Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 10

 1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
  pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha
 2 tau paśyamānau vividhāñ śailaprasthān vanāni ca
  nadīś ca vividhā ramyā jagmatuḥ saha sītayā
 3 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
  sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ
 4 yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
  mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ
 5 te gatvā dūram adhvānaṃ lambamāne divākare
  dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam
 6 padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam
  sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ
 7 prasannasalile ramyatasmin sarasi śuśruve
  gītavāditranirghoṣo na tu kaś cana dṛśyate
 8 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
  muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame
 9 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
  kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām
 10 tenaivam ukto dharmātmā rāghaveṇa munis tadā
   prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame
11 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
   nirmitaṃ tapasā rāma muninā māṇḍakarṇinā
12 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
   daśavarṣasahasrāṇi vāyubhakṣo jalāśraya
13 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
   abruvan vacanaṃ sarve paraspara samāgatāḥ
   asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ
14 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
   pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ
15 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
   nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye
16 tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ
   taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham
17 tatraivāpsarasaḥ pañcanivasantyo yathāsukham
   ramayanti tapoyogān muniṃ yauvanam āsthitam
18 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
   śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
19 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
   rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ
20 evaṃ kathayamānasya dadarśāśramamaṇḍalam
   kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam
21 praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
   tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale
22 uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ
   jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām
23 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
   kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit
24 kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit
   aparatrādhikān māsān adhyardham adhikaṃ kva cit
25 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
   tathā saṃvasatas tasya munīnām āśrameṣu vai
   ramataś cānukulyena yayuḥ saṃvatsarā daśa
26 parisṛtya ca dharmajño rāghavaḥ saha sītayā
   sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha
27 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
   tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ
28 athāśramastho vinayāt kadā cit taṃ mahāmunim
   upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt
29 asminn araṇye bhagavann agastyo munisattamaḥ
   vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam
30 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
   kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ
31 prasādāt tatra bhavataḥ sānujaḥ saha sītayā
   agastyam abhigaccheyam abhivādayituṃ munim
32 manoratho mahān eṣa hṛdi saṃparivartate
   yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam
33 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
   sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam
34 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
   agastyam abhigaccheti sītayā saha rāghava
35 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
   aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ
36 yojanāny āśramāt tāta yāhi catvāri vai tataḥ
   dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ
37 sthalaprāye vanoddeśe pippalīvanaśobhite
   bahupuṣpaphale ramye nānāśakuninādite
38 padminyo vividhās tatra prasannasalilāḥ śivāḥ
   haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
39 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
   dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ
40 tatrāgastyāśramapadaṃ gatvā yojanam antaram
   ramaṇīye vanoddeśe bahupādapa saṃvṛte
   raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha
41 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
   yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
   adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ
42 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
   pratasthe 'gastyam uddiśya sānujaḥ saha sītayā
43 paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān
   sarāṃsi saritaś caiva pathi mārgavaśānugāḥ
44 sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
   idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt
45 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
   agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ
46 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
   saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ
47 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
   gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ
48 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
   lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ
49 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
   pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate
50 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
   puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ
51 tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
   agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati
52 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
   yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā
53 ihaikadā kila krūro vātāpir api celvalaḥ
   bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau
54 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
   āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ
55 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
   tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā
56 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
   vātāpe niṣkramasveti svareṇa mahatā vadan
57 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
   bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat
58 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
   vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ
59 agastyena tadā devaiḥ prārthitena maharṣiṇā
   anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ
60 tataḥ saṃpannam ity uktvā dattvā hastāvasecanam
   bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata
61 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
   abravīt prahasan dhīmān agastyo munisattamaḥ
62 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
   bhrātus te meṣa rūpasya gatasya yamasādanam
63 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
   pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ
64 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
   cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ
65 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
   viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam
66 evaṃ kathayamānasya tasya saumitriṇā saha
   rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata
67 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
   praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan
68 samyak pratigṛhītas tu muninā tena rāghavaḥ
   nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca
69 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
   bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ
70 abhivādaye tvā bhagavan sukham adhyuṣito niśām
   āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam
71 gamyatām iti tenokto jagāma raghunandanaḥ
   yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan
72 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
   ciribilvān madhūkāṃś ca bilvān api ca tindukān
73 puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
   dadarśa rāmaḥ śataśas tatra kāntārapādapān
74 hastihastair vimṛditān vānarair upaśobhitān
   mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān
75 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
   pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam
76 snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
   āśramo nātidūrastho maharṣer bhāvitātmanaḥ
77 agastya iti vikhyāto loke svenaiva karmaṇā
   āśramo dṛśyate tasya pariśrānta śramāpahaḥ
78 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
   praśāntamṛgayūthaś ca nānāśakunināditaḥ
79 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
   dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā
80 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
   dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate
81 yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
   tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ
82 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
   prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ
83 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
   saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate
84 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
   agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ
85 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
   asmān adhigatān eṣa śreyasā yojayiṣyati
86 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
   śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho
87 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   agastyaṃ niyatāhāraṃ satataṃ paryupāsate
88 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
   nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ
89 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
   vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ
90 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
   tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ
91 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
   atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ
92 āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
   nivedayeha māṃ prāptam ṛṣaye saha sītayā
 1 अग्रतः परययौ रामः सीता मध्ये सुमध्यमा
  पृष्ठतस तु धनुष्पाणिर लक्ष्मणॊ ऽनुजगाम ह
 2 तौ पश्यमानौ विविधाञ शैलप्रस्थान वनानि च
  नदीश च विविधा रम्या जग्मतुः सह सीतया
 3 सारसांश चक्रवाकांश च नदीपुलिनचारिणः
  सरांसि च सपद्मानि युतानि जलजैः खगैः
 4 यूथबद्धांश च पृषतान मदॊन्मत्तान विषाणिनः
  महिषांश च वराहांश च गजांश च दरुमवैरिणः
 5 ते गत्वा दूरम अध्वानं लम्बमाने दिवाकरे
  ददृशुः सहिता रम्यं तटाकं यॊजनायतम
 6 पद्मपुष्करसंबाधं गजयूथैर अलंकृतम
  सारसैर हंसकादम्बैः संकुलं जलचारिभिः
 7 परसन्नसलिले रम्यतस्मिन सरसि शुश्रुवे
  गीतवादित्रनिर्घॊषॊ न तु कश चन दृश्यते
 8 ततः कौतूहलाद रामॊ लक्ष्मणश च महारथः
  मुनिं धर्मभृतं नाम परष्टुं समुपचक्रमे
 9 इदम अत्यद्भुतं शरुत्वा सर्वेषां नॊ महामुने
  कौतूहलं महज जातं किम इदं साधु कथ्यताम
 10 तेनैवम उक्तॊ धर्मात्मा राघवेण मुनिस तदा
   परभावं सरसः कृत्स्नम आख्यातुम उपचक्रमे
11 इदं पञ्चाप्सरॊ नाम तटाकं सार्वकालिकम
   निर्मितं तपसा राम मुनिना माण्डकर्णिना
12 स हि तेपे तपस तीव्रं माण्डकर्णिर महामुनिः
   दशवर्षसहस्राणि वायुभक्षॊ जलाश्रय
13 ततः परव्यथिताः सर्वे देवाः साग्निपुरॊगमाः
   अब्रुवन वचनं सर्वे परस्पर समागताः
   अस्मकं कस्य चित सथानम एष परार्थयते मुनिः
14 ततः कर्तुं तपॊविघ्नं सर्वैर देवैर नियॊजिताः
   परधानाप्सरसः पञ्चविद्युच्चलितवर्चसः
15 अप्सरॊभिस ततस ताभिर मुनिर दृष्टपरावरः
   नीतॊ मदनवश्यत्वं सुराणां कार्यसिद्धये
16 ताश चैवाप्सरसः पञ्चमुनेः पत्नीत्वम आगताः
   तटाके निर्मितं तासाम अस्मिन्न अन्तर्हितं गृहम
17 तत्रैवाप्सरसः पञ्चनिवसन्त्यॊ यथासुखम
   रमयन्ति तपॊयॊगान मुनिं यौवनम आस्थितम
18 तासां संक्रीडमानानाम एष वादित्रनिःस्वनः
   शरूयते भूषणॊन्मिश्रॊ गीतशब्दॊ मनॊहरः
19 आश्चर्यम इति तस्यैतद वचनं भावितात्मनः
   राघवः परतिजग्राह सह भरात्रा महायशाः
20 एवं कथयमानस्य ददर्शाश्रममण्डलम
   कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम
21 परविश्य सह वैदेह्या लक्ष्मणेन च राघवः
   तदा तस्मिन स काकुत्स्थः शरीमत्य आश्रममण्डले
22 उषित्वा सुसुखं तत्र पूर्ज्यमानॊ महर्षिभिः
   जगाम चाश्रमांस तेषां पर्यायेण तपस्विनाम
23 येषाम उषितवान पूर्वं सकाशे स महास्त्रवित
   कव चित परिदशान मासान एकं संवत्सरं कव चित
24 कव चिच च चतुरॊ मासान पञ्चषट चापरान कव चित
   अपरत्राधिकान मासान अध्यर्धम अधिकं कव चित
25 तरीन मासान अष्टमासांश च राघवॊ नयवसत सुखम
   तथा संवसतस तस्य मुनीनाम आश्रमेषु वै
   रमतश चानुकुल्येन ययुः संवत्सरा दश
26 परिसृत्य च धर्मज्ञॊ राघवः सह सीतया
   सुतीक्ष्णस्याश्रमं शरीमान पुनर एवाजगाम ह
27 स तम आश्रमम आगम्य मुनिभिः परतिपूजितः
   तत्रापि नयवसद रामः कं चित कालम अरिंदमः
28 अथाश्रमस्थॊ विनयात कदा चित तं महामुनिम
   उपासीनः स काकुत्स्थः सुतीक्ष्णम इदम अब्रवीत
29 अस्मिन्न अरण्ये भगवन्न अगस्त्यॊ मुनिसत्तमः
   वसतीति मया नित्यं कथाः कथयतां शरुतम
30 न तु जानामि तं देशं वनस्यास्य महत्तया
   कुत्राश्रमपदं पुण्यं महर्षेस तस्य धीमतः
31 परसादात तत्र भवतः सानुजः सह सीतया
   अगस्त्यम अभिगच्छेयम अभिवादयितुं मुनिम
32 मनॊरथॊ महान एष हृदि संपरिवर्तते
   यद अहं तं मुनिवरं शुश्रूषेयम अपि सवयम
33 इति रामस्य स मुनिः शरुत्वा धर्मात्मनॊ वचः
   सुतीक्ष्णः परत्युवाचेदं परीतॊ दशरथात्मजम
34 अहम अप्य एतद एव तवां वक्तुकामः सलक्ष्मणम
   अगस्त्यम अभिगच्छेति सीतया सह राघव
35 दिष्ट्या तव इदानीम अर्थे ऽसमिन सवयम एव बरवीषि माम
   अहम आख्यासि ते वत्स यत्रागस्त्यॊ महामुनिः
36 यॊजनान्य आश्रमात तात याहि चत्वारि वै ततः
   दक्षिणेन महाञ शरीमान अगस्त्यभ्रातुर आश्रमः
37 सथलप्राये वनॊद्देशे पिप्पलीवनशॊभिते
   बहुपुष्पफले रम्ये नानाशकुनिनादिते
38 पद्मिन्यॊ विविधास तत्र परसन्नसलिलाः शिवाः
   हंसकारण्डवाकीर्णाश चक्रवाकॊपशॊभिताः
39 तत्रैकां रजनीम उष्य परभाते राम गम्यताम
   दक्षिणां दिशम आस्थाय वनखण्डस्य पार्श्वतः
40 तत्रागस्त्याश्रमपदं गत्वा यॊजनम अन्तरम
   रमणीये वनॊद्देशे बहुपादप संवृते
   रंस्यते तत्र वैदेही लक्ष्मणश च तवया सह
41 स हि रम्यॊ वनॊद्देशॊ बहुपादपसंकुलः
   यदि बुद्धिः कृता दरष्टुम अगस्त्यं तं महामुनिम
   अद्यैव गमने बुद्धिं रॊचयस्व महायशः
42 इति रामॊ मुनेः शरुत्वा सह भरात्राभिवाद्य च
   परतस्थे ऽगस्त्यम उद्दिश्य सानुजः सह सीतया
43 पश्यन वनानि चित्राणि पर्वपांश चाभ्रसंनिभान
   सरांसि सरितश चैव पथि मार्गवशानुगाः
44 सुतीक्ष्णेनॊपदिष्टेन गत्वा तेन पथा सुखम
   इदं परमसंहृष्टॊ वाक्यं लक्ष्मणम अब्रवीत
45 एतद एवाश्रमपदं नूनं तस्य महात्मनः
   अगस्त्यस्य मुनेर भरातुर दृश्यते पुण्यकर्मणः
46 यथा हीमे वनस्यास्य जञाताः पथि सहस्रशः
   संनताः फलभरेण पुष्पभारेण च दरुमाः
47 पिप्पलीनां च पक्वानां वनाद अस्माद उपागतः
   गन्धॊ ऽयं पवनॊत्क्षिप्तः सहसा कटुकॊदयः
48 तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः
   लूनाश च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः
49 एतच च वनमध्यस्थं कृष्णाभ्रशिखरॊपमम
   पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते
50 विविक्तेषु च तीर्थेषु कृतस्नाना दविजातयः
   पुष्पॊपहारं कुर्वन्ति कुसुमैः सवयम आर्जितैः
51 तत सुतीक्ष्णस्य वचनं यथा सौम्य मया शरुतम
   अगस्त्यस्याश्रमॊ भरातुर नूनम एष भविष्यति
52 निगृह्य तरसा मृत्युं लॊकानां हितकाम्यया
   यस्य भरात्रा कृतेयं दिक शरण्या पुण्यकर्मणा
53 इहैकदा किल करूरॊ वातापिर अपि चेल्वलः
   भरातरौ सहिताव आस्तां बराह्मणघ्नौ महासुरौ
54 धारयन बराह्मणं रूपम इल्वलः संस्कृतं वदन
   आमन्त्रयति विप्रान स शराद्धम उद्दिश्य निर्घृणः
55 भरातरं संस्कृतं भराता ततस तं मेषरूपिणम
   तान दविजान भॊजयाम आस शराद्धदृष्टेन कर्मणा
56 ततॊ भुक्तवतां तेषां विप्राणाम इल्वलॊ ऽबरवीत
   वातापे निष्क्रमस्वेति सवरेण महता वदन
57 ततॊ भरातुर वचः शरुत्वा वातापिर मेषवन नदन
   भित्त्वा भित्वा शरीराणि बराह्मणानां विनिष्पतत
58 बराह्मणानां सहस्राणि तैर एवं कामरूपिभिः
   विनाशितानि संहत्य नित्यशः पिशिताशनैः
59 अगस्त्येन तदा देवैः परार्थितेन महर्षिणा
   अनुभूय किल शराद्धे भक्षितः स महासुरः
60 ततः संपन्नम इत्य उक्त्वा दत्त्वा हस्तावसेचनम
   भरातरं निष्क्रमस्वेति इल्वलः सॊ ऽभयभाषत
61 तं तथा भाषमाणं तु भरातरं विप्रघातिनम
   अब्रवीत परहसन धीमान अगस्त्यॊ मुनिसत्तमः
62 कुतॊ निष्क्रमितुं शक्तिर मया जीर्णस्य रक्षसः
   भरातुस ते मेष रूपस्य गतस्य यमसादनम
63 अथ तस्य वचः शरुत्वा भरातुर निधनसंश्रितम
   परधर्षयितुम आरेभे मुनिं करॊधान निशाचरः
64 सॊ ऽभयद्रवद दविजेन्द्रं तं मुनिना दीप्ततेजसा
   चक्षुषानलकल्पेन निर्दग्धॊ निधनं गतः
65 तस्यायम आश्रमॊ भरातुस तटाकवनशॊभितः
   विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम
66 एवं कथयमानस्य तस्य सौमित्रिणा सह
   रामस्यास्तं गतः सूर्यः संध्याकालॊ ऽभयवर्तत
67 उपास्य पश्चिमां संध्यां सह भरात्रा यथाविधि
   परविवेशाश्रमपदं तम ऋषिं चाभ्यवादयन
68 सम्यक परतिगृहीतस तु मुनिना तेन राघवः
   नयवसत तां निशाम एकां पराश्य मूलफलानि च
69 तस्यां रात्र्यां वयतीतायां विमले सूर्यमण्डले
   भरातरं तम अगस्त्यस्य आमन्त्रयत राघवः
70 अभिवादये तवा भगवन सुखम अध्युषितॊ निशाम
   आमन्त्रये तवां गच्छामि गुरुं ते दरष्टुम अग्रजम
71 गम्यताम इति तेनॊक्तॊ जगाम रघुनन्दनः
   यथॊद्दिष्टेन मार्गेण वनं तच चावलॊकयन
72 नीवारान पनसांस तालांस तिमिशान वञ्जुलान धवान
   चिरिबिल्वान मधूकांश च बिल्वान अपि च तिन्दुकान
73 पुष्पितान पुष्पिताग्राभिर लताभिर अनुवेष्टितान
   ददर्श रामः शतशस तत्र कान्तारपादपान
74 हस्तिहस्तैर विमृदितान वानरैर उपशॊभितान
   मत्तैः शकुनिसंघैश च शतशः परतिनादितान
75 ततॊ ऽबरवीत समीपस्थं रामॊ राजीवलॊचनः
   पृष्ठतॊ ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम
76 सनिग्धपत्रा यथा वृक्षा यथा कषान्ता मृगद्विजाः
   आश्रमॊ नातिदूरस्थॊ महर्षेर भावितात्मनः
77 अगस्त्य इति विख्यातॊ लॊके सवेनैव कर्मणा
   आश्रमॊ दृश्यते तस्य परिश्रान्त शरमापहः
78 पराज्यधूमाकुलवनश चीरमालापरिष्कृतः
   परशान्तमृगयूथश च नानाशकुनिनादितः
79 निगृह्य तरसा मृत्युं लॊकानां हितकाम्यया
   दक्षिणा दिक कृता येन शरण्या पुण्यकर्मणा
80 तस्येदम आश्रमपदं परभावाद यस्य राक्षसैः
   दिग इयं दक्षिणा तरासाद दृश्यते नॊपभुज्यते
81 यदा परभृति चाक्रान्ता दिग इयं पुण्यकर्मणा
   तदा परभृति निर्वैराः परशान्ता रजनीचराः
82 नाम्ना चेयं भगवतॊ दक्षिणा दिक परदक्षिणा
   परथिता तरिषु लॊकेषु दुर्धर्षा करूरकर्मभिः
83 मार्गं निरॊद्धुं सततं भास्करस्याचलॊत्तमः
   संदेशं पालयंस तस्य विन्ध्यशौलॊ न वर्धते
84 अयं दीर्घायुषस तस्य लॊके विश्रुतकर्मणः
   अगस्त्यस्याश्रमः शरीमान विनीतमृगसेवितः
85 एष लॊकार्चितः साधुर हिते नित्यं रतः सताम
   अस्मान अधिगतान एष शरेयसा यॊजयिष्यति
86 आराधयिष्याम्य अत्राहम अगस्त्यं तं महामुनिम
   शेषं च वनवासस्य सौम्य वत्स्याम्य अहं परभॊ
87 अत्र देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   अगस्त्यं नियताहारं सततं पर्युपासते
88 नात्र जीवेन मृषावादी करूरॊ वा यदि वा शठः
   नृशंसः काम वृत्तॊ वा मुनिर एष तथाविधः
89 अत्र देवाश च यक्षाश च नागाश च पतगैः सह
   वसन्ति नियताहारॊ धर्मम आराधयिष्णवः
90 अत्र सिद्धा महात्मानॊ विमानैः सूर्यसंनिभैः
   तयक्त्वा देहान नवैर देहैः सवर्याताः परमर्षयः
91 यक्षत्वम अमरत्वं च राज्यानि विविधानि च
   अत्र देवाः परयच्छन्ति भूतैर आराधिताः शुभैः
92 आगताः समाश्रमपदं सौमित्रे परविशाग्रतः
   निवेदयेह मां पराप्तम ऋषये सह सीतया


Next: Chapter 11