Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 47

 1 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
  haste hastaṃ samāhatya cakāra sumahad vapuḥ
 2 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
  nonmattayā śrutau manye mama vīryaparākramau
 3 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
  āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ
 4 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
  kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim
 5 evam uktavatas tasya rāvaṇasya śikhiprabhe
  kruddhasya hariparyante rakte netre babhūvatuḥ
 6 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
  svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ
 7 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
  daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ
 8 sa parivrājakacchadma mahākāyo vihāya tat
  pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ
 9 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
  raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm
 10 sa tām asitakeśāntāṃ bhāskarasya prabhām iva
   vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt
11 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
   mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ
12 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
   naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam
   tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām
13 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
   kair guṇair anuraktāsi mūḍhe paṇḍitamānini
14 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
   asmin vyālānucarite vane vasati durmatiḥ
15 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
   jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva
16 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
   ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā
17 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
   prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ
18 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
   pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ
19 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
   aṅkenādāya vaidehīṃ ratham āropayat tadā
20 sā gṛhītāticukrośa rāvaṇena yaśasvinī
   rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane
21 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
   viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ
22 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
   bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā
23 hā lakṣmaṇa mahābāho gurucittaprasādaka
   hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā
24 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
   hriyamāṇām adharmeṇa māṃ rāghava na paśyasi
25 nanu nāmāvinītānāṃ vinetāsi paraṃtapa
   katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam
26 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
   kālo 'py aṅgī bhavaty atra sasyānām iva paktaye
27 sa karma kṛtavān etat kālopahatacetanaḥ
   jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi
28 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
   hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ
29 āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
   kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
30 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
   kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
31 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
   kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
32 daivatāni ca yānty asmin vane vividhapādape
   namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām
33 yāni kāni cid apy atra sattvāni nivasanty uta
   sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api
34 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
   vivaśāpahṛtā sītā rāvaṇeneti śaṃsata
35 viditvā māṃ mahābāhur amutrāpi mahābalaḥ
   āneṣyati parākramya vaivasvatahṛtām api
36 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
   lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ
 1 सीताया वचनं शरुत्वा दशग्रीवः परतापवान
  हस्ते हस्तं समाहत्य चकार सुमहद वपुः
 2 स मैथिलीं पुनर वाक्यं बभाषे च ततॊ भृशम
  नॊन्मत्तया शरुतौ मन्ये मम वीर्यपराक्रमौ
 3 उद्वहेयं भुजाभ्यां तु मेदिनीम अम्बरे सथितः
  आपिबेयं समुद्रं च मृत्युं हन्यां रणे सथितः
 4 अर्कं रुन्ध्यां शरैस तीक्ष्णैर विभिन्द्यां हि महीतलम
  कामरूपिणम उन्मत्ते पश्य मां कामदं पतिम
 5 एवम उक्तवतस तस्य रावणस्य शिखिप्रभे
  करुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः
 6 सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः
  सवं रूपं कालरूपाभं भेजे वैश्रवणानुजः
 7 संरक्तनयनः शरीमांस तप्तकाञ्चनकुण्डलः
  दशास्यः कार्मुकी बाणी बभूव कषणदाचरः
 8 स परिव्राजकच्छद्म महाकायॊ विहाय तत
  परतिपेदे सवकं रूपं रावणॊ राक्षसाधिपः
 9 संरक्तनयनः करॊधाज जीमूतनिचयप्रभः
  रक्ताम्बरधरस तस्थौ सत्रीरत्नं परेक्ष्य मैथिलीम
 10 स ताम असितकेशान्तां भास्करस्य परभाम इव
   वसनाभरणॊपेतां मैथिलीं रावणॊ ऽबरवीत
11 तरिषु लॊकेषु विख्यातं यदि भर्तारम इच्छसि
   माम आश्रय वरारॊहे तवाहं सदृशः पतिः
12 मां भजस्व चिराय तवम अहं शलाघ्यस तव परियः
   नैव चाहं कव चिद भद्रे करिष्ये तव विप्रियम
   तयज्यतां मानुषॊ भावॊ मयि भावः परणीयताम
13 राज्याच चयुतम असिद्धार्थं रामं परिमितायुषम
   कैर गुणैर अनुरक्तासि मूढे पण्डितमानिनि
14 यः सत्रिया वचनाद राज्यं विहाय ससुहृज्जनम
   अस्मिन वयालानुचरिते वने वसति दुर्मतिः
15 इत्य उक्त्वा मैथिलीं वाक्यं परियार्हां परियवादिनीम
   जग्राह रावणः सीतां बुधः खे रॊहिणीम इव
16 वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः
   ऊर्वॊस तु दक्षिणेनैव परिजग्राह पाणिना
17 तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम
   पराद्रवन मृत्युसंकाशं भयार्ता वनदेवताः
18 स च मायामयॊ दिव्यः खरयुक्तः खरस्वनः
   परत्यदृश्यत हेमाङ्गॊ रावणस्य महारथः
19 ततस तां परुषैर वाक्यैर अभितर्ज्य महास्वनः
   अङ्केनादाय वैदेहीं रथम आरॊपयत तदा
20 सा गृहीतातिचुक्रॊश रावणेन यशस्विनी
   रामेति सीता दुःखार्ता रामं दूरगतं वने
21 ताम अकामां स कामार्तः पन्नगेन्द्रवधूम इव
   विवेष्टमानाम आदाय उत्पपाथाथ रावणः
22 ततः सा राक्षसेन्द्रेण हरियमाणा विहायसा
   भृशं चुक्रॊश मत्तेव भरान्तचित्ता यथातुरा
23 हा लक्ष्मण महाबाहॊ गुरुचित्तप्रसादक
   हरियमाणां न जानीषे रक्षसा कामरूपिणा
24 जीवितं सुखम अर्थांश च धर्महेतॊः परित्यजन
   हरियमाणाम अधर्मेण मां राघव न पश्यसि
25 ननु नामाविनीतानां विनेतासि परंतप
   कथम एवंविधं पापं न तवं शाधि हि रावणम
26 ननु सद्यॊ ऽविनीतस्य दृश्यते कर्मणः फलम
   कालॊ ऽपय अङ्गी भवत्य अत्र सस्यानाम इव पक्तये
27 स कर्म कृतवान एतत कालॊपहतचेतनः
   जीवितान्तकरं घॊरं रामाद वयसनम आप्नुहि
28 हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह
   हरियेयं धर्मकामस्य धर्मपत्नी यशस्विनः
29 आमन्त्रये जनस्थानं कर्णिकारांश च पुष्पितान
   कषिप्रं रामाय शंसध्वं सीतां हरति रावणः
30 माल्यवन्तं शिखरिणं वन्दे परस्रवणं गिरिम
   कषिप्रं रामाय शंसध्वं सीतां हरति रावणः
31 हंससारससंघुष्टां वन्दे गॊदावरीं नदीम
   कषिप्रं रामाय शंसध्वं सीतां हरति रावणः
32 दैवतानि च यान्त्य अस्मिन वने विविधपादपे
   नमस्करॊम्य अहं तेभ्यॊ भर्तुः शंसत मां हृताम
33 यानि कानि चिद अप्य अत्र सत्त्वानि निवसन्त्य उत
   सर्वाणि शरणं यामि मृगपक्षिगणान अपि
34 हरियमाणां परियां भर्तुः पराणेभ्यॊ ऽपि गरीयसीम
   विवशापहृता सीता रावणेनेति शंसत
35 विदित्वा मां महाबाहुर अमुत्रापि महाबलः
   आनेष्यति पराक्रम्य वैवस्वतहृताम अपि
36 रामाय तु यथातत्त्वं जटायॊ हरणं मम
   लक्ष्मणाय च तत सर्वम आख्यातव्यम अशेषतः


Next: Chapter 48