Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 9

 1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
  śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm
 2 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
  kulaṃ vyapadiśantyā ca dharmajñe janakātmaje
 3 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
  kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti
 4 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
  māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ
 5 vasanto dharmaniratā vane mūlaphalāśanāḥ
  na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ
 6 kāle kāle ca niratā niyamair vividhair vane
  bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ
 7 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
  asmān abhyavapadyeti mām ūcur dvijasattamāḥ
 8 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
  kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam
 9 prasīdantu bhavanto me hrīr eṣā hi mamātulā
  yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
  kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau
 10 sarvair eva samāgamya vāg iyaṃ samudāhṛtā
   rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
   arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati
11 homakāle tu saṃprāpte parvakāleṣu cānagha
   dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ
12 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
   gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ
13 kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān
   cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam
14 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
   tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ
15 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
   rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane
16 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
   ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje
17 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
   munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā
18 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
   na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ
19 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
   anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ
20 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
   parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
   sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane
21 ity evam uktvā vacanaṃ mahātmā; sītāṃ priyāṃ maithila rājaputrīm
   rāmo dhanuṣmān sahalakṣmaṇena; jagāma ramyāṇi tapovanāni
 1 वाक्यम एतत तु वैदेह्या वयाहृतं भर्तृभक्तया
  शरुत्वा धर्मे सथितॊ रामः परत्युवाचाथ मैथिलीम
 2 हितम उक्तं तवया देवि सनिग्धया सदृशं वचः
  कुलं वयपदिशन्त्या च धर्मज्ञे जनकात्मजे
 3 किं तु वक्ष्याम्य अहं देवि तवयैवॊक्तम इदं वचः
  कषत्रियैर धार्यते चापॊ नार्तशब्दॊ भवेद इति
 4 ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः
  मां सीते सवयम आगम्य शरण्याः शरणं गताः
 5 वसन्तॊ धर्मनिरता वने मूलफलाशनाः
  न लभन्ते सुखं भीता राक्षसैः करूरकर्मभिः
 6 काले काले च निरता नियमैर विविधैर वने
  भक्ष्यन्ते राक्षसैर भीमैर नरमांसॊपजीविभिः
 7 ते भक्ष्यमाणा मुनयॊ दण्डकारण्यवासिनः
  अस्मान अभ्यवपद्येति माम ऊचुर दविजसत्तमाः
 8 मया तु वचनं शरुत्वा तेषाम एवं मुखाच चयुतम
  कृत्वा चरणशुश्रूषां वाक्यम एतद उदाहृतम
 9 परसीदन्तु भवन्तॊ मे हरीर एषा हि ममातुला
  यदीदृशैर अहं विप्रैर उपस्थेयैर उपस्थितः
  किं करॊमीति च मया वयाहृतं दविजसंनिधौ
 10 सर्वैर एव समागम्य वाग इयं समुदाहृता
   राक्षसैर दण्डकारण्ये बहुभिः कामरूपिभिः
   अर्दिताः सम भृशं राम भवान नस तरातुम अर्हति
11 हॊमकाले तु संप्राप्ते पर्वकालेषु चानघ
   धर्षयन्ति सम दुर्धर्षा राक्षसाः पिशिताशनाः
12 राक्षसैर धर्षितानां च तापसानां तपस्विनाम
   गतिं मृगयमाणानां भवान नः परमा गतिः
13 कामं तपः परभावेन शक्ता हन्तुं निशाचरान
   चिरार्जितं तु नेच्छामस तपः खण्डयितुं वयम
14 बहुविघ्नं तपॊनित्यं दुश्चरं चैव राघव
   तेन शापं न मुञ्चामॊ भक्ष्यमाणाश च राक्षसैः
15 तद अर्द्यमानान रक्षॊभिर दण्डकारण्यवासिभिः
   रक्षनस तवं सह भरात्रा तवन्नाथा हि वयं वने
16 मया चैतद वचः शरुत्वा कार्त्स्न्येन परिपालनम
   ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे
17 संश्रुत्य च न शक्ष्यामि जीवमानः परतिश्रवम
   मुनीनाम अन्यथा कर्तुं सत्यम इष्टं हि मे सदा
18 अप्य अहं जीवितं जह्यां तवां वा सीते सलक्ष्मणाम
   न तु परतिज्ञां संश्रुत्य बराह्मणेभ्यॊ विशेषतः
19 तद अवश्यं मया कार्यम ऋषीणां परिपालनम
   अनुक्तेनापि वैदेहि परतिज्ञाय तु किं पुनः
20 मम सनेहाच च सौहार्दाद इदम उक्तं तवया वचः
   परितुष्टॊ ऽसम्य अहं सीते न हय अनिष्टॊ ऽनुशिष्यते
   सदृशं चानुरूपं च कुलस्य तव शॊभने
21 इत्य एवम उक्त्वा वचनं महात्मा; सीतां परियां मैथिल राजपुत्रीम
   रामॊ धनुष्मान सहलक्ष्मणेन; जगाम रम्याणि तपॊवनानि


Next: Chapter 10