Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 30

 1 tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
  hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām
 2 dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe
  dṛṣṭvā punar mahānādaṃ nanāda jaladopamā
 3 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram
  jagāma paramaudvignā laṅkāṃ rāvaṇapālitām
 4 sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ
  upopaviṣṭaṃ sacivair marudbhir iva vāsavam
 5 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
  rukmavedigataṃ prājyaṃ jvalantam iva pāvakam
 6 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
  ajeyaṃ samare śūraṃ vyāttānanam ivāntakam
 7 devāsuravimardeṣu vajrāśanikṛtavraṇam
  airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ
 8 viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam
  viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam
 9 snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam
  subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam
 10 viṣṇucakranipātaiś ca śataśo devasaṃyuge
   āhatāṅgaṃ samastaiś ca devapraharaṇais tathā
11 akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam
   kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam
12 ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam
   sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā
13 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim
   takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ
14 kailāsaṃ parvataṃ gatvā vijitya naravāhanam
   vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ
15 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam
   vināśayati yaḥ krodhād devodyānāni vīryavān
16 candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau
   nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ
17 daśavarṣasahasrāṇi tapas taptvā mahāvane
   purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ
18 devadānavagandharvapiśācapatagoragaiḥ
   abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte
19 mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ
   havirdhāneṣu yaḥ somam upahanti mahābalaḥ
20 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam
   karkaśaṃ niranukrośaṃ prajānām ahite ratam
   rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham
21 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam
   taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam
   rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam
22 tam abravīd dīptaviśālalocanaṃ; pradarśayitvā bhayamohamūrchitā
   sudāruṇaṃ vākyam abhītacāriṇī; mahātmanā śūrpaṇakhā virūpitā
 1 ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश
  हतान्य एकेन रामेण रक्षसां भीमकर्मणाम
 2 दूषणं च खरं चैव हतं तरिशिरसं रणे
  दृष्ट्वा पुनर महानादं ननाद जलदॊपमा
 3 सा दृष्ट्वा कर्म रामस्य कृतम अन्यैः सुदुष्करम
  जगाम परमौद्विग्ना लङ्कां रावणपालिताम
 4 स ददर्श विमानाग्रे रावणं दीप्ततेजसं
  उपॊपविष्टं सचिवैर मरुद्भिर इव वासवम
 5 आसीनं सूर्यसंकाशे काञ्चने परमासने
  रुक्मवेदिगतं पराज्यं जवलन्तम इव पावकम
 6 देवगन्धर्वभूतानाम ऋषीणां च महात्मनाम
  अजेयं समरे शूरं वयात्ताननम इवान्तकम
 7 देवासुरविमर्देषु वज्राशनिकृतव्रणम
  ऐरावतविषाणाग्रैर उत्कृष्टकिणवक्षसं
 8 विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम
  विशालवक्षसं वीरं राजलक्ष्मणलक्षितम
 9 सनिग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम
  सुभुजं शुक्लदशनं महास्यं पर्वतॊपमम
 10 विष्णुचक्रनिपातैश च शतशॊ देवसंयुगे
   आहताङ्गं समस्तैश च देवप्रहरणैस तथा
11 अक्षॊभ्याणां समुद्राणां कषॊभणं कषिप्रकारिणम
   कषेप्तारं पर्वताग्राणां सुराणां च परमर्दनम
12 उच्छेत्तारं च धर्माणां परदाराभिमर्शनम
   सर्वदिव्यास्त्रयॊक्तारं यज्ञविघ्नकरं सदा
13 पुरीं भॊगवतीं गत्वा पराजित्य च वासुकिम
   तक्षकस्य परियां भार्यां पराजित्य जहार यः
14 कैलासं पर्वतं गत्वा विजित्य नरवाहनम
   विमानं पुष्पकं तस्य कामगं वै जहार यः
15 वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम
   विनाशयति यः करॊधाद देवॊद्यानानि वीर्यवान
16 चन्द्रसूर्यौ महाभागाव उत्तिष्ठन्तौ परंतपौ
   निवारयति बाहुभ्यां यः शैलशिखरॊपमः
17 दशवर्षसहस्राणि तपस तप्त्वा महावने
   पुरा सवयम्भुवे धीरः शिरांस्य उपजहार यः
18 देवदानवगन्धर्वपिशाचपतगॊरगैः
   अभयं यस्य संग्रामे मृत्युतॊ मानुषाद ऋते
19 मन्त्रर अभितुष्टं पुण्यम अध्वरेषु दविजातिभिः
   हविर्धानेषु यः सॊमम उपहन्ति महाबलः
20 आप्तयज्ञहरं करूरं बरह्मघ्नं दुष्टचारिणम
   कर्कशं निरनुक्रॊशं परजानाम अहिते रतम
   रावणं सर्वभूतानां सर्वलॊकभयावहम
21 राक्षसी भरातरं करूरं सा ददर्श महाबलम
   तं दिव्यवस्त्राभरणं दिव्यमाल्यॊपशॊभितम
   राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम
22 तम अब्रवीद दीप्तविशाललॊचनं; परदर्शयित्वा भयमॊहमूर्छिता
   सुदारुणं वाक्यम अभीतचारिणी; महात्मना शूर्पणखा विरूपिता


Next: Chapter 31