Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 49

 1 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
  kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ
 2 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
  rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ
 3 sa saṃprahāras tumulas tayos tasmin mahāvane
  babhūva vātoddhatayor meghayor gagane yathā
 4 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
  sapakṣayor mālyavator mahāparvatayor iva
 5 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
  abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ
 6 sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ
  jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge
 7 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
  cakāra bahudhā gātre vraṇān patagasattamaḥ
 8 atha krodhād daśagrīvo jagrāha daśamārgaṇān
  mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā
 9 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
  bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ
 10 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
   acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat
11 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
   caraṇābhyāṃ mahātejā babhañja patageśvaraḥ
12 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
   pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ
13 kāñcanoraśchadān divyān piśācavadanān kharān
   tāṃś cāsya javasaṃpannāñ jaghāna samare balī
14 varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam
   maṇihemavicitrāṅgaṃ babhañja ca mahāratham
   pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha
15 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
   aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ
16 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
   sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan
17 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
   utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ
18 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
   gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt
19 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
   alpabuddhe harasy enāṃ vadhāya khalu rakṣasām
20 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
   viṣapānaṃ pibasy etat pipāsita ivodakam
21 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
   śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi
22 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
   vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā
23 na hi jātu durādharṣau kākutsthau tava rāvaṇa
   dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau
24 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
   taskarācarito mārgo naiṣa vīraniṣevitaḥ
25 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
   śayiṣyase hato bhūmau yathā bhrātā kharas tathā
26 paretakāle puruṣo yat karma pratipadyate
   vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat
27 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
   kurvīta lokādhipatiḥ svayambhūr bhagavān api
28 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
   nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān
29 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
   adhirūḍho gajārohi yathā syād duṣṭavāraṇam
30 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
   keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ
31 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
   amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ
32 saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
   talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ
33 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
   vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ
34 tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān
   muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat
35 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
   rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca
36 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
   pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat
37 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
   nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ
38 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
   abhyadhāvata vaidehī svabandhum iva duḥkhitā
39 taṃ nīlajīmūtanikāśakalpaṃ; supāṇḍuroraskam udāravīryam
   dadarśa laṅkādhipatiḥ pṛthivyāṃ; jaṭāyuṣaṃ śāntam ivāgnidāvam
40 tatas tu taṃ patrarathaṃ mahītale; nipātitaṃ rāvaṇavegamarditam
   punaḥ pariṣvajya śaśiprabhānanā; ruroda sītā janakātmajā tadā
 1 इत्य उक्तस्य यथान्यायं रावणस्य जटायुषा
  करुद्धस्याग्निनिभाः सर्वा रेजुर विंशतिदृष्टयः
 2 संरक्तनयनः कॊपात तप्तकाञ्चनकुण्डलः
  राक्षसेन्द्रॊ ऽभिदुद्राव पतगेन्द्रम अमर्षणः
 3 स संप्रहारस तुमुलस तयॊस तस्मिन महावने
  बभूव वातॊद्धतयॊर मेघयॊर गगने यथा
 4 तद बभूवाद्भुतं युद्धं गृध्रराक्षसयॊस तदा
  सपक्षयॊर माल्यवतॊर महापर्वतयॊर इव
 5 ततॊ नालीकनाराचैस तीक्ष्णाग्रैश च विकर्णिभिः
  अभ्यवर्षन महाघॊरैर गृध्रराजं महाबलः
 6 स तानि शरजालानि गृध्रः पत्ररथेश्वरः
  जटायुः परतिजग्राह रावणास्त्राणि संयुगे
 7 तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः
  चकार बहुधा गात्रे वरणान पतगसत्तमः
 8 अथ करॊधाद दशग्रीवॊ जग्राह दशमार्गणान
  मृत्युदण्डनिभान घॊराञ शत्रुमर्दनकाङ्क्षया
 9 स तैर बाणैर महावीर्यः पूर्णमुक्तैर अजिह्मगैः
  बिभेद निशितैस तीक्ष्णैर गृध्रं घॊरैः शिलीमुखैः
 10 स राक्षसरथे पश्यञ जानकीं बाष्पलॊचनाम
   अचिन्तयित्वा बाणांस तान राक्षसं समभिद्रवत
11 ततॊ ऽसय सशरं चापं मुक्तामणिविभूषितम
   चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः
12 तच चाग्निसदृशं दीप्तं रावणस्य शरावरम
   पक्षाभ्यां च महातेजा वयधुनॊत पतगेश्वरः
13 काञ्चनॊरश्छदान दिव्यान पिशाचवदनान खरान
   तांश चास्य जवसंपन्नाञ जघान समरे बली
14 वरं तरिवेणुसंपन्नं कामगं पावकार्चिषम
   मणिहेमविचित्राङ्गं बभञ्ज च महारथम
   पूर्णचन्द्रप्रतीकाशं छत्रं च वयजनैः सह
15 स भग्नधन्वा विरथॊ हताश्वॊ हतसारथिः
   अङ्केनादाय वैदेहीं पपात भुवि रावणः
16 दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम
   साधु साध्व इति भूतानि गृध्रराजम अपूजयन
17 परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम
   उत्पपात पुनर हृष्टॊ मैथिलीं गृह्य रावणः
18 तं परहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम
   गृध्रराजः समुत्पत्य जटायुर इदम अब्रवीत
19 वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण
   अल्पबुद्धे हरस्य एनां वधाय खलु रक्षसाम
20 समित्रबन्धुः सामात्यः सबलः सपरिच्छदः
   विषपानं पिबस्य एतत पिपासित इवॊदकम
21 अनुबन्धम अजानन्तः कर्मणाम अविचक्षणाः
   शीघ्रम एव विनश्यन्ति यथा तवं विनशिष्यसि
22 बद्धस तवं कालपाशेन कव गतस तस्य मॊक्ष्यसे
   वधाय बडिशं गृह्य सामिषं जलजॊ यथा
23 न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण
   धर्षणं चाश्रमस्यास्य कषमिष्येते तु राघवौ
24 यथा तवया कृतं कर्म भीरुणा लॊकगर्हितम
   तस्कराचरितॊ मार्गॊ नैष वीरनिषेवितः
25 युध्यस्व यदि शूरॊ ऽसि मुहूर्तं तिष्ठ रावण
   शयिष्यसे हतॊ भूमौ यथा भराता खरस तथा
26 परेतकाले पुरुषॊ यत कर्म परतिपद्यते
   विनाशायात्मनॊ ऽधर्म्यं परतिपन्नॊ ऽसि कर्म तत
27 पापानुबन्धॊ वै यस्य कर्मणः कॊ नु तत पुमान
   कुर्वीत लॊकाधिपतिः सवयम्भूर भगवान अपि
28 एवम उक्त्वा शुभं वाक्यं जटायुस तस्य रक्षसः
   निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान
29 तं गृहीत्वा नखैस तीक्ष्णैर विरराद समन्ततः
   अधिरूढॊ गजारॊहि यथा सयाद दुष्टवारणम
30 विरराद नखैर अस्य तुण्डं पृष्ठे समर्पयन
   केशांश चॊत्पाटयाम आस नखपक्षमुखायुधः
31 स तथा गृध्रराजेन कलिश्यमानॊ मुहुर मुहुः
   अमर्षस्फुरितौष्ठः सन पराकम्पत स राक्षसः
32 संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः
   तलेनाभिजघानार्तॊ जटायुं करॊधमूर्छितः
33 जटायुस तम अतिक्रम्य तुण्डेनास्य खराधिपः
   वामबाहून दश तदा वयपाहरद अरिंदमः
34 ततः करुद्धॊ दशक्रीवः सीताम उत्सृज्य वीर्यवान
   मुष्टिभ्यां चरणाभ्यां च गृध्रराजम अपॊथयत
35 ततॊ मुहूर्तं संग्रामॊ बभूवातुलवीर्ययॊः
   राक्षसानां च मुख्यस्य पक्षिणां परवरस्य च
36 तस्य वयायच्छमानस्य रामस्यार्थे ऽथ रावणः
   पक्षौ पादौ च पार्श्वौ च खड्गम उद्धृत्य सॊ ऽचछिनत
37 स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा
   निपपात हतॊ गृध्रॊ धरण्याम अल्पजीवितः
38 तं दृष्ट्वा पतितं भूमौ कषतजार्द्रं जटायुषम
   अभ्यधावत वैदेही सवबन्धुम इव दुःखिता
39 तं नीलजीमूतनिकाशकल्पं; सुपाण्डुरॊरस्कम उदारवीर्यम
   ददर्श लङ्काधिपतिः पृथिव्यां; जटायुषं शान्तम इवाग्निदावम
40 ततस तु तं पत्ररथं महीतले; निपातितं रावणवेगमर्दितम
   पुनः परिष्वज्य शशिप्रभानना; रुरॊद सीता जनकात्मजा तदा


Next: Chapter 50