Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 48

 1 taṃ śabdam avasuptasya jaṭāyur atha śuśruve
  niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ
 2 tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
  vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
 3 daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ
  jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ
 4 rājā sarvasya lokasya mahendravaruṇopamaḥ
  lokānāṃ ca hite yukto rāmo daśarathātmajaḥ
 5 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
  sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi
 6 kathaṃ rājā sthito dharme paradārān parāmṛśet
  rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ
  nivartaya matiṃ nīcāṃ paradārābhimarśanam
 7 na tat samācared dhīro yat paro 'sya vigarhayet
  yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt
 8 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam
  vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana
 9 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
  dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate
 10 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
   aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī
11 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
   na hi duṣṭātmanām ārya mā vasaty ālaye ciram
12 viṣaye vā pure vā te yadā rāmo mahābalaḥ
   nāparādhyati dharmātmā kathaṃ tasyāparādhyasi
13 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
   ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā
14 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
   yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi
15 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
   dahed dahana bhūtena vṛtram indrāśanir yathā
16 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
   grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi
17 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
   tad annam upabhoktavyaṃ jīryate yad anāmayam
18 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
   śarīrasya bhavet khedaḥ kas tat karma samācaret
19 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
   pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
20 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
   tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi
21 na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ
   hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva
22 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
   śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā
23 asakṛt saṃyuge yena nihatā daityadānavāḥ
   nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati
24 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
   kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ
25 na hi me jīvamānasya nayiṣyasi śubhām imām
   sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām
26 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
   jīvitenāpi rāmasya tathā daśarathasya ca
27 tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
   yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
   vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt
 1 तं शब्दम अवसुप्तस्य जटायुर अथ शुश्रुवे
  निरैक्षद रावणं कषिप्रं वैदेहीं च ददर्श सः
 2 ततः पर्वतकूटाभस तीक्ष्णतुण्डः खगॊत्तमः
  वनस्पतिगतः शरीमान वयाजहार शुभां गिरम
 3 दशग्रीवस्थितॊ धर्मे पुराणे सत्यसंश्रयः
  जटायुर नाम नाम्नाहं गृध्रराजॊ महाबलः
 4 राजा सर्वस्य लॊकस्य महेन्द्रवरुणॊपमः
  लॊकानां च हिते युक्तॊ रामॊ दशरथात्मजः
 5 तस्यैषा लॊकनाथस्य धर्मपत्नी यशस्विनी
  सीता नाम वरारॊहा यां तवं हर्तुम इहेच्छसि
 6 कथं राजा सथितॊ धर्मे परदारान परामृशेत
  रक्षणीया विशेषेण राजदारा महाबलः
  निवर्तय मतिं नीचां परदाराभिमर्शनम
 7 न तत समाचरेद धीरॊ यत परॊ ऽसय विगर्हयेत
  यथात्मनस तथान्येषां दारा रक्ष्या विमर्शनात
 8 अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्व अनागतम
  वयवस्यन्त्य अनु राजानं धर्मं पौरस्त्यनन्दन
 9 राजा धर्मश च कामश च दरव्याणां चॊत्तमॊ निधिः
  धर्मः शुभं वा पापं वा राजमूलं परवर्तते
 10 पापस्वभावश चपलः कथं तवं रक्षसां वर
   ऐश्वर्यम अभिसंप्राप्तॊ विमानम इव दुष्कृती
11 कामस्वभावॊ यॊ यस्य न स शक्यः परमार्जितुम
   न हि दुष्टात्मनाम आर्य मा वसत्य आलये चिरम
12 विषये वा पुरे वा ते यदा रामॊ महाबलः
   नापराध्यति धर्मात्मा कथं तस्यापराध्यसि
13 यदि शूर्पणखाहेतॊर जनस्थानगतः खरः
   अतिवृत्तॊ हतः पूर्वं रामेणाक्लिष्टकर्मणा
14 अत्र बरूहि यथासत्यं कॊ रामस्य वयतिक्रमः
   यस्य तवं लॊकनाथस्य हृत्वा भार्यां गमिष्यसि
15 कषिप्रं विसृज वैदेहीं मा तवा घॊरेण चक्षुषा
   दहेद दहन भूतेन वृत्रम इन्द्राशनिर यथा
16 सर्पम आशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे
   गरीवायां परतिमुक्तं च कालपाशं न पश्यसि
17 स भारः सौम्य भर्तव्यॊ यॊ नरं नावसादयेत
   तद अन्नम उपभॊक्तव्यं जीर्यते यद अनामयम
18 यत कृत्वा न भवेद धर्मॊ न कीर्तिर न यशॊ भुवि
   शरीरस्य भवेत खेदः कस तत कर्म समाचरेत
19 षष्टिवर्षसहस्राणि मम जातस्य रावण
   पितृपैतामहं राज्यं यथावद अनुतिष्ठतः
20 वृद्धॊ ऽहं तवं युवा धन्वी सरथः कवची शरी
   तथाप्य आदाय वैदेहीं कुशली न गमिष्यसि
21 न शक्तस तवं बलाद धर्तुं वैदेहीं मम पश्यतः
   हेतुभिर नयायसंयुक्तैर धरुवां वेदश्रुतीम इव
22 युध्यस्व यदि शूरॊ ऽसि मुहूर्तं तिष्ठ रावण
   शयिष्यसे हतॊ भूमौ यथापूर्वं खरस तथा
23 असकृत संयुगे येन निहता दैत्यदानवाः
   नचिराच चीरवासास तवां रामॊ युधि वधिष्यति
24 किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ
   कषिप्रं तवं नश्यसे नीच तयॊर भीतॊ न संशयः
25 न हि मे जीवमानस्य नयिष्यसि शुभाम इमाम
   सीतां कमलपत्राक्षीं रामस्य महषीं परियाम
26 अवश्यं तु मया कार्यं परियं तस्य महात्मनः
   जीवितेनापि रामस्य तथा दशरथस्य च
27 तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण
   युद्धातिथ्यं परदास्यामि यथाप्राणं निशाचर
   वृन्ताद इव फलं तवां तु पातयेयं रथॊत्तमात


Next: Chapter 49