Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 56

 1 sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ
  paryapṛcchata dharmātmā vaidehīm āgataṃ vinā
 2 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha
  kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ
 3 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ
  kva sā duḥkhasahāyā me vaidehī tanumadhyamā
 4 yāṃ vinā notsahe vīra muhūrtam api jīvitum
  kva sā prāṇasahāyā me sītā surasutopamā
 5 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa
  vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām
 6 kac cij jīvati vaidehī prāṇaiḥ priyatarā mama
  kac cit pravrājanaṃ saumya na me mithyā bhaviṣyati
 7 sītānimittaṃ saumitre mṛte mayi gate tvayi
  kac cit sakāmā sukhitā kaikeyī sā bhaviṣyati
 8 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī
  upasthāsyati kausalyā kac cin saumya na kaikayīm
 9 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ
  suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa
 10 yadi mām āśramagataṃ vaidehī nābhibhāṣate
   punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa
11 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā
   tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī
12 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī
   madviyogena vaidehī vyaktaṃ śocati durmanāḥ
13 sarvathā rakṣasā tena jihmena sudurātmanā
   vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam
14 śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama
   trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ
15 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane
   pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram
16 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ
   taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ
17 aho 'smi vyasane magnaḥ sarvathā ripunāśana
   kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam
18 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ
   ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ
19 vigarhamāṇo 'nujam ārtarūpaṃ; kṣudhā śramāc caiva pipāsayā ca
   viniḥśvasañ śuṣkamukho viṣaṇṇaḥ; pratiśrayaṃ prāpya samīkṣya śūnyam
20 svam āśramaṃ saṃpravigāhya vīro; vihāradeśān anusṛtya kāṃś cit
   etat tad ity eva nivāsabhūmau; prahṛṣṭaromā vyathito babhūva
 1 स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः
  पर्यपृच्छत धर्मात्मा वैदेहीम आगतं विना
 2 परस्थितं दण्डकारण्यं या माम अनुजगाम ह
  कव सा लक्ष्मण वैदेही यां हित्वा तवम इहागतः
 3 राज्यभ्रष्टस्य दीनस्य दण्डकान परिधावतः
  कव सा दुःखसहाया मे वैदेही तनुमध्यमा
 4 यां विना नॊत्सहे वीर मुहूर्तम अपि जीवितुम
  कव सा पराणसहाया मे सीता सुरसुतॊपमा
 5 पतित्वम अमराणां वा पृथिव्याश चापि लक्ष्मण
  विना तां तपनीयाभां नेच्छेयं जनकात्मजाम
 6 कच चिज जीवति वैदेही पराणैः परियतरा मम
  कच चित परव्राजनं सौम्य न मे मिथ्या भविष्यति
 7 सीतानिमित्तं सौमित्रे मृते मयि गते तवयि
  कच चित सकामा सुखिता कैकेयी सा भविष्यति
 8 सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी
  उपस्थास्यति कौसल्या कच चिन सौम्य न कैकयीम
 9 यदि जीवति वैदेही गमिष्याम्य आश्रमं पुनः
  सुवृत्ता यदि वृत्ता सा पराणांस तयक्ष्यामि लक्ष्मण
 10 यदि माम आश्रमगतं वैदेही नाभिभाषते
   पुनः परहसिता सीता विनशिष्यामि लक्ष्मण
11 बरूहि लक्ष्मण वैदेही यदि जीवति वा न वा
   तवयि परमत्ते रक्षॊभिर भक्षिता वा तपस्विनी
12 सुकुमारी च बाला च नित्यं चादुःखदर्शिनी
   मद्वियॊगेन वैदेही वयक्तं शॊचति दुर्मनाः
13 सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना
   वदता लक्ष्मणेत्य उच्चैस तवापि जनितं भयम
14 शरुतश च शङ्के वैदेह्या स सवरः सदृशॊ मम
   तरस्तया परेषितस तवं च दरष्टुं मां शीघ्रम आगतः
15 सर्वथा तु कृतं कष्टं सीताम उत्सृजता वने
   परतिकर्तुं नृशंसानां रक्षसां दत्तम अन्तरम
16 दुःखिताः खरघातेन राक्षसाः पिशिताशनाः
   तैः सीता निहता घॊरैर भविष्यति न संशयः
17 अहॊ ऽसमि वयसने मग्नः सर्वथा रिपुनाशन
   किं तव इदानीं करिष्यामि शङ्के पराप्तव्यम ईदृशम
18 इति सीतां वरारॊहां चिन्तयन्न एव राघवः
   आजगाम जनस्थानं तवरया सहलक्ष्मणः
19 विगर्हमाणॊ ऽनुजम आर्तरूपं; कषुधा शरमाच चैव पिपासया च
   विनिःश्वसञ शुष्कमुखॊ विषण्णः; परतिश्रयं पराप्य समीक्ष्य शून्यम
20 सवम आश्रमं संप्रविगाह्य वीरॊ; विहारदेशान अनुसृत्य कांश चित
   एतत तद इत्य एव निवासभूमौ; परहृष्टरॊमा वयथितॊ बभूव


Next: Chapter 57