Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 28

  1 [य]
      असंशयं संजय सत्यम एतद; धर्मॊ वरः कर्मणां यत तवम आत्थ
      जञात्वा तु मां संजय गर्हयेस तवं; यदि धर्मं यद्य अधर्मं चरामि
  2 यत्राधर्मॊ धर्मरूपाणि बिभ्रद; धर्मः कृत्स्नॊ दृश्यते ऽधर्मरूपः
      तथा धर्मॊ धारयन धर्मरूपं; विद्वांसस तं संप्रपश्यन्ति बुद्ध्या
  3 एवम एताव आपदि लिङ्गम एतद; धर्माधर्मौ वृत्ति नित्यौ भजेताम
      आद्यं लिङ्गं यस्य तस्य परमाणम; आपद धर्मं संजय तं निबॊध
  4 लुप्तायां तु परकृतौ येन कर्म; निष्पादयेत तत्परीप्सेद विहीनः
      परकृतिस्थश चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ
  5 अविलॊपम इच्छतां बराह्मणानां; परायश्चित्तं विहितं यद विधात्रा
      आपद्य अथाकर्मसु वर्तमानान; विकर्मस्थान संजय गर्हयेत
  6 मनीषिणां तत्त्वविच छेदनाय; विधीयते सत्सु वृत्तिः सदैव
      अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वॊच्छेदं साधु मन्येत तेभ्यः
  7 तदर्था नः पितरॊ ये च पूर्वे; पितामहा ये च तेभ्यः परे ऽनये
      परज्ञैषिणॊ य च हि कर्म चक्रुर; नास्त्य अन्ततॊ नास्ति नास्तीति मन्ये
  8 यत किं चिद एतद वित्तम अस्यां पृथिव्यां; यद देवानां तरिदशानां परत्र
      पराजापत्यं तरिदिवं बरह्मलॊकं; नाधर्मतः संजय कामये तत
  9 धर्मेश्वरः कुशलॊ नीतिमांश चाप्य; उपासिता बराह्मणानां मनीषी
      नानाविधांश चैव महाबलांश च; राजन्य भॊजनान अनुशास्ति कृष्णः
  10 यदि हय अहं विसृजन सयाम अगर्ह्यॊ; युध्यमानॊ यदि जह्यां सवधर्मम
     महायशाः केशवस तद बरवीतु; वासुदेवस तूभयॊर अर्थकामः
 11 शैनेया हि चैत्रकाश चान्धकाश च; वार्ष्णेय भॊजाः कौकुराः सृञ्जयाश च
     उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून सुहृदॊ नन्दयन्ति
 12 वृष्ण्यन्धका हय उग्रसेनादयॊ वै; कृष्ण परणीताः सर्वैवेन्द्र कल्पाः
     मनस्विनः सत्यपराक्रमाश च; महाबला यादवा भॊगवन्तः
 13 काश्यॊ बभ्रुः शरियम उत्तमां गतॊ; लब्ध्वा कृत्णं भरातरम ईशितारम
     यस्मै कामान वर्षति वासुदेवॊ; गरीष्मात्यये मेघ इव परजाभ्यः
 14 ईदृशॊ ऽयं केशवस तात भूयॊ; विद्मॊ हय एनं कर्मणां निश्चयज्ञम
     परियश च नः साधुतमश च कृष्णॊ; नातिक्रमे वचनं केशवस्य
  1 [y]
      asaṃśayaṃ saṃjaya satyam etad; dharmo varaḥ karmaṇāṃ yat tvam āttha
      jñātvā tu māṃ saṃjaya garhayes tvaṃ; yadi dharmaṃ yady adharmaṃ carāmi
  2 yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ
      tathā dharmo dhārayan dharmarūpaṃ; vidvāṃsas taṃ saṃprapaśyanti buddhyā
  3 evam etāv āpadi liṅgam etad; dharmādharmau vṛtti nityau bhajetām
      ādyaṃ liṅgaṃ yasya tasya pramāṇam; āpad dharmaṃ saṃjaya taṃ nibodha
  4 luptāyāṃ tu prakṛtau yena karma; niṣpādayet tatparīpsed vihīnaḥ
      prakṛtisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṃjayaitau
  5 avilopam icchatāṃ brāhmaṇānāṃ; prāyaścittaṃ vihitaṃ yad vidhātrā
      āpady athākarmasu vartamānān; vikarmasthān saṃjaya garhayeta
  6 manīṣiṇāṃ tattvavic chedanāya; vidhīyate satsu vṛttiḥ sadaiva
      abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṃ sādhu manyeta tebhyaḥ
  7 tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare 'nye
      prajñaiṣiṇo ya ca hi karma cakrur; nāsty antato nāsti nāstīti manye
  8 yat kiṃ cid etad vittam asyāṃ pṛthivyāṃ; yad devānāṃ tridaśānāṃ paratra
      prājāpatyaṃ tridivaṃ brahmalokaṃ; nādharmataḥ saṃjaya kāmaye tat
  9 dharmeśvaraḥ kuśalo nītimāṃś cāpy; upāsitā brāhmaṇānāṃ manīṣī
      nānāvidhāṃś caiva mahābalāṃś ca; rājanya bhojanān anuśāsti kṛṣṇaḥ
  10 yadi hy ahaṃ visṛjan syām agarhyo; yudhyamāno yadi jahyāṃ svadharmam
     mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāmaḥ
 11 śaineyā hi caitrakāś cāndhakāś ca; vārṣṇeya bhojāḥ kaukurāḥ sṛñjayāś ca
     upāsīnā vāsudevasya buddhiṃ; nigṛhya śatrūn suhṛdo nandayanti
 12 vṛṣṇyandhakā hy ugrasenādayo vai; kṛṣṇa praṇītāḥ sarvaivendra kalpāḥ
     manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavantaḥ
 13 kāśyo babhruḥ śriyam uttamāṃ gato; labdhvā kṛtṇaṃ bhrātaram īśitāram
     yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhyaḥ
 14 īdṛśo 'yaṃ keśavas tāta bhūyo; vidmo hy enaṃ karmaṇāṃ niścayajñam
     priyaś ca naḥ sādhutamaś ca kṛṣṇo; nātikrame vacanaṃ keśavasya


Next: Chapter 29