Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 35

 1 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
  pratyuvāca mahāprājño mārīco rākṣaseśvaram
 2 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
  apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ
 3 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
  ayuktacāraś capalo mahendravaruṇopamam
 4 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
  api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ
 5 api te jīvitāntāya notpannā janakātmajā
  api sītā nimittaṃ ca na bhaved vyasanaṃ mahat
 6 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
  na vinaśyet purī laṅkā tvayā saha sarākṣasā
 7 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
  ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ
 8 na ca pitrā parityakto nāmaryādaḥ kathaṃ cana
  na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ
 9 na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ
  na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ
 10 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
   kariṣyāmīti dharmātmā tataḥ pravrajito vanam
11 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
   hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam
12 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
   anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi
13 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
   rājā sarvasya lokasya devānām iva vāsavaḥ
14 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
   icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ
15 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
   rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
16 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
   cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam
17 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
   nātyāsādayituṃ tāta rāmāntakam ihārhasi
18 aprameyaṃ hi tat tejo yasya sā janakātmajā
   na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane
19 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
   dīptasyeva hutāśasya śikhā sītā sumadhyamā
20 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
   dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam
   jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham
21 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
   mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ
22 doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
   ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
   hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi
23 ahaṃ tu manye tava na kṣamaṃ raṇe; samāgamaṃ kosalarājasūnunā
   idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ; kṣamaṃ ca yuktaṃ ca niśācarādhipa
 1 तच छरुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः
  परत्युवाच महाप्राज्ञॊ मारीचॊ राक्षसेश्वरम
 2 सुलभाः पुरुषा राजन सततं परियवादिनः
  अप्रियस्य च पथ्यस्य वक्ता शरॊता च दुर्लभः
 3 न नूनं बुध्यसे रामं महावीर्यं गुणॊन्नतम
  अयुक्तचारश चपलॊ महेन्द्रवरुणॊपमम
 4 अपि सवस्ति भवेत तात सर्वेषां भुवि रक्षसाम
  अपि रामॊ न संक्रुद्धः कुर्याल लॊकम अराक्षसं
 5 अपि ते जीवितान्ताय नॊत्पन्ना जनकात्मजा
  अपि सीता निमित्तं च न भवेद वयसनं महत
 6 अपि तवाम ईश्वरं पराप्य कामवृत्तं निरङ्कुशम
  न विनश्येत पुरी लङ्का तवया सह सराक्षसा
 7 तवद्विधः कामवृत्तॊ हि दुःशीलः पापमन्त्रितः
  आत्मानं सवजनं राष्ट्रं स राजा हन्ति दुर्मतिः
 8 न च पित्रा परित्यक्तॊ नामर्यादः कथं चन
  न लुब्धॊ न च दुःशीलॊ न च कषत्रियपांसनः
 9 न च धर्मगुणैर हीनैः कौसल्यानन्दवर्धनः
  न च तीक्ष्णॊ हि भूतानां सर्वेषां च हिते रतः
 10 वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम
   करिष्यामीति धर्मात्मा ततः परव्रजितॊ वनम
11 कैकेय्याः परियकामार्थं पितुर दशरथस्य च
   हित्वा राज्यं च भॊगांश च परविष्टॊ दण्डकावनम
12 न रामः कर्कशस तात नाविद्वान नाजितेन्द्रियः
   अनृतं न शरुतं चैव नैव तवं वक्तुम अर्हसि
13 रामॊ विग्रहवान धर्मः साधुः सत्यपराक्रमः
   राजा सर्वस्य लॊकस्य देवानाम इव वासवः
14 कथं तवं तस्य वैदेहीं रक्षितां सवेन तेजसा
   इच्छसि परसभं हर्तुं परभाम इव विवस्वतः
15 शरार्चिषम अनाधृष्यं चापखड्गेन्धनं रणे
   रामाग्निं सहसा दीप्तं न परवेष्टुं तवम अर्हसि
16 धनुर्व्यादितदीप्तास्यं शरार्चिषम अमर्षणम
   चापबाणधरं वीरं शत्रुसेनापहारिणम
17 राज्यं सुखं च संत्यज्य जीवितं चेष्टम आत्मनः
   नात्यासादयितुं तात रामान्तकम इहार्हसि
18 अप्रमेयं हि तत तेजॊ यस्य सा जनकात्मजा
   न तवं समर्थस तां हर्तुं रामचापाश्रयां वने
19 पराणेभ्यॊ ऽपि परियतरा भार्या नित्यम अनुव्रता
   दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा
20 किम उद्यमं वयर्थम इमं कृत्वा ते राक्षसाधिप
   दृष्टश चेत तवं रणे तेन तद अन्तं तव जीवितम
   जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम
21 स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः
   मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम आत्मनः
22 दॊषाणां च गुणानां च संप्रधार्य बलाबलम
   आत्मनश च बलं जञात्वा राघवस्य च तत्त्वतः
   हितं हि तव निश्चित्य कषमं तवं कर्तुम अर्हसि
23 अहं तु मन्ये तव न कषमं रणे; समागमं कॊसलराजसूनुना
   इदं हि भूयः शृणु वाक्यम उत्तमं; कषमं च युक्तं च निशाचराधिप


Next: Chapter 36