Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 50

 1 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
  dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt
 2 sā tu tārādhipamukhī rāvaṇena samīkṣya tam
  gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā
 3 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
  avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate
 4 na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ
  dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ
 5 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
  susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike
 6 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
  abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ
 7 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
  muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ
 8 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
  jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ
 9 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
  jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam
 10 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
   kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ
11 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
   dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ
12 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
   jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ
13 taptābharaṇasarvāṅgī pītakauśeyavāsanī
   rarāja rājaputrī tu vidyut saudāmanī yathā
14 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
   adhikaṃ paribabhrāja girir dīpa ivāgninā
15 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
   padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam
16 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
   babhau cādityarāgeṇa tāmram abhram ivātape
17 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
   na rarāja vinā rāmaṃ vinālam iva paṅkajam
18 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
   sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
   śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam
19 ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam
   sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham
20 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
   śuśubhe na vinā rāmaṃ divā candra ivoditaḥ
21 sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
   śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā
22 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
   vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā
23 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
   babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ
24 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
   sītāyā hriyamāṇāyāḥ papāta dharaṇītale
25 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
   samādhūtā daśagrīvaṃ punar evābhyavartata
26 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
   nakṣatramālāvimalā meruṃ nagam ivottamam
27 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
   vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam
28 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
   prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī
29 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
   jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ
30 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
   saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt
31 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
   vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā
32 utpāta vātābhihatā nānādvija gaṇāyutāḥ
   mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ
33 nalinyo dhvastakamalās trastamīnajale carāḥ
   sakhīm iva gatotsāhāṃ śocantīva sma maithilīm
34 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
   anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ
35 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
   sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ
36 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
   pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ
37 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
   yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ
38 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
   vitrastakā dīnamukhā rurudur mṛgapotakāḥ
39 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
   supravepitagātrāś ca babhūvur vanadevatāḥ
40 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
   tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām
41 avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam
   sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
   jahārātmavināśāya daśagrīvo manasvinām
42 tatas tu sā cārudatī śucismitā; vinākṛtā bandhujanena maithilī
   apaśyatī rāghavalakṣmaṇāv ubhau; vivarṇavaktrā bhayabhārapīḍitā
 1 तम अल्पजीवितं भूमौ सफुरन्तं राक्षसाधिपः
  ददर्श गृध्रं पतितं समीपे राघवाश्रमात
 2 सा तु ताराधिपमुखी रावणेन समीक्ष्य तम
  गृध्रराजं विनिहतं विललाप सुदुःखिता
 3 निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम
  अवश्यं सुखदुःखेषु नराणां परतिदृश्यते
 4 न नूनं राम जानासि महद वयसनम आत्मजः
  धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः
 5 तराहि माम अद्य काकुत्स्थ लक्ष्मणेति वराङ्गना
  सुसंत्रस्ता समाक्रन्दच छृण्वतां तु यथान्तिके
 6 तां कलिष्टमाल्याभरणां विलपन्तीम अनाथवत
  अभ्यधावत वैदेहीं रावणॊ राक्षसाधिपः
 7 तां लताम इव वेष्टन्तीम आलिङ्गन्तीं महाद्रुमान
  मुञ्च मुञ्चेति बहुशः परवदन राक्षसाधिपः
 8 करॊशन्तीं राम रामेति रामेण रहितां वने
  जीवितान्ताय केशेषु जग्राहान्तकसंनिभः
 9 परधर्षितायां वैदेह्यां बभूव सचराचरम
  जगत सर्वम अमर्यादं तमसान्धेन संवृतम
 10 दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा
   कृतं कार्यम इति शरीमान वयाजहार पितामहः
11 परहृष्टा वयथिताश चासन सर्वे ते परमर्षयः
   दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः
12 स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च
   जगामाकाशम आदाय रावणॊ राक्षसाधिपः
13 तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी
   रराज राजपुत्री तु विद्युत सौदामनी यथा
14 उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः
   अधिकं परिबभ्राज गिरिर दीप इवाग्निना
15 तस्याः परमकल्याण्यास ताम्राणि सुरभीणि च
   पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम
16 तस्याः कौशेयम उद्धूतम आकाशे कनकप्रभम
   बभौ चादित्यरागेण ताम्रम अभ्रम इवातपे
17 तस्यास तद विमलं वक्त्रम आकाशे रावणाङ्कगम
   न रराज विना रामं विनालम इव पङ्कजम
18 बभूव जलदं नीलं भित्त्वा चन्द्र इवॊदितः
   सुललाटं सुकेशान्तं पद्मगर्भाभम अव्रणम
   शुक्लैः सुविमलैर दन्तैः परभावद्भिर अलंकृतम
19 रुदितं वयपमृष्टास्त्रं चन्द्रवत परियदर्शनम
   सुनासं चारुताम्रौष्ठम आकाषे हाटकप्रभम
20 राक्षसेन्द्रसमाधूतं तस्यास तद वचनं शुभम
   शुशुभे न विना रामं दिवा चन्द्र इवॊदितः
21 सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम
   शुशुभे काञ्चनी काञ्ची नीलं मणिम इवाश्रिता
22 सा पद्मगौरी हेमाभा रावणं जनकात्मजा
   विद्युद्घनम इवाविश्य शुशुभे तप्तभूषणा
23 तस्या भूषणघॊषेण वैदेह्या राक्षसाधिपः
   बभूव विमलॊ नीलः सघॊष इव तॊयदः
24 उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः
   सीताया हरियमाणायाः पपात धरणीतले
25 सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः
   समाधूता दशग्रीवं पुनर एवाभ्यवर्तत
26 अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम
   नक्षत्रमालाविमला मेरुं नगम इवॊत्तमम
27 चरणान नूपुरं भरष्टं वैदेह्या रत्नभूषितम
   विद्युन्मण्डलसंकाशं पपात मधुरस्वनम
28 तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम
   पराशॊभयत वैदेही गजं कष्येव काञ्चनी
29 तां महॊल्काम इवाकाशे दीप्यमानां सवतेजसा
   जहाराकाशम आविश्य सीतां वैश्रवणानुजः
30 तस्यास तान्य अग्निवर्णानि भूषणानि महीतले
   सघॊषाण्य अवकीर्यन्त कषीणास तारा इवाम्बरात
31 तस्याः सतनान्तराद भरष्टॊ हारस ताराधिपद्युतिः
   वैदेह्या निपतन भाति गङ्गेव गगनाच चयुता
32 उत्पात वाताभिहता नानाद्विज गणायुताः
   मा भैर इति विधूताग्रा वयाजह्रुर इव पादपाः
33 नलिन्यॊ धवस्तकमलास तरस्तमीनजले चराः
   सखीम इव गतॊत्साहां शॊचन्तीव सम मैथिलीम
34 समन्ताद अभिसंपत्य सिंहव्याघ्रमृगद्विजाः
   अन्वधावंस तदा रॊषात सीताच्छायानुगामिनः
35 जलप्रपातास्रमुखाः शृङ्गैर उच्छ्रितबाहवः
   सीतायां हरियमाणायां विक्रॊशन्तीव पर्वताः
36 हरियमाणां तु वैदेहीं दृष्ट्वा दीनॊ दिवाकरः
   परविध्वस्तप्रभः शरीमान आसीत पाण्डुरमण्डलः
37 नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता
   यत्र रामस्य वैदेहीं भार्यां हरति रावणः
38 इति सर्वाणि भूतानि गणशः पर्यदेवयन
   वित्रस्तका दीनमुखा रुरुदुर मृगपॊतकाः
39 उद्वीक्ष्यॊद्वीक्ष्य नयनैर आस्रपाताविलेक्षणाः
   सुप्रवेपितगात्राश च बभूवुर वनदेवताः
40 विक्रॊशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम
   तां तु लक्ष्मण रामेति करॊशन्तीं मधुरस्वराम
41 अवेक्षमाणां बहुषॊ वैदेहीं धरणीतलम
   स ताम आकुलकेशान्तां विप्रमृष्टविशेषकाम
   जहारात्मविनाशाय दशग्रीवॊ मनस्विनाम
42 ततस तु सा चारुदती शुचिस्मिता; विनाकृता बन्धुजनेन मैथिली
   अपश्यती राघवलक्ष्मणाव उभौ; विवर्णवक्त्रा भयभारपीडिता


Next: Chapter 51