Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 18

 1 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām
  bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ
 2 balavikramasaṃpannā kāmagā kāmarūpiṇī
  imām avasthāṃ nītā tvaṃ kenāntakasamā gatā
 3 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
  ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha
 4 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam
  antarena sahasrākṣaṃ mahendraṃ pākaśāsanam
 5 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ
  salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ
 6 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ
  saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati
 7 kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ
  prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe
 8 taṃ na devā na gandharvā na piśācā na rākṣasāḥ
  mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave
 9 upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi
  yena tvaṃ durvinītena vane vikramya nirjitā
 10 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ
   tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt
11 taruṇau rūpasaṃpannau sukūmārau mahābalau
   puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau
12 gandharvarājapratimau pārthivavyañjanānvitau
   devau vā mānuṣau vā tau na tarkayitum utsahe
13 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
   dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā
14 tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām
   imām avasthāṃ nītāhaṃ yathānāthāsatī tathā
15 tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham
   saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani
16 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet
   tasyās tayoś ca rudhiraṃ pibeyam aham āhave
17 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān
   vyādideśa kharaḥ kruddho rākṣasān antakopamān
18 mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau
   praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha
19 tau hatvā tāṃ ca durvṛttām upāvartitum arhatha
   iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati
20 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ
   śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā
21 iti pratisamādiṣṭā rākṣasās te caturdaśa
   tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā
 1 तां तथा पतितां दृष्ट्वा विरूपां शॊणितॊक्षिताम
  भगिनीं करॊधसंतप्तः खरः पप्रच्छ राक्षसः
 2 बलविक्रमसंपन्ना कामगा कामरूपिणी
  इमाम अवस्थां नीता तवं केनान्तकसमा गता
 3 देवगन्धर्वभूतानाम ऋषीणां च महात्मनाम
  कॊ ऽयम एवं महावीर्यस तवां विरूपां चकार ह
 4 न हि पश्याम्य अहं लॊके यः कुर्यान मम विप्रियम
  अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम
 5 अद्याहं मार्गणैः पराणान आदास्ये जीवितान्तकैः
  सलिले कषीरम आसक्तं निष्पिबन्न इव सारसः
 6 निहतस्य मया संख्ये शरसंकृत्तमर्मणः
  सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति
 7 कस्य पत्ररथाः कायान मांसम उत्कृत्य संगताः
  परहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
 8 तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः
  मयापकृष्टं कृपणं शक्तास तरातुं महाहवे
 9 उपलभ्य शनैः संज्ञां तं मे शंसितुम अर्हसि
  येन तवं दुर्विनीतेन वने विक्रम्य निर्जिता
 10 इति भरातुर वचः शरुत्वा करुद्धस्य च विशेषतः
   ततः शूर्पणखा वाक्यं सबाष्पम इदम अब्रवीत
11 तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ
   पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
12 गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ
   देवौ वा मानुषौ वा तौ न तर्कयितुम उत्सहे
13 तरुणी रूपसंपन्ना सर्वाभरणभूषिता
   दृष्टा तत्र मया नारी तयॊर मध्ये सुमध्यमा
14 ताभ्याम उभाभ्यां संभूय परमदाम अधिकृत्य ताम
   इमाम अवस्थां नीताहं यथानाथासती तथा
15 तस्याश चानृजुवृत्तायास तयॊश च हतयॊर अहम
   सफेनं पातुम इच्छामि रुधिरं रणमूर्धनि
16 एष मे परथमः कामः कृतस तात तवया भवेत
   तस्यास तयॊश च रुधिरं पिबेयम अहम आहवे
17 इति तस्यां बरुवाणायां चतुर्दश महाबलान
   वयादिदेश खरः करुद्धॊ राक्षसान अन्तकॊपमान
18 मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ
   परविष्टौ दण्डकारण्यं घॊरं परमदया सह
19 तौ हत्वा तां च दुर्वृत्ताम उपावर्तितुम अर्हथ
   इयं च रुधिरं तेषां भगिनी मम पास्यति
20 मनॊरथॊ ऽयम इष्टॊ ऽसया भगिन्या मम राक्षसाः
   शीघ्रं संपद्यतां गत्वा तौ परमथ्य सवतेजसा
21 इति परतिसमादिष्टा राक्षसास ते चतुर्दश
   तत्र जग्मुस तया सार्धं घना वातेरिता यथा


Next: Chapter 19