Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 24

  1 [सम्जय]
      यथार्हसे पाण्डव तत तथैव; कुरून कुरुश्रेष्ठ जनं च पृच्छसि
      अनामयास तात मनस्विनस ते; कुरुश्रेष्ठान पृच्छसि पार्थ यांस तवम
  2 सन्त्य एव वृद्धाः साधवॊ धार्तराष्ट्रे; सन्त्य एव पापाः पाण्डव तस्य विद्धि
      दद्याद रिपॊश चापि हि धार्तराष्ट्रः; कुतॊ दायाँल लॊपयेद बराह्मणानाम
  3 यद युष्माकं वर्तते ऽसौ न धर्म्यम; अद्रुग्धेषु दरुग्धवत तन न साधु
      मित्र धरुक सयाद धृतराष्ट्रः सपुत्रॊ; युष्मान दविषन साधु वृतान असाधुः
  4 न चानुजानाति भृशं च तप्यते; शॊचत्य अन्तः सथविरॊ ऽजातशत्रॊ
      शृणॊति हि बराह्मणानां समेत्य; मित्रद्रॊहः पातकेभ्यॊ गरीयान
  5 समरन्ति तुभ्यं नरदेवं संगमे; युद्धे च जिष्णॊश च युधां परणेतुः
      समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं समरन्ति
  6 माद्री सुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ समरन्ति
      सेनां वर्षन्तौ शरवर्षैर अजस्रं; महारथौ समरे दुष्प्रकम्प्यौ
  7 न तव एव मन्ये पुरुषस्य राजन्न; अनागतं जञायते यद भविष्यम
      तवं चेद इमं सर्वधर्मॊपपन्नः; पराप्तः कलेशं पाण्डव कृच्छ्ररूपम
  8 तवम एवैतत सर्वम अतश च भूयः; समीकुर्याः परज्ञयाजात शत्रॊ
      न कामार्थं संत्यजेयुर हि धर्मं; पाण्डॊः सुताः सर्व एवेन्द्र कल्पाः
  9 तवम एवैतत परज्ञयाजात शत्रॊ; शमं कुर्या येन शर्माप्नुयुस ते
      धार्तराष्ट्राः पाण्डवाः सृञ्जयाश च; ये चाप्य अन्ये पार्थिवाः संनिविष्टाः
  10 यन माब्रवीद धृतराष्ट्रॊ निशायाम; अजातशत्रॊ वचनं पिता ते
     सहामात्यः सह पुत्रश च राजन; समेत्य तां वाचम इमां निबॊध
  1 [samjaya]
      yathārhase pāṇḍava tat tathaiva; kurūn kuruśreṣṭha janaṃ ca pṛcchasi
      anāmayās tāta manasvinas te; kuruśreṣṭhān pṛcchasi pārtha yāṃs tvam
  2 santy eva vṛddhāḥ sādhavo dhārtarāṣṭre; santy eva pāpāḥ pāṇḍava tasya viddhi
      dadyād ripoś cāpi hi dhārtarāṣṭraḥ; kuto dāyāṁl lopayed brāhmaṇānām
  3 yad yuṣmākaṃ vartate 'sau na dharmyam; adrugdheṣu drugdhavat tan na sādhu
      mitra dhruk syād dhṛtarāṣṭraḥ saputro; yuṣmān dviṣan sādhu vṛtān asādhuḥ
  4 na cānujānāti bhṛśaṃ ca tapyate; śocaty antaḥ sthaviro 'jātaśatro
      śṛṇoti hi brāhmaṇānāṃ sametya; mitradrohaḥ pātakebhyo garīyān
  5 smaranti tubhyaṃ naradevaṃ saṃgame; yuddhe ca jiṣṇoś ca yudhāṃ praṇetuḥ
      samutkṛṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṃ bhīmasenaṃ smaranti
  6 mādrī sutau cāpi raṇājimadhye; sarvā diśaḥ saṃpatantau smaranti
      senāṃ varṣantau śaravarṣair ajasraṃ; mahārathau samare duṣprakampyau
  7 na tv eva manye puruṣasya rājann; anāgataṃ jñāyate yad bhaviṣyam
      tvaṃ ced imaṃ sarvadharmopapannaḥ; prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam
  8 tvam evaitat sarvam ataś ca bhūyaḥ; samīkuryāḥ prajñayājāta śatro
      na kāmārthaṃ saṃtyajeyur hi dharmaṃ; pāṇḍoḥ sutāḥ sarva evendra kalpāḥ
  9 tvam evaitat prajñayājāta śatro; śamaṃ kuryā yena śarmāpnuyus te
      dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāś ca; ye cāpy anye pārthivāḥ saṃniviṣṭāḥ
  10 yan mābravīd dhṛtarāṣṭro niśāyām; ajātaśatro vacanaṃ pitā te
     sahāmātyaḥ saha putraś ca rājan; sametya tāṃ vācam imāṃ nibodha


Next: Chapter 25