Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 57

 1 athāśramād upāvṛttam antarā raghunandanaḥ
  paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ
 2 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
  yadā sā tava viśvāsād vane viharitā mayā
 3 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
  śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ
 4 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
  dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi
 5 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
  bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt
 6 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
  pracoditas tayaivograis tvatsakāśam ihāgataḥ
 7 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
  paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam
 8 sā tam ārtasvaraṃ śrutvā tava snehena maithilī
  gaccha gaccheti mām āha rudantī bhayavihvalā
 9 pracodyamānena mayā gaccheti bahuśas tayā
  pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam
 10 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
   nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam
11 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
   trāhīti vacanaṃ sīte yas trāyet tridaśān api
12 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
   visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
   na bhavatyā vyathā kāryā kunārījanasevitā
13 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
   na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
   jāto vā jāyamāno vā saṃyuge yaḥ parājayet
14 evam uktā tu vaidehī parimohitacetanā
   uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ
15 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
   vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi
16 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
   krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase
17 ripuḥ pracchannacārī tvaṃ madartham anugacchasi
   rāghavasyāntaraprepsus tathainaṃ nābhipadyase
18 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
   krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ
19 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
   abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ
20 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
   anena krodhavākyena maithilyā niḥsṛto bhavān
21 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
   kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ
22 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
   krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama
23 asau hi rākṣasaḥ śete śareṇābhihato mayā
   mṛgarūpeṇa yenāham āśramād apavāditaḥ
24 vikṛṣya cāpaṃ paridhāya sāyakaṃ; salīla bāṇena ca tāḍito mayā
   mārgīṃ tanuṃ tyajya ca viklavasvaro; babhūva keyūradharaḥ sa rākṣasaḥ
25 śarāhatenaiva tadārtayā girā; svaraṃ mamālambya sudūrasaṃśravam
   udāhṛtaṃ tad vacanaṃ sudāruṇaṃ; tvam āgato yena vihāya maithilīm
 1 अथाश्रमाद उपावृत्तम अन्तरा रघुनन्दनः
  परिपप्रच्छ सौमित्रिं रामॊ दुःखार्दितः पुनः
 2 तम उवाच किमर्थं तवम आगतॊ ऽपास्य मैथिलीम
  यदा सा तव विश्वासाद वने विहरिता मया
 3 दृष्ट्वैवाभ्यागतं तवां मे मैथिलीं तयज्य लक्ष्मण
  शङ्कमानं महत पापं यत सत्यं वयथितं मनः
 4 सफुरते नयनं सव्यं बाहुश च हृदयं च मे
  दृष्ट्वा लक्ष्मण दूरे तवां सीताविरहितं पथि
 5 एवम उक्तस तु सौमित्रिर लक्ष्मणः शुभलक्षणः
  भूयॊ दुःखसमाविष्टॊ दुःखितं रामम अब्रवीत
 6 न सवयं कामकारेण तां तयक्त्वाहम इहागतः
  परचॊदितस तयैवॊग्रैस तवत्सकाशम इहागतः
 7 आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च
  परित्राहीति यद वाक्यं मैथिल्यास तच छरुतिं गतम
 8 सा तम आर्तस्वरं शरुत्वा तव सनेहेन मैथिली
  गच्छ गच्छेति माम आह रुदन्ती भयविह्वला
 9 परचॊद्यमानेन मया गच्छेति बहुशस तया
  परत्युक्ता मैथिली वाक्यम इदं तवत्प्रत्ययान्वितम
 10 न तत पश्याम्य अहं रक्षॊ यद अस्य भयम आवहेत
   निर्वृता भव नास्त्य एतत केनाप्य एवम उदाहृतम
11 विगर्हितं च नीचं च कथम आर्यॊ ऽभिधास्यति
   तराहीति वचनं सीते यस तरायेत तरिदशान अपि
12 किंनिमित्तं तु केनापि भरातुर आलम्ब्य मे सवरम
   विस्वरं वयाहृतं वाक्यं लक्ष्मण तराहि माम इति
   न भवत्या वयथा कार्या कुनारीजनसेविता
13 अलं वैक्लव्यम आलम्ब्य सवस्था भव निरुत्सुका
   न चास्ति तरिषु लॊकेषु पुमान यॊ राघवं रणे
   जातॊ वा जायमानॊ वा संयुगे यः पराजयेत
14 एवम उक्ता तु वैदेही परिमॊहितचेतना
   उवाचाश्रूणि मुञ्चन्ती दारुणं माम इदं वचः
15 भावॊ मयि तवात्यर्थं पाप एव निवेशितः
   विनष्टे भरातरि पराप्ते न च तवं माम अवाप्स्यसि
16 संकेताद भरतेन तवं रामं समनुगच्छसि
   करॊशन्तं हि यथात्यर्थं नैनम अभ्यवपद्यसे
17 रिपुः परच्छन्नचारी तवं मदर्थम अनुगच्छसि
   राघवस्यान्तरप्रेप्सुस तथैनं नाभिपद्यसे
18 एवम उक्तॊ हि वैदेह्या संरब्धॊ रक्तलॊचनः
   करॊधात परस्फुरमाणौष्ठ आश्रमाद अभिनिर्गतः
19 एवं बरुवाणं सौमित्रिं रामः संतापमॊहितः
   अब्रवीद दुष्कृतं सौम्य तां विना यत तवम आगतः
20 जानन्न अपि समर्थं मां रक्षसां विनिवारणे
   अनेन करॊधवाक्येन मैथिल्या निःसृतॊ भवान
21 न हि ते परितुष्यामि तयक्त्वा यद यासि मैथिलीम
   करुद्धायाः परुषं शरुत्वा सत्रिया यत तवम इहागतः
22 सर्वथा तव अपनीतं ते सीतया यत परचॊदितः
   करॊधस्य वशम आगम्य नाकरॊः शासनं मम
23 असौ हि राक्षसः शेते शरेणाभिहतॊ मया
   मृगरूपेण येनाहम आश्रमाद अपवादितः
24 विकृष्य चापं परिधाय सायकं; सलील बाणेन च ताडितॊ मया
   मार्गीं तनुं तयज्य च विक्लवस्वरॊ; बभूव केयूरधरः स राक्षसः
25 शराहतेनैव तदार्तया गिरा; सवरं ममालम्ब्य सुदूरसंश्रवम
   उदाहृतं तद वचनं सुदारुणं; तवम आगतॊ येन विहाय मैथिलीम


Next: Chapter 58