Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 32

 1 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
  amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ
 2 kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ
  kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram
 3 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
  kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā
 4 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
  tato rāmaṃ yathānyāyam ākhyātum upacakrame
 5 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
  kandarpasamarūpaś ca rāmo daśarathātmajaḥ
 6 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
  dīptān kṣipati nārācān sarpān iva mahāviṣān
 7 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
  na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge
 8 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
  indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ
 9 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
  nihatāni śarais tīkṣṇais tenaikena padātinā
 10 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
   ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
11 ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā
   strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā
12 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
   anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān
13 amarṣī durjayo jetā vikrānto buddhimān balī
   rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ
14 rāmasya tu viśālākṣī dharmapatnī yaśasvinī
   sītā nāma varārohā vaidehī tanumadhyamā
15 naiva devī na gandharvā na yakṣī na ca kiṃnarī
   tathārūpā mayā nārī dṛṣṭapūrvā mahītale
16 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
   atijīvet sa sarveṣu lokeṣv api puraṃdarāt
17 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
   tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ
18 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
   bhāryārthe tu tavānetum udyatāhaṃ varānanām
19 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
   manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi
20 yadi tasyām abhiprāyo bhāryārthe tava jāyate
   śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ
21 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
   vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ
22 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
   hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase
23 rocate yadi te vākyaṃ mamaitad rākṣaseśvara
   kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava
24 niśamya rāmeṇa śarair ajihmagair; hatāñ janasthānagatān niśācarān
   kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ; tvam adya kṛtyaṃ pratipattum arhasi
 1 ततः शूर्पणखां करुद्धां बरुवतीं परुषं वचः
  अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः
 2 कश च रामः कथं वीर्यः किं रूपः किं पराक्रमः
  किमर्थं दण्डकारण्यं परविष्टश च सुदुश्चरम
 3 आयुधं किं च रामस्य निहता येन राक्षसाः
  खरश च निहतं संख्ये दूषणस तरिशिरास तथा
 4 इत्य उक्ता राक्षसेन्द्रेण राक्षसी करॊधमूर्छिता
  ततॊ रामं यथान्यायम आख्यातुम उपचक्रमे
 5 दीर्घबाहुर विशालाक्षश चीरकृष्णाजिनाम्बरः
  कन्दर्पसमरूपश च रामॊ दशरथात्मजः
 6 शक्रचापनिभं चापं विकृष्य कनकाङ्गदम
  दीप्तान कषिपति नाराचान सर्पान इव महाविषान
 7 नाददानं शरान घॊरान न मुञ्चन्तं महाबलम
  न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे
 8 हन्यमानं तु तत सैन्यं पश्यामि शरवृष्टिभिः
  इन्द्रेणैवॊत्तमं सस्यम आहतं तव अश्मवृष्टिभिः
 9 रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
  निहतानि शरैस तीक्ष्णैस तेनैकेन पदातिना
 10 अर्धाधिकमुहूर्तेन खरश च सहदूषणः
   ऋषीणाम अभयं दत्तं कृतक्षेमाश च दण्डकाः
11 एका कथं चिन मुक्ताहं परिभूय महात्मना
   सत्रीवधं शङ्कमानेन रामेण विदितात्मना
12 भराता चास्य महातेजा गुणतस तुल्यविक्रमः
   अनुरक्तश च भक्तश च लक्ष्मणॊ नाम वीर्यवान
13 अमर्षी दुर्जयॊ जेता विक्रान्तॊ बुद्धिमान बली
   रामस्य दक्षिणे बाहुर नित्यं पराणॊ बहिष्चरः
14 रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी
   सीता नाम वरारॊहा वैदेही तनुमध्यमा
15 नैव देवी न गन्धर्वा न यक्षी न च किंनरी
   तथारूपा मया नारी दृष्टपूर्वा महीतले
16 यस्य सीता भवेद भार्या यं च हृष्टा परिष्वजेत
   अतिजीवेत स सर्वेषु लॊकेष्व अपि पुरंदरात
17 सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि
   तवानुरूपा भार्या सा तवं च तस्यास तथा पतिः
18 तां तु विस्तीर्णजघनां पीनॊत्तुङ्गपयॊधराम
   भार्यार्थे तु तवानेतुम उद्यताहं वराननाम
19 तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम
   मन्मथस्य शराणां च तवं विधेयॊ भविष्यसि
20 यदि तस्याम अभिप्रायॊ भार्यार्थे तव जायते
   शीघ्रम उद्ध्रियतां पादॊ जयार्थम इह दक्षिणः
21 कुरु परियं तथा तेषां रक्षसां राक्षसेश्वर
   वधात तस्य नृशंसस्य रामस्याश्रमवासिनः
22 तं शरैर निशितैर हत्वा लक्ष्मणं च महारथम
   हतनाथां सुखं सीतां यथावद उपभॊक्ष्यसे
23 रॊचते यदि ते वाक्यं ममैतद राक्षसेश्वर
   करियतां निर्विशङ्केन वचनं मम राघव
24 निशम्य रामेण शरैर अजिह्मगैर; हताञ जनस्थानगतान निशाचरान
   खरं च बुद्ध्वा निहतं च दूषणं; तवम अद्य कृत्यं परतिपत्तुम अर्हसि


Next: Chapter 33