Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 58

 1 bhṛśam āvrajamānasya tasyādhovāmalocanam
  prāsphurac cāskhalad rāmo vepathuś cāsya jāyate
 2 upālakṣya nimittāni so 'śubhāni muhur muhuḥ
  api kṣemaṃ tu sītāyā iti vai vyājahāra ha
 3 tvaramāṇo jagāmātha sītādarśanalālasaḥ
  śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ
 4 udbhramann iva vegena vikṣipan raghunandanaḥ
  tatra tatroṭajasthānam abhivīkṣya samantataḥ
 5 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
  śriyā virahitāṃ dhvastāṃ hemante padminīm iva
 6 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
  śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam
 7 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
  dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ
 8 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
  nilīnāpy atha vā bhīrur atha vā vanam āśritā
 9 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
  atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā
 10 yatnān mṛgayamāṇas tu nāsasāda vane priyām
   śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate
11 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
   babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ
12 asti kac cit tvayā dṛṣṭā sā kadambapriyā priyā
   kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām
13 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
   śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī
14 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
   janakasya sutā bhīrur yadi jīvati vā na vā
15 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
   latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ
16 bhramarair upagītaś ca yathā drumavaro hy ayam
   eṣa vyaktaṃ vijānāti tilakas tilakapriyām
17 aśokaśokāpanuda śokopahatacetasaṃ
   tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām
18 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
   kathayasva varārohāṃ kāruṣyaṃ yadi te mayi
19 yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā
   priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me
20 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
   mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet
21 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
   tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa
22 śārdūla yadi sā dṛṣṭā priyā candranibhānanā
   maithilī mama visrabdhaḥ kathayasva na te bhayam
23 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
   vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase
24 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
   nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase
25 pītakauśeyakenāsi sūcitā varavarṇini
   dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam
26 naiva sā nūnam atha vā hiṃsitā cāruhāsinī
   kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati
27 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
   vibhajyāṅgāni sarvāṇi mayā virahitā priyā
28 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
   sā hi campakavarṇābhā grīvā graiveya śobhitā
29 komalā vilapantyās tu kāntāyā bhakṣitā śubhā
   nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau
30 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
   mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai
31 sārtheneva parityaktā bhakṣitā bahubāndhavā
   hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit
32 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
   ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam
33 kva cid udbhramate vegāt kva cid vibhramate balāt
   kva cin matta ivābhāti kāntān veṣaṇatatparaḥ
34 sa vanāni nadīḥ śailān giriprasravaṇāni ca
   kānanāni ca vegena bhramaty aparisaṃsthitaḥ
35 tathā sa gatvā vipulaṃ mahad vanaṃ; parītya sarvaṃ tv atha maithilīṃ prati
   aniṣṭhitāśaḥ sa cakāra mārgaṇe; punaḥ priyāyāḥ paramaṃ pariśramam
 1 भृशम आव्रजमानस्य तस्याधॊवामलॊचनम
  परास्फुरच चास्खलद रामॊ वेपथुश चास्य जायते
 2 उपालक्ष्य निमित्तानि सॊ ऽशुभानि मुहुर मुहुः
  अपि कषेमं तु सीताया इति वै वयाजहार ह
 3 तवरमाणॊ जगामाथ सीतादर्शनलालसः
  शून्यम आवसथं दृष्ट्वा बभूवॊद्विग्नमानसः
 4 उद्भ्रमन्न इव वेगेन विक्षिपन रघुनन्दनः
  तत्र तत्रॊटजस्थानम अभिवीक्ष्य समन्ततः
 5 ददर्श पर्णशालां च रहितां सीतया तदा
  शरिया विरहितां धवस्तां हेमन्ते पद्मिनीम इव
 6 रुदन्तम इव वृक्षैश च मलानपुष्पमृगद्विजम
  शरिया विहीनं विध्वस्तं संत्यक्तवनदैवतम
 7 विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम
  दृष्ट्वा शून्यॊटजस्थानं विललाप पुनः पुनः
 8 हृता मृता वा नष्टा वा भक्षिता वा भविष्यति
  निलीनाप्य अथ वा भीरुर अथ वा वनम आश्रिता
 9 गता विचेतुं पुष्पाणि फलान्य अपि च वा पुनः
  अथ वा पद्मिनीं याता जलार्थं वा नदीं गता
 10 यत्नान मृगयमाणस तु नाससाद वने परियाम
   शॊकरक्तेक्षणः शॊकाद उन्मत्त इव लक्ष्यते
11 वृक्षाद वृक्षं परधावन स गिरींश चापि नदीन नदीम
   बभूव विलपन रामः शॊकपङ्कार्णवप्लुतः
12 अस्ति कच चित तवया दृष्टा सा कदम्बप्रिया परिया
   कदम्ब यदि जानीषे शंस सीतां शुभाननाम
13 सनिग्धपल्लवसंकाशां पीतकौशेयवासिनीम
   शंसस्व यदि वा दृष्टा बिल्व बिल्वॊपमस्तनी
14 अथ वार्जुन शंस तवं परियां ताम अर्जुनप्रियाम
   जनकस्य सुता भीरुर यदि जीवति वा न वा
15 ककुभः ककुभॊरुं तां वयक्तं जानाति मैथिलीम
   लतापल्लवपुष्पाढ्यॊ भाति हय एष वनस्पतिः
16 भरमरैर उपगीतश च यथा दरुमवरॊ हय अयम
   एष वयक्तं विजानाति तिलकस तिलकप्रियाम
17 अशॊकशॊकापनुद शॊकॊपहतचेतसं
   तवन्नामानं कुरु कषिप्रं परियासंदर्शनेन माम
18 यदि ताल तवया दृष्टा पक्वतालफलस्तनी
   कथयस्व वरारॊहां कारुष्यं यदि ते मयि
19 यदि दृष्टा तवया सीता जम्बुजाम्बूनदप्रभा
   परियां यदि विजानीषे निःशङ्कं कथयस्व मे
20 अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम
   मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत
21 गज सा गजनासॊरुर यदि दृष्टा तवया भवेत
   तां मन्ये विदितां तुभ्यम आख्याहि वरवारण
22 शार्दूल यदि सा दृष्टा परिया चन्द्रनिभानना
   मैथिली मम विस्रब्धः कथयस्व न ते भयम
23 किं धावसि परिये नूनं दृष्टासि कमलेक्षणे
   वृक्षेणाच्छाद्य चात्मानं किं मां न परतिभाषसे
24 तिष्ठ तिष्ठ वरारॊहे न ते ऽसति करुणा मयि
   नात्यर्थं हास्यशीलासि किमर्थं माम उपेक्षसे
25 पीतकौशेयकेनासि सूचिता वरवर्णिनि
   धावन्त्य अपि मया दृष्टा तिष्ठ यद्य अस्ति सौहृदम
26 नैव सा नूनम अथ वा हिंसिता चारुहासिनी
   कृच्छ्रं पराप्तं हि मां नूनं यथॊपेक्षितुम अर्हति
27 वयक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः
   विभज्याङ्गानि सर्वाणि मया विरहिता परिया
28 नूनं तच छुभदन्तौष्ठं मुखं निष्प्रभतां गतम
   सा हि चम्पकवर्णाभा गरीवा गरैवेय शॊभिता
29 कॊमला विलपन्त्यास तु कान्ताया भक्षिता शुभा
   नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकॊमलौ
30 भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
   मया विरहिता बाला रक्षसां भक्षणाय वै
31 सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा
   हा लक्ष्मण महाबाहॊ पश्यसि तवं परियां कव चित
32 हा परिये कव गता भद्रे हा सीतेति पुनः पुनः
   इत्य एवं विलपन रामः परिधावन वनाद वनम
33 कव चिद उद्भ्रमते वेगात कव चिद विभ्रमते बलात
   कव चिन मत्त इवाभाति कान्तान वेषणतत्परः
34 स वनानि नदीः शैलान गिरिप्रस्रवणानि च
   काननानि च वेगेन भरमत्य अपरिसंस्थितः
35 तथा स गत्वा विपुलं महद वनं; परीत्य सर्वं तव अथ मैथिलीं परति
   अनिष्ठिताशः स चकार मार्गणे; पुनः परियायाः परमं परिश्रमम


Next: Chapter 59