17 तदर्थलुब्धस्य निबॊध मे ऽदय; ये मन्त्रिणॊ धार्तराष्ट्रस्य सूत
     दुःशासनः शकुनिः सूतपुत्रॊ; गावल्गणे पश्य संमॊहम अस्य
 18 सॊ ऽहं न पश्यामि परीक्षमाणः; कथं सवस्ति सयात कुरुसृञ्जयानाम
     आत्तैश्वर्यॊ धृतराष्ट्रः परेभ्यः; परव्राजिते विदुरे दीर्घदृष्टौ
 19 आशंसते वै धृतराष्ट्रः सपुत्रॊ; महाराज्यम असपत्नं पृथिव्याम
     तस्मिञ शमः केवलं नॊपलभ्यॊ; अत्यासन्नं मद्गतं मन्यते ऽरथम
 20 यत तत कर्णॊ मन्यते पारणीयं; युद्धे गृहीतायुधम अर्जुनेन
     आसंश च युद्धानि पुरा महान्ति; कथं कर्णॊ नाभवद दवीप एषाम
 21 कर्णश च जानाति सुयॊधनश च; दरॊणश च जानाति पितामहश च
     अन्ये च ये कुरवस तत्र सन्ति; यथार्जुनान नास्त्य अपरॊ धनुर्धरः
 22 जानन्त्य एते कुरवः सर्व एव; ये चाप्य अन्ये भूमिपालाः समेताः
     दुर्यॊधनं चापराधे चरन्तम; अरिंदमे फल्गुने ऽविद्यमाने
 23 तेनार्थ बद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम
     किरीटिना तालमात्रायुधेन; तद वेदिना संयुगं तत्र गत्वा
 24 गाण्डीवविस्फारित शब्दम आजाव; अशृण्वाना घार्तराष्ट्रा धरियन्ते
     करुद्धस्य चेद भीमसेनस्य वेगात; सुयॊधनॊ मन्यते सिद्धम अर्थम
 25 इन्द्रॊ ऽपय एतन नॊत्सहेत तात हर्तुम; ऐश्वर्यं नॊ जीवति भीमसेने
     धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये
 26 स चेद एतां परतिपद्येत बुद्धिं; वृद्धॊ राजा सह पुत्रेण सूत
     एवं रणे पाण्डव कॊपदग्धा; न नश्येयुः संजय धार्तराष्ट्राः
 27 जानासि तवं कलेशम अस्मासु वृत्तं; तवां पूजयन संजयाहं कषमेयम
     यच चास्माकं कौरवैर भूतपूर्वं; या नॊ वृत्तिर धार्तराष्ट्रे तदासीत
 28 अद्यापि तत तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा तवम आत्थ
     इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयॊधनॊ यच्छतु भारताग्र्यः
  1 [y]
      kāṃ nu vācaṃ saṃjaya me śṛṇoṣi; yuddhaiṣiṇīṃ yena yuddhād bibheṣi
      ayuddhaṃ vai tāta yuddhād garīyaḥ; kas tal labdhvā jātu yudhyeta sūta
  2 akurvataś cet puruṣasya saṃjaya; sidhyet saṃkalpo manasā yaṃ yam icchet
      na karma kuryād viditaṃ mamaitad; anyatra yuddhād bahu yal laghīyaḥ
  3 kuto yuddhaṃ jātu naraḥ prajānan; ko daivaśapto 'bhivṛṇīta yuddham
      sukhaiṣiṇaḥ karma kurvanti pārthā; dharmād ahīnaṃ yac ca lokasya pathyam
  4 karmodayaṃ sukham āśaṃsamānaḥ; kṛcchropāyaṃ tattvataḥ karma duḥkham
      sukhaprepsur vijighāṃsuś ca duḥkhaṃ; yendriyāṇāṃ prītivaśānugāmī
      kāmābhidhyā svaśarīraṃ dunoti; yayā prayukto 'nukaroti duḥkham
  5 yathedhyamānasya samiddha tejaso; bhūyo balaṃ vardhate pāvakasya
      kāmārthalābhena tathaiva bhūyo; na tṛpyate sarviṣevāgnir iddhaḥ
      saṃpaśyemaṃ bhogacayaṃ mahāntaṃ; sahāsmābhir dhṛtarāṣṭrasya rājñaḥ
  6 nāśreyasām īśvaro vigrahāṇāṃ; nāśreyasāṃ gītaśabdaṃ śṛṇoti
      nāśreyasaḥ sevate mālyagandhān; na cāpy aśreyāṃsy anulepanāni
  7 nāśreyasaḥ prāvarān adhyavaste; kathaṃ tv asmān saṃpraṇudet kurubhyaḥ
      atraiva ca syād avadhūya eṣa; kāmaḥ śarīre hṛdayaṃ dunoti
  8 svayaṃ rājā viṣamasthaḥ pareṣu; sāmasthyam anvicchati tan na sādhu
      yathātmanaḥ paśyati vṛttam eva; tathā pareṣām api so 'bhyupaiti
  9 āsannam agniṃ tu nidāghakāle; gambhīrakakṣe gahane visṛjya
      yathā vṛddhaṃ vāyuvaśena śocet; kṣemaṃ mumukṣuḥ śiśira vyapāye
  10 prāptaiśvaryo dhṛtarāṣṭro 'dya rājā; lālapyate saṃjaya kasya hetoḥ
     pragṛhya durbuddhim anārjave rataṃ; putraṃ mandaṃ mūḍham amantriṇaṃ tu
 11 anāptaḥ sann āptatamasya vācaṃ; suyodhano vidurasyāvamanya
     sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; saṃbudhyamāno viśate 'dharmam eva
 12 medhāvinaṃ hy arthakāmaṃ kurūṇāṃ; bahuśrutaṃ vāgminaṃ śīlavantam
     sūta rājā dhṛtarāṣṭraḥ kurubhyo; na so 'smarad viduraṃ putrakāmyāt
 13 mānaghnasya ātmakāmasya cerṣyoḥ; saṃrambhiṇaś cārthadharmātigasya
     durbhāṣiṇo manyuvaśānugasya; kāmātmano durhṛdo bhāvanasya
 14 aneyasyāśreyaso dīrghamanyor; mitra druhaḥ saṃjaya pāpabuddheḥ
     sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; prapaśyamānaḥ prajahād dharmakāmau
 15 tadaiva me saṃjaya dīvyato 'bhūn; no cet kurūn āgataḥ syād abhāvaḥ
     kāvyāṃ vācaṃ virudo bhāṣamāṇo; na vindate dhṛtarāṣṭrāt praśaṃsām
 16 kṣattur yadā anvavartanta buddhiṃ; kṛcchraṃ kurūn na tadābhyājagāma
     yāvat prajñām anvavartanta tasya; tāvat teṣāṃ rāṣṭravṛddhir babhūva
 17 tadarthalubdhasya nibodha me 'dya; ye mantriṇo dhārtarāṣṭrasya sūta
     duḥśāsanaḥ śakuniḥ sūtaputro; gāvalgaṇe paśya saṃmoham asya
 18 so 'haṃ na paśyāmi parīkṣamāṇaḥ; kathaṃ svasti syāt kurusṛñjayānām
     āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ; pravrājite vidure dīrghadṛṣṭau
 19 āśaṃsate vai dhṛtarāṣṭraḥ saputro; mahārājyam asapatnaṃ pṛthivyām
     tasmiñ śamaḥ kevalaṃ nopalabhyo; atyāsannaṃ madgataṃ manyate 'rtham
 20 yat tat karṇo manyate pāraṇīyaṃ; yuddhe gṛhītāyudham arjunena
     āsaṃś ca yuddhāni purā mahānti; kathaṃ karṇo nābhavad dvīpa eṣām
 21 karṇaś ca jānāti suyodhanaś ca; droṇaś ca jānāti pitāmahaś ca
     anye ca ye kuravas tatra santi; yathārjunān nāsty aparo dhanurdharaḥ
 22 jānanty ete kuravaḥ sarva eva; ye cāpy anye bhūmipālāḥ sametāḥ
     duryodhanaṃ cāparādhe carantam; ariṃdame phalgune 'vidyamāne
 23 tenārtha baddhaṃ manyate dhārtarāṣṭraḥ; śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam
     kirīṭinā tālamātrāyudhena; tad vedinā saṃyugaṃ tatra gatvā
 24 gāṇḍīvavisphārita śabdam ājāv; aśṛṇvānā ghārtarāṣṭrā dhriyante
     kruddhasya ced bhīmasenasya vegāt; suyodhano manyate siddham artham
 25 indro 'py etan notsahet tāta hartum; aiśvaryaṃ no jīvati bhīmasene
     dhanaṃjaye nakule caiva sūta; tathā vīre sahadeve madīye
 26 sa ced etāṃ pratipadyeta buddhiṃ; vṛddho rājā saha putreṇa sūta
     evaṃ raṇe pāṇḍava kopadagdhā; na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ
 27 jānāsi tvaṃ kleśam asmāsu vṛttaṃ; tvāṃ pūjayan saṃjayāhaṃ kṣameyam
     yac cāsmākaṃ kauravair bhūtapūrvaṃ; yā no vṛttir dhārtarāṣṭre tadāsīt
 28 adyāpi tat tatra tathaiva vartatāṃ; śāntiṃ gamiṣyāmi yathā tvam āttha
     indraprasthe bhavatu mamaiva rājyaṃ; suyodhano yacchatu bhāratāgryaḥ


Next: Chapter 27