Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 37

 1 evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge
  idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram
 2 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
  sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam
 3 dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ
  vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ
 4 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
  atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan
 5 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
  rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan
 6 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
  tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam
 7 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
  āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam
 8 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
  tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam
 9 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
  tāpaso 'yam iti jñātvā pūrvavairam anusmaran
 10 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
   jighāṃsur akṛtaprajñas taṃ prahāram anusmaran
11 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
   vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ
12 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
   ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ
13 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
   samutkrāntas tato muktas tāv ubhau rākṣasau hatau
14 śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam
   iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ
15 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
   gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam
16 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
   rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me
17 rāmam eva hi paśyāmi rahite rākṣaseśvara
   dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ
18 rakārādīni nāmāni rāmatrastasya rāvaṇa
   ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me
19 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
   raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
   na te rāmakathā kāryā yadi māṃ draṣṭum icchasi
20 idaṃ vaco bandhuhitārthinā mayā; yathocyamānaṃ yadi nābhipatsyase
   sabāndhavas tyakṣyasi jīvitaṃ raṇe; hato 'dya rāmeṇa śarair ajihmagaiḥ
 1 एवम अस्मि तदा मुक्तः कथं चित तेन संयुगे
  इदानीम अपि यद वृत्तं तच छृणुष्व यद उत्तरम
 2 राक्षसाभ्याम अहं दवाभ्याम अनिर्विण्णस तथा कृतः
  सहितॊ मृगरूपाभ्यां परविष्टॊ दण्डकावनम
 3 दीप्तजिह्वॊ महाकायस तीक्ष्णशृण्गॊ महाबलः
  वयचरन दण्डकारण्यं मांसभक्षॊ महामृगः
 4 अग्निहॊत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण
  अत्यन्तघॊरॊ वयचरंस तापसांस तान परधर्षयन
 5 निहत्य दण्डकारण्ये तापसान धर्मचारिणः
  रुधिराणि पिबंस तेषां तथा मांसानि भक्षयन
 6 ऋषिमांसाशनः करूरस तरासयन वनगॊचरान
  तदा रुधिरमत्तॊ ऽहं वयचरं दण्डकावनम
 7 तदाहं दण्डकारण्ये विचरन धर्मदूषकः
  आसादयं तदा रामं तापसं धर्मम आश्रितम
 8 वैदेहीं च महाभागां लक्ष्मणं च महारथम
  तापसं नियताहारं सर्वभूतहिते रतम
 9 सॊ ऽहं वनगतं रामं परिभूय महाबलम
  तापसॊ ऽयम इति जञात्वा पूर्ववैरम अनुस्मरन
 10 अभ्यधावं सुसंक्रुद्धस तीक्ष्णशृङ्गॊ मृगाकृतिः
   जिघांसुर अकृतप्रज्ञस तं परहारम अनुस्मरन
11 तेन मुक्तास तरयॊ बाणाः शिताः शत्रुनिबर्हणाः
   विकृष्य बलवच चापं सुपर्णानिलतुल्यगाः
12 ते बाणा वज्रसंकाशाः सुघॊरा रक्तभॊजनाः
   आजग्मुः सहिताः सर्वे तरयः संनतपर्वणः
13 पराक्रमज्ञॊ रामस्य शठॊ दृष्टभयः पुरा
   समुत्क्रान्तस ततॊ मुक्तस ताव उभौ राक्षसौ हतौ
14 शरेण मुक्तॊ रामस्य कथं चित पराप्य जीवितम
   इह परव्राजितॊ युक्तस तापसॊ ऽहं समाहितः
15 वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम
   गृहीतधनुषं रामं पाशहस्तम इवान्तकम
16 अपि रामसहस्राणि भीतः पश्यामि रावण
   रामभूतम इदं सर्वम अरण्यं परतिभाति मे
17 रामम एव हि पश्यामि रहिते राक्षसेश्वर
   दृष्ट्वा सवप्नगतं रामम उद्भ्रमामि विचेतनः
18 रकारादीनि नामानि रामत्रस्तस्य रावण
   रत्नानि च रथाश चैव तरासं संजनयन्ति मे
19 अहं तस्य परभावज्ञॊ न युद्धं तेन ते कषमम
   रणे रामेण युध्यस्व कषमां वा कुरु राक्षस
   न ते रामकथा कार्या यदि मां दरष्टुम इच्छसि
20 इदं वचॊ बन्धुहितार्थिना मया; यथॊच्यमानं यदि नाभिपत्स्यसे
   सबान्धवस तयक्ष्यसि जीवितं रणे; हतॊ ऽदय रामेण शरैर अजिह्मगैः


Next: Chapter 38