Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 36

 1 kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
  balaṃ nāgasahasrasya dhārayan parvatopamaḥ
 2 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
  bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
  vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan
 3 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
  svayaṃ gatvā daśarathaṃ narendram idam abravīt
 4 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
  mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara
 5 ity evam ukto dharmātmā rājā daśarathas tadā
  pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim
 6 ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ
  kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
  badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam
 7 ity evam uktaḥ sa munī rājānaṃ punar abravīt
  rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ
 8 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
  gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ
 9 ity evam uktvā sa munis tam ādāya nṛpātmajam
  jagāma paramaprīto viśvāmitraḥ svam āśramam
 10 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
   babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ
11 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
   ekavastradharo dhanvī śikhī kanakamālayā
12 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
   adṛśyata tadā rāmo bālacandra ivoditaḥ
13 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
   balī dattavaro darpād ājagāma tadāśramam
14 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
   māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha
15 avajānann ahaṃ mohād bālo 'yam iti rāghavam
   viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ
16 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
   tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane
17 rāmasya śaravegena nirasto bhrāntacetanaḥ
   pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
   prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm
18 evam asmi tadā muktaḥ sahāyās te nipātitāḥ
   akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā
19 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
   kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi
20 krīḍā ratividhijñānāṃ samājotsavaśālinām
   rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi
21 harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām
   drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte
22 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
   parapāpair vinaśyanti matsyā nāgahrade yathā
23 divyacandanadigdhāṅgān divyābharaṇabhūṣitān
   drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān
24 hṛtadārān sadārāṃś ca daśavidravato diśaḥ
   hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān
25 śarajālaparikṣiptām agnijvālāsamāvṛtām
   pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam
26 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
   bhava svadāranirataḥ svakulaṃ rakṣarākṣasa
27 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ
   yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam
28 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ; prasahya sītāṃ yadi dharṣayiṣyasi
   gamiṣyasi kṣīṇabalaḥ sabāndhavo; yamakṣayaṃ rāmaśarāttajīvitaḥ
 1 कदा चिद अप्य अहं वीर्यात पर्यटन पृथिवीम इमाम
  बलं नागसहस्रस्य धारयन पर्वतॊपमः
 2 नीलजीमूतसंकाशस तप्तकाञ्चनकुण्डलः
  भयं लॊकस्य जनयन किरीटी परिघायुधः
  वयचरं दण्डकारण्यम ऋषिमांसानि भक्षयन
 3 विश्वामित्रॊ ऽथ धर्मात्मा मद्वित्रस्तॊ महामुनिः
  सवयं गत्वा दशरथं नरेन्द्रम इदम अब्रवीत
 4 अयं रक्षतु मां रामः पर्वकाले समाहितः
  मारीचान मे भयं घॊरं समुत्पन्नं नरेश्वर
 5 इत्य एवम उक्तॊ धर्मात्मा राजा दशरथस तदा
  परत्युवाच महाभागं विश्वामित्रं महामुनिम
 6 ऊन षॊडश वर्षॊ ऽयम अकृतास्त्रश च राघवः
  कामं तु मम यत सैन्यं मया सह गमिष्यति
  बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम
 7 इत्य एवम उक्तः स मुनी राजानं पुनर अब्रवीत
  रामान नान्यद बलं लॊके पर्याप्तं तस्य रक्षसः
 8 बालॊ ऽपय एष महातेजाः समर्थस तस्य निग्रहे
  गमिष्ये रामम आदाय सवस्ति ते ऽसतु परंतपः
 9 इत्य एवम उक्त्वा स मुनिस तम आदाय नृपात्मजम
  जगाम परमप्रीतॊ विश्वामित्रः सवम आश्रमम
 10 तं तदा दण्डकारण्ये यज्ञम उद्दिश्य दीक्षितम
   बभूवावस्थितॊ रामश चित्रं विस्फारयन धनुः
11 अजातव्यञ्जनः शरीमान बालः शयामः शुभेक्षणः
   एकवस्त्रधरॊ धन्वी शिखी कनकमालया
12 शॊभयन दण्डकारण्यं दीप्तेन सवेन तेजसा
   अदृश्यत तदा रामॊ बालचन्द्र इवॊदितः
13 ततॊ ऽहं मेघसंकाशस तप्तकाञ्चनकुण्डलः
   बली दत्तवरॊ दर्पाद आजगाम तदाश्रमम
14 तेन दृष्टः परविष्टॊ ऽहं सहसैवॊद्यतायुधः
   मां तु दृष्ट्वा धनुः सज्यम असंभ्रान्तश चकार ह
15 अवजानन्न अहं मॊहाद बालॊ ऽयम इति राघवम
   विश्वामित्रस्य तां वेदिम अध्यधावं कृतत्वरः
16 तेन मुक्तस ततॊ बाणः शितः शत्रुनिबर्हणः
   तेनाहं ताडितः कषिप्तः समुद्रे शतयॊजने
17 रामस्य शरवेगेन निरस्तॊ भरान्तचेतनः
   पातितॊ ऽहं तदा तेन गम्भीरे सागराम्भसि
   पराप्य संज्ञां चिरात तात लङ्कां परति गतः पुरीम
18 एवम अस्मि तदा मुक्तः सहायास ते निपातिताः
   अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा
19 तन मया वार्यमाणस तवं यदि रामेण विग्रहम
   करिष्यस्य आपदं घॊरां कषिप्रं पराप्य नशिष्यसि
20 करीडा रतिविधिज्ञानां समाजॊत्सवशालिनाम
   रक्षसां चैव संतापम अनर्थं चाहरिष्यसि
21 हर्म्यप्रासादसंबाधां नानारत्नविभूुषिताम
   दरक्ष्यसि तवं पुरीं लङ्कां विनष्टां मैथिलीकृते
22 अकुर्वन्तॊ ऽपि पापानि शुचयः पापसंश्रयात
   परपापैर विनश्यन्ति मत्स्या नागह्रदे यथा
23 दिव्यचन्दनदिग्धाङ्गान दिव्याभरणभूषितान
   दरक्ष्यस्य अभिहतान भूमौ तव दॊषात तु राक्षसान
24 हृतदारान सदारांश च दशविद्रवतॊ दिशः
   हतशेषान अशरणान दरक्ष्यसि तवं निशाचरान
25 शरजालपरिक्षिप्ताम अग्निज्वालासमावृताम
   परदग्धभवनां लङ्कां दरक्ष्यसि तवम असंशयम
26 परमदानां सहस्राणि तव राजन परिग्रहः
   भव सवदारनिरतः सवकुलं रक्षराक्षस
27 मानं वृद्धिं च राज्यं च जीवितं चेष्टम इात्मनः
   यदीच्छसि चिरं भॊक्तुं मा कृथा राम विप्रियम
28 निवार्यमाणः सुहृदा मया भृशं; परसह्य सीतां यदि धर्षयिष्यसि
   गमिष्यसि कषीणबलः सबान्धवॊ; यमक्षयं रामशरात्तजीवितः


Next: Chapter 37