Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 25

  1 [य]
      समागताः पाण्डवाः सृञ्जयाश च; जनार्दनॊ युयुधानॊ विराटः
      यत ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे बरूहि तत सूतपुत्र
  2 अजत शत्रुं च वृकॊदरं च; धनंजयं माद्रवतीसुतौ च
      आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम
  3 पाञ्चालानाम अधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम
      सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिम इच्छन कुरूणाम
  4 शमं राजा धृतराष्ट्रॊ ऽभिनन्दन्न; अयॊजयत तवरमाणॊ रथं मे
      स भरातृपुत्र सवजनस्य राज्ञस; तद रॊचतां पाण्डवानां शमॊ ऽसतु
  5 सर्वैर धर्मैः समुपेताः सथ पार्थाः; परस्थानेन मार्दवेनार्जवेन
      जाताः कुले अनृशंसा वदान्या; हरीनिषेधाः कर्मणां निश्चयज्ञाः
  6 न युज्यते कर्म युष्मसु हीनं; सत्त्वं हि वस तादृशं भीमसेनाः
      उद्भासते हय अञ्जन बिन्दुवत तच; छुक्ले वस्त्रे यद भवेत किल्बिषं वः
  7 सर्वक्षयॊ दृश्यते यत्र कृत्स्नः; पापॊदयॊ निरयॊ ऽभाव संस्थः
      कस तत कुर्याज जतु कर्म परजानन; पराजयॊ यत्र समॊ जयश च
  8 ते वै धन्य यैः कृतं जञातिकार्यं; ये वः पुत्राः सुहृदॊ बान्धवाश च
      उपक्रुष्टं जीवितं संत्यजेयुस; ततः कुरूणां नियतॊ वै भवः सयात
  9 ते चेत कुरून अनुशास्य सथ पार्था; निनीय सर्वान दविषतॊ निगृह्य
      समं वस तज जीवितं मृत्युना सयाद; यज जीवध्वं जञातिवधे न साधु
  10 कॊ हय एव युस्मान सह केशवेन; स चेकितानान पार्षत बाहुगुप्तान
     स सात्यकीन विषहेत परजेतुं; लब्ध्वापि देवान सचिवान सहेन्द्रान
 11 कॊ वा कुरून दरॊण भीष्माभिगुप्तान; अश्वत्थाम्ना शल्य कृपादिभिश च
     रणे परसॊढुं विषहेत राजन; राधेय गुप्तान सह भूमिपालैः
 12 महद बलं धार्तराष्ट्रस्य राज्ञः; कॊ वै शक्तॊ हन्तुम अक्षीयमाणः
     सॊ ऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किं चित
 13 कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश च पार्थाः
     सॊ ऽहं परसाद्य परणतॊ वासुदेवं; पाञ्चालानाम अधिपं चैव वृद्धम
 14 कृताञ्जलिः शरणं वः परपद्ये; कथं सवस्ति सत्यात कुरुसृञ्जयानाम
     न हय एव ते वचनं वासुदेवॊ; धनंजयॊ वा जातु किं चिन न कुर्यात
 15 पराणान आदौ याच्यमानः कुतॊ ऽनयद; एतद विद्वन साधनार्थं बरवीमि
     एतद राज्ञॊ भीष्म पुरॊगमस्य; मतं यद वः शान्तिर इहॊत्तमा सयात
  1 [y]
      samāgatāḥ pāṇḍavāḥ sṛñjayāś ca; janārdano yuyudhāno virāṭaḥ
      yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ; gāvalgaṇe brūhi tat sūtaputra
  2 ajata śatruṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ mādravatīsutau ca
      āmantraye vāsudevaṃ ca śauriṃ; yuyudhānaṃ cekitānaṃ virāṭam
  3 pāñcālānām adhipaṃ caiva vṛddhaṃ; dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim
      sarve vācaṃ śṛṇutemāṃ madīyāṃ; vakṣyāmi yāṃ bhūtim icchan kurūṇām
  4 śamaṃ rājā dhṛtarāṣṭro 'bhinandann; ayojayat tvaramāṇo rathaṃ me
      sa bhrātṛputra svajanasya rājñas; tad rocatāṃ pāṇḍavānāṃ śamo 'stu
  5 sarvair dharmaiḥ samupetāḥ stha pārthāḥ; prasthānena mārdavenārjavena
      jātāḥ kule anṛśaṃsā vadānyā; hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ
  6 na yujyate karma yuṣmasu hīnaṃ; sattvaṃ hi vas tādṛśaṃ bhīmasenāḥ
      udbhāsate hy añjana binduvat tac; chukle vastre yad bhavet kilbiṣaṃ vaḥ
  7 sarvakṣayo dṛśyate yatra kṛtsnaḥ; pāpodayo nirayo 'bhāva saṃsthaḥ
      kas tat kuryāj jatu karma prajānan; parājayo yatra samo jayaś ca
  8 te vai dhanya yaiḥ kṛtaṃ jñātikāryaṃ; ye vaḥ putrāḥ suhṛdo bāndhavāś ca
      upakruṣṭaṃ jīvitaṃ saṃtyajeyus; tataḥ kurūṇāṃ niyato vai bhavaḥ syāt
  9 te cet kurūn anuśāsya stha pārthā; ninīya sarvān dviṣato nigṛhya
      samaṃ vas taj jīvitaṃ mṛtyunā syād; yaj jīvadhvaṃ jñātivadhe na sādhu
  10 ko hy eva yusmān saha keśavena; sa cekitānān pārṣata bāhuguptān
     sa sātyakīn viṣaheta prajetuṃ; labdhvāpi devān sacivān sahendrān
 11 ko vā kurūn droṇa bhīṣmābhiguptān; aśvatthāmnā śalya kṛpādibhiś ca
     raṇe prasoḍhuṃ viṣaheta rājan; rādheya guptān saha bhūmipālaiḥ
 12 mahad balaṃ dhārtarāṣṭrasya rājñaḥ; ko vai śakto hantum akṣīyamāṇaḥ
     so 'haṃ jaye caiva parājaye ca; niḥśreyasaṃ nādhigacchāmi kiṃ cit
 13 kathaṃ hi nīcā iva dauṣkuleyā; nirdharmārthaṃ karma kuryuś ca pārthāḥ
     so 'haṃ prasādya praṇato vāsudevaṃ; pāñcālānām adhipaṃ caiva vṛddham
 14 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye; kathaṃ svasti styāt kurusṛñjayānām
     na hy eva te vacanaṃ vāsudevo; dhanaṃjayo vā jātu kiṃ cin na kuryāt
 15 prāṇān ādau yācyamānaḥ kuto 'nyad; etad vidvan sādhanārthaṃ bravīmi
     etad rājño bhīṣma purogamasya; mataṃ yad vaḥ śāntir ihottamā syāt


Next: Chapter 26