Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 51

 1 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
  duḥkhitā paramodvignā bhaye mahati vartinī
 2 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
  rudatī karuṇaṃ sītā hriyamāṇedam abravīt
 3 na vyapatrapase nīca karmaṇānena rāvaṇa
  jñātvā virahitāṃ yo māṃ corayitvā palāyase
 4 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
  mamāpavāhito bhartā mṛgarūpeṇa māyayā
  yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ
 5 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
  viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā
 6 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
  striyāś ca haraṇaṃ nīca rahite ca parasya ca
 7 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
  sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ
 8 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
  kulākrośakaraṃ loke dhik te cāritram īdṛśam
 9 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
  muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi
 10 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
   sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum
11 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana
   vane prajvalitasyeva sparśam agner vihaṃgamaḥ
12 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
   matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
   vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi
13 yena tvaṃ vyavasāyena balān māṃ hartum icchasi
   vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ
14 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
   utsahe śatruvaśagā prāṇān dhārayituṃ ciram
15 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
   mṛtyukāle yathā martyo viparītāni sevate
16 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
   paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam
17 yathā cāsmin bhayasthāne na bibheṣe daśānana
   vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān
18 nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm
   khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa
19 taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām
   drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām
20 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
   dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ
21 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
   kva gato lapsyase śarma bhartur mama mahātmanaḥ
22 nimeṣāntaramātreṇa vinā bhrātaram āhave
   rākṣasā nihatā yena sahasrāṇi caturdaśa
23 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
   na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam
24 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
   bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha
25 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
   jahāra pāpas taruṇīṃ viveṣṭatīṃ; nṛpātmajām āgatagātravepathum
 1 खम उत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा
  दुःखिता परमॊद्विग्ना भये महति वर्तिनी
 2 रॊषरॊदनताम्राक्षी भीमाक्षं राक्षसाधिपम
  रुदती करुणं सीता हरियमाणेदम अब्रवीत
 3 न वयपत्रपसे नीच कर्मणानेन रावण
  जञात्वा विरहितां यॊ मां चॊरयित्वा पलायसे
 4 तवयैव नूनं दुष्टात्मन भीरुणा हर्तुम इच्छता
  ममापवाहितॊ भर्ता मृगरूपेण मायया
  यॊ हि माम उद्यतस तरातुं सॊ ऽपय अयं विनिपातितः
 5 परमं खलु ते वीर्यं दृश्यते राक्षसाधम
  विश्राव्य नामधेयं हि युद्धे नास्ति जिता तवया
 6 ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे
  सत्रियाश च हरणं नीच रहिते च परस्य च
 7 कथयिष्यन्ति लॊकेषु पुरुषाः कर्म कुत्सितम
  सुनृशंसम अधर्मिष्ठं तव शौण्डीर्यमानिनः
 8 धिक ते शौर्यं च सत्त्वं च यत तवया कथितं तदा
  कुलाक्रॊशकरं लॊके धिक ते चारित्रम ईदृशम
 9 किं शक्यं कर्तुम एवं हि यज जवेनैव धावसि
  मुहूर्तम अपि तिष्ठस्व न जीवन परतियास्यसि
 10 न हि चक्षुःपथं पराप्य तयॊः पार्थिवपुत्रयॊः
   ससैन्यॊ ऽपि समर्तःस तवं मुहूर्तम अपि जीवितुम
11 न तवं तयॊः शरस्पर्शं सॊढुं शक्तः कथं चन
   वने परज्वलितस्येव सपर्शम अग्नेर विहंगमः
12 साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण
   मत्प्रधर्षणरुष्टॊ हि भरात्रा सह पतिर मम
   विधास्यति विनाशाय तवं मां यदि न मुञ्चसि
13 येन तवं वयवसायेन बलान मां हर्तुम इच्छसि
   वयवसायः स ते नीच भविष्यति निरर्थकः
14 न हय अहं तम अपश्यन्ती भर्तारं विबुधॊपमम
   उत्सहे शत्रुवशगा पराणान धारयितुं चिरम
15 न नूनं चात्मनः शरेयः पथ्यं वा समवेक्षसे
   मृत्युकाले यथा मर्त्यॊ विपरीतानि सेवते
16 मुमूर्षूणां हि सर्वेषां यत पथ्यं तन न रॊचते
   पश्यामीव हि कण्ठे तवां कालपाशावपाशितम
17 यथा चास्मिन भयस्थाने न बिभेषे दशानन
   वयक्तं हिरण्मयान हि तवं संपश्यसि महीरुहान
18 नदीं वैरतणीं घॊरां रुधिरौघनिवाहिनीम
   खड्गपत्रवनं चैव भीमं पश्यसि रावण
19 तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम
   दरक्ष्यसे शाल्मलीं तीक्ष्णाम आयसैः कण्टकैश चिताम
20 न हि तवम ईदृशं कृत्वा तस्यालीकं महात्मनः
   धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः
21 बद्धस तवं कालपाशेन दुर्निवारेण रावण
   कव गतॊ लप्स्यसे शर्म भर्तुर मम महात्मनः
22 निमेषान्तरमात्रेण विना भरातरम आहवे
   राक्षसा निहता येन सहस्राणि चतुर्दश
23 स कथं राघवॊ वीरः सर्वास्त्रकुशलॊ बली
   न तवां हन्याच छरैस तीक्ष्णैर इष्टभार्यापहारिणम
24 एतच चान्यच च परुषं वैदेही रावणाङ्कगा
   भयशॊकसमाविष्टा करुणं विललाप ह
25 तथा भृशार्तां बहु चैव भाषिणीं; विललाप पूर्वं करुणं च भामिनीम
   जहार पापस तरुणीं विवेष्टतीं; नृपात्मजाम आगतगात्रवेपथुम


Next: Chapter 52