Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 17

 1 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
  svecchayā ślakṣṇayā vācā smitapūrvam athābravīt
 2 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
  tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā
 3 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
  śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān
 4 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
  anurūpaś ca te bhartā rūpasyāsya bhaviṣyati
 5 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
  asapatnā varārohe merum arkaprabhā yathā
 6 iti rāmeṇa sā proktā rākṣasī kāmamohitā
  visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt
 7 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
  mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi
 8 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
  tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt
 9 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
  so 'ham āryeṇa paravān bhātrā kamalavarṇinī
 10 samṛddhārthasya siddhārthā muditāmalavarṇinī
   āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī
11 etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
   bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati
12 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
   mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ
13 iti sā lakṣmaṇenoktā karālā nirṇatodarī
   manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā
14 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
   sītayā saha durdharṣam abravīt kāmamohitā
15 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
   vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase
16 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
   tvayā saha cariṣyāmi niḥsapatnā yathāsukham
17 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
   abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva
18 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
   nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt
19 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana
   na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm
20 imāṃ virūpām asatīm atimattāṃ mahodarīm
   rākṣasīṃ puruṣavyāghra virūpayitum arhasi
21 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
   uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ
22 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
   yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam
23 sā virūpā mahāghorā rākṣasī śoṇitokṣitā
   nanāda vividhān nādān yathā prāvṛṣi toyadaḥ
24 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
   pragṛhya bāhū garjantī praviveśa mahāvanam
25 tatas tu sā rākṣasasaṃgha saṃvṛtaṃ; kharaṃ janasthānagataṃ virūpitā
   upetya taṃ bhrātaram ugratejasaṃ; papāta bhūmau gaganād yathāśaniḥ
26 tataḥ sabhāryaṃ bhayamohamūrchitā; salakṣmaṇaṃ rāghavam āgataṃ vanam
   virūpaṇaṃ cātmani śoṇitokṣitā; śaśaṃsa sarvaṃ bhaginī kharasya sā
 1 तां तु शूर्पणखां रामः कामपाशावपाशिताम
  सवेच्छया शलक्ष्णया वाचा समितपूर्वम अथाब्रवीत
 2 कृतदारॊ ऽसमि भवति भार्येयं दयिता मम
  तवद्विधानां तु नारीणां सुदुःखा ससपत्नता
 3 अनुजस तव एष मे भराता शीलवान परियदर्शनः
  शरीमान अकृतदारश च लक्ष्मणॊ नाम वीर्यवान
 4 अपूर्वी भार्यया चार्थी तरुणः परियदर्शनः
  अनुरूपश च ते भर्ता रूपस्यास्य भविष्यति
 5 एनं भज विशालाक्षि भर्तारं भरातरं मम
  असपत्ना वरारॊहे मेरुम अर्कप्रभा यथा
 6 इति रामेण सा परॊक्ता राक्षसी काममॊहिता
  विसृज्य रामं सहसा ततॊ लक्ष्मणम अब्रवीत
 7 अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी
  मया सह सुखं सर्वान दण्डकान विचरिष्यसि
 8 एवम उक्तस तु सौमित्री राक्षस्या वाक्यकॊविदः
  ततः शूर्पणखीं समित्वा लक्ष्मणॊ युक्तम अब्रवीत
 9 कथं दासस्य मे दासी भार्या भवितुम इच्छसि
  सॊ ऽहम आर्येण परवान भात्रा कमलवर्णिनी
 10 समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी
   आर्यस्य तवं विशालाक्षि भार्या भव यवीयसी
11 एतां विरूपाम असतीं करालां निर्णतॊदरीम
   भार्यां वृद्धां परित्यज्य तवाम एवैष भजिष्यति
12 कॊ हि रूपम इदं शरेष्ठं संत्यज्य वरवर्णिनि
   मानुषेषु वरारॊहे कुर्याद भावं विचक्षणः
13 इति सा लक्ष्मणेनॊक्ता कराला निर्णतॊदरी
   मन्यते तद वचः सत्यं परिहासाविचक्षणा
14 सा रामं पर्णशालायाम उपविष्टं परंतपम
   सीतया सह दुर्धर्षम अब्रवीत काममॊहिता
15 इमां विरूपाम असतीं करालां निर्णतॊदरीम
   वृद्धां भार्याम अवष्टभ्य न मां तवं बहु मन्यसे
16 अद्येमां भक्षयिष्यामि पश्यतस तव मानुषीम
   तवया सह चरिष्यामि निःसपत्ना यथासुखम
17 इत्य उक्त्वा मृगशावाक्षीम अलातसदृशेक्षणा
   अभ्यधावत सुसंक्रुद्धा महॊल्का रॊहिणीम इव
18 तां मृत्युपाशप्रतिमाम आपतन्तीं महाबलः
   निगृह्य रामः कुपितस ततॊ लक्ष्मणम अब्रवीत
19 करूरैर अनार्यैः सौमित्रे परिहासः कथं चन
   न कार्यः पश्य वैदेहीं कथं चित सौम्य जीवतीम
20 इमां विरूपाम असतीम अतिमत्तां महॊदरीम
   राक्षसीं पुरुषव्याघ्र विरूपयितुम अर्हसि
21 इत्य उक्तॊ लक्ष्मणस तस्याः करुद्धॊ रामस्य पश्यतः
   उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः
22 निकृत्तकर्णनासा तु विस्वरं सा विनद्य च
   यथागतं परदुद्राव घॊरा शूर्पणखा वनम
23 सा विरूपा महाघॊरा राक्षसी शॊणितॊक्षिता
   ननाद विविधान नादान यथा परावृषि तॊयदः
24 सा विक्षरन्ती रुधिरं बहुधा घॊरदर्शना
   परगृह्य बाहू गर्जन्ती परविवेश महावनम
25 ततस तु सा राक्षससंघ संवृतं; खरं जनस्थानगतं विरूपिता
   उपेत्य तं भरातरम उग्रतेजसं; पपात भूमौ गगनाद यथाशनिः
26 ततः सभार्यं भयमॊहमूर्छिता; सलक्ष्मणं राघवम आगतं वनम
   विरूपणं चात्मनि शॊणितॊक्षिता; शशंस सर्वं भगिनी खरस्य सा


Next: Chapter 18