Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 31

 1 tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
  amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt
 2 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
  samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase
 3 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
  lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ
 4 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
  sa tu vai saha rājyena taiś ca kāryair vinaśyati
 5 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
  varjayanti narā dūrān nadīpaṅkam iva dvipāḥ
 6 ye na rakṣanti viṣayam asvādhīnā narādhipaḥ
  te na vṛddhyā prakāśante girayaḥ sāgare yathā
 7 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
  ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi
 8 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
  asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ
 9 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
  cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ
 10 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
   svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase
11 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
   hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ
12 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
   dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā
13 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
   viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase
14 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
   vyasane sarvabhūtāni nābhidhāvanti pārthivam
15 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
   krodhanaṃ vyasane hanti svajano 'pi narādhipam
16 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
   kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati
17 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
   na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ
18 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
   evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ
19 apramattaś ca yo rājā sarvajño vijitendriyaḥ
   kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram
20 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
   vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ
21 tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ
   yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ
22 parāvamantā viṣayeṣu saṃgato; nadeśa kālapravibhāga tattvavit
   ayuktabuddhir guṇadoṣaniścaye; vipannarājyo na cirād vipatsyate
23 iti svadoṣān parikīrtitāṃs tayā; samīkṣya buddhyā kṣaṇadācareśvaraḥ
   dhanena darpeṇa balena cānvito; vicintayām āsa ciraṃ sa rāvaṇaḥ
 1 ततः शूर्पणखा दीना रावणं लॊकरावणम
  अमात्यमध्ये संक्रुद्धा परुषं वाक्यम अब्रवीत
 2 परमत्तः कामभॊगेषु सवैरवृत्तॊ निरङ्कुशः
  समुत्पन्नं भयं घॊरं बॊद्धव्यं नावबुध्यसे
 3 सक्तं गराम्येषु भॊगेषु कामवृत्तं महीपतिम
  लुब्धं न बहु मन्यन्ते शमशानाग्निम इव परजाः
 4 सवयं कार्याणि यः काले नानुतिष्ठति पार्थिवः
  स तु वै सह राज्येन तैश च कार्यैर विनश्यति
 5 अयुक्तचारं दुर्दर्शम अस्वाधीनं नराधिपम
  वर्जयन्ति नरा दूरान नदीपङ्कम इव दविपाः
 6 ये न रक्षन्ति विषयम अस्वाधीना नराधिपः
  ते न वृद्ध्या परकाशन्ते गिरयः सागरे यथा
 7 आत्मवद्भिर विगृह्य तवं देवगन्धर्वदानवैः
  अयुक्तचारश चपलः कथं राजा भविष्यसि
 8 येषां चारश च कॊशश च नयश च जयतां वर
  अस्वाधीना नरेन्द्राणां पराकृतैस ते जनैः समाः
 9 यस्मात पश्यन्ति दूरस्थान सर्वान अर्थान नराधिपाः
  चारेण तस्माद उच्यन्ते राजानॊ दीर्घचक्षुषः
 10 अयुक्तचारं मन्ये तवां पराकृतैः सचिवैर वृतम
   सवजनं च जनस्थानं हतं यॊ नावबुध्यसे
11 चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम
   हतान्य एकेन रामेण खरश च सहदूषणः
12 ऋषीणाम अभयं दत्तं कृतक्षेमाश च दण्डकाः
   धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा
13 तवं तु लुब्धः परमत्तश च पराधीनश च रावण
   विषये सवे समुत्पन्नं भयं यॊ नावबुध्यसे
14 तीक्ष्णम अल्पप्रदातारं परमत्तं गर्वितं शठम
   वयसने सर्वभूतानि नाभिधावन्ति पार्थिवम
15 अतिमानिनम अग्राह्यम आत्मसंभावितं नरम
   करॊधनं वयसने हन्ति सवजनॊ ऽपि नराधिपम
16 नानुतिष्ठति कार्याणि भयेषु न बिभेति च
   कषिप्रं राज्याच चयुतॊ दीनस तृणैस तुल्यॊ भविष्यति
17 शुष्ककाष्ठैर भवेत कार्यं लॊष्टैर अपि च पांसुभिः
   न तु सथानात परिभ्रष्टैः कार्यं सयाद वसुधाधिपैः
18 उपभुक्तं यथा वासः सरजॊ वा मृदिता यथा
   एवं राज्यात परिभ्रष्टः समर्थॊ ऽपि निरर्थकः
19 अप्रमत्तश च यॊ राजा सर्वज्ञॊ विजितेन्द्रियः
   कृतज्ञॊ धर्मशीलश च स राजा तिष्ठते चिरम
20 नयनाभ्यां परसुप्तॊ ऽपि जागर्ति नयचक्षुषा
   वयक्तक्रॊधप्रसादश च स राजा पूज्यते जनैः
21 तवं तु रावणदुर्बुद्धिर गुणैर एतैर विवर्जितः
   यस्य ते ऽविदितश चारै रक्षसां सुमहान वधः
22 परावमन्ता विषयेषु संगतॊ; नदेश कालप्रविभाग तत्त्ववित
   अयुक्तबुद्धिर गुणदॊषनिश्चये; विपन्नराज्यॊ न चिराद विपत्स्यते
23 इति सवदॊषान परिकीर्तितांस तया; समीक्ष्य बुद्ध्या कषणदाचरेश्वरः
   धनेन दर्पेण बलेन चान्वितॊ; विचिन्तयाम आस चिरं स रावणः


Next: Chapter 32