Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 16

 1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
  tasmād godāvarītīrāt tato jagmuḥ svam āśramam
 2 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
  kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat
 3 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
  virarāja mahābāhuś citrayā candramā iva
  lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ
 4 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
  taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā
 5 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
  bhaginī rāmam āsādya dadarśa tridaśopamam
 6 siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam
  sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam
 7 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
  babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā
 8 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
  viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā
 9 priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā
  taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī
 10 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
   śarīrajasamāviṣṭā rākṣasī rāmam abravīt
11 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
   āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam
12 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
   ṛjubuddhitayā sarvam ākhyātum upacakrame
13 āsīd daśaratho nāma rājā tridaśavikramaḥ
   tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ
14 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
   iyaṃ bhāryā ca vaidehī mama sīteti viśrutā
15 niyogāt tu narendrasya pitur mātuś ca yantritaḥ
   dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ
16 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
   iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ
17 sābravīd vacanaṃ śrutvā rākṣasī madanārditā
   śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama
18 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
   araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā
19 rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
   pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ
20 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
   prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau
21 tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt
   samupetāsmi bhāvena bhartāraṃ puruṣottamam
   cirāya bhava bhartā me sītayā kiṃ kariṣyasi
22 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
   aham evānurūpā te bhāryā rūpeṇa paśya mām
23 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
   anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm
24 tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
   paśyan saha mayā kānta daṇḍakān vicariṣyasi
25 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
   idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ
 1 कृताभिषेकॊ रामस तु सीता सौमित्रिर एव च
  तस्माद गॊदावरीतीरात ततॊ जग्मुः सवम आश्रमम
 2 आश्रमं तम उपागम्य राघवः सहलक्ष्मणः
  कृत्वा पौर्वाह्णिकं कर्म पर्णशालाम उपागमत
 3 स रामः पर्णशालायाम आसीनः सह सीतया
  विरराज महाबाहुश चित्रया चन्द्रमा इव
  लक्ष्मणेन सह भरात्रा चकार विविधाः कथाः
 4 तदासीनस्य रामस्य कथासंसक्तचेतसः
  तं देशं राक्षसी का चिद आजगाम यदृच्छया
 5 सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः
  भगिनी रामम आसाद्य ददर्श तरिदशॊपमम
 6 सिंहॊरस्कं महाबाहुं पद्मपत्रनिभेक्षणम
  सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम
 7 रामम इन्दीवरश्यामं कन्दर्पसदृशप्रभम
  बभूवेन्द्रॊपमं दृष्ट्वा राक्षसी काममॊहिता
 8 सुमुखं दुर्मुखी रामं वृत्तमध्यं महॊदरी
  विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा
 9 परियरूपं विरूपा सा सुस्वरं भैरवस्नवा
  तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी
 10 नयायवृत्तं सुदुर्वृत्ता परियम अप्रियदर्शना
   शरीरजसमाविष्टा राक्षसी रामम अब्रवीत
11 जटी तापसरूपेण सभार्यः शरचापधृक
   आगतस तवम इमं देशं कथं राक्षससेवितम
12 एवम उक्तस तु राक्षस्या शूर्पणख्या परंतपः
   ऋजुबुद्धितया सर्वम आख्यातुम उपचक्रमे
13 आसीद दशरथॊ नाम राजा तरिदशविक्रमः
   तस्याहम अग्रजः पुत्रॊ रामॊ नाम जनैः शरुतः
14 भरातायं लक्ष्मणॊ नाम यवीयान माम अनुव्रतः
   इयं भार्या च वैदेही मम सीतेति विश्रुता
15 नियॊगात तु नरेन्द्रस्य पितुर मातुश च यन्त्रितः
   धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुम इहागतः
16 तवां तु वेदितुम इच्छामि कथ्यतां कासि कस्य वा
   इह वा किंनिमित्तं तवम आगता बरूहि तत्त्वतः
17 साब्रवीद वचनं शरुत्वा राक्षसी मदनार्दिता
   शरूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम
18 अहं शूर्पणखा नाम राक्षसी कामरूपिणी
   अरण्यं विचरामीदम एका सर्वभयंकरा
19 रावणॊ नाम मे भराता राक्षसॊ राक्षसेश्वरः
   परवृद्धनिद्रश च सदा कुम्भकर्णॊ महाबलः
20 विभीषणस तु धर्मात्मा न तु राक्षसचेष्टितः
   परख्यातवीर्यौ च रणे भरातरौ खरदूषणौ
21 तान अहं समतिक्रान्ता राम तवापूर्वदर्शनात
   समुपेतास्मि भावेन भर्तारं पुरुषॊत्तमम
   चिराय भव भर्ता मे सीतया किं करिष्यसि
22 विकृता च विरूपा च न सेयं सदृशी तव
   अहम एवानुरूपा ते भार्या रूपेण पश्य माम
23 इमां विरूपाम असतीं करालां निर्णतॊदरीम
   अनेन सह ते भरात्रा भक्षयिष्यामि मानुषीम
24 ततः पर्वतशृङ्गाणि वनानि विविधानि च
   पश्यन सह मया कान्त दण्डकान विचरिष्यसि
25 इत्य एवम उक्तः काकुत्स्थः परहस्य मदिरेक्षणाम
   इदं वचनम आरेभे वक्तुं वाक्यविशारदः


Next: Chapter 17