Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 11

 1 sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
  agastyaśiṣyam āsādya vākyam etad uvāca ha
 2 rājā daśaratho nāma jyeṣṭhas tasya suto balī
  rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā
 3 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
  anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ
 4 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
  draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām
 5 tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
  tathety uktvāgniśaraṇaṃ praviveśa niveditum
 6 sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam
  kṛtāñjalir uvācedaṃ rāmāgamanam añjasā
 7 putrau daśarathasyemau rāmo lakṣmaṇa eva ca
  praviṣṭāv āśramapadaṃ sītayā saha bhāryayā
 8 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
  yad atrānantaraṃ tattvam ājñāpayitum arhasi
 9 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
  vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt
 10 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
   manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati
11 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
   praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ
12 evam uktas tu muninā dharmajñena mahātmanā
   abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ
13 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
   kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam
14 tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ
   darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām
15 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
   prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam
16 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
   praśāntahariṇākīrṇam āśramaṃ hy avalokayan
17 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
   viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ
18 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
   dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca
19 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
   taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ
   abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam
20 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
   audāryeṇāvagacchāmi nidhānaṃ tapasām imam
21 evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ
   jagrāha paramaprītas tasya pādau paraṃtapaḥ
22 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
   sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ
23 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
   kuśalapraśnam uktvā ca āsyatām iti so 'bravīt
24 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
   vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau
25 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
   uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam
26 anyathā khalu kākutstha tapasvī samudācaran
   duḥsākṣīva pare loke svāni māṃsāni bhakṣayet
27 rājā sarvasya lokasya dharmacārī mahārathaḥ
   pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ
28 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
   pūjayitvā yathākāmaṃ punar eva tato 'bravīt
29 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
   vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā
30 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
   datto mama mahendreṇa tūṇī cākṣayasāyakau
31 saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
   mahārājata kośo 'yam asir hemavibhūṣitaḥ
32 anena dhanuṣā rāma hatvā saṃkhye mahāsurān
   ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām
33 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
   jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā
34 evam uktvā mahātejāḥ samastaṃ tad varāyudham
   dattvā rāmāya bhagavān agastyaḥ punar abravīt
 1 स परविश्याश्रमपदं लक्ष्मणॊ राघवानुजः
  अगस्त्यशिष्यम आसाद्य वाक्यम एतद उवाच ह
 2 राजा दशरथॊ नाम जयेष्ठस तस्य सुतॊ बली
  रामः पराप्तॊ मुनिं दरष्टुं भार्यया सह सीतया
 3 लक्ष्मणॊ नाम तस्याहं भराता तव अवरजॊ हितः
  अनुकूलश च भक्तश च यदि ते शरॊत्रम आगतः
 4 ते वयं वनम अत्युग्रं परविष्टाः पितृशासनात
  दरष्टुम इच्छामहे सर्वे भगवन्तं निवेद्यताम
 5 तस्य तद्वचनं शरुत्वा लक्ष्मणस्य तपॊधनः
  तथेत्य उक्त्वाग्निशरणं परविवेश निवेदितुम
 6 स परविश्य मुनि शरेष्ठं तपसा दुष्प्रधर्षणम
  कृताञ्जलिर उवाचेदं रामागमनम अञ्जसा
 7 पुत्रौ दशरथस्येमौ रामॊ लक्ष्मण एव च
  परविष्टाव आश्रमपदं सीतया सह भार्यया
 8 दरष्टुं भवन्तम आयातौ शुश्रूषार्थम अरिंदमौ
  यद अत्रानन्तरं तत्त्वम आज्ञापयितुम अर्हसि
 9 ततः शिष्याद उपश्रुत्य पराप्तं रामं सलक्ष्मणम
  वैदेहीं च महाभागाम इदं वचनम अब्रवीत
 10 दिष्ट्या रामश चिरस्याद्य दरष्टुं मां समुपागतः
   मनसा काङ्क्षितं हय अस्य मयाप्य आगमनं परति
11 गम्यतां सत्कृतॊ रामः सभार्यः सहलक्ष्मणः
   परवेश्यतां समीपं मे किं चासौ न परवेशितः
12 एवम उक्तस तु मुनिना धर्मज्ञेन महात्मना
   अभिवाद्याब्रवीच छिष्यस तथेति नियताञ्जलिः
13 ततॊ निष्क्रम्य संभ्रान्तः शिष्यॊ लक्ष्मणम अब्रवीत
   कवासौ रामॊ मुनिं दरष्टुम एतु परविशतु सवयम
14 ततॊ गत्वाश्रमपदं शिष्येण सहलक्ष्मणः
   दर्शयाम आस काकुत्स्थं सीतां च जनकात्मजाम
15 तं शिष्यः परश्रितं वाक्यम अगस्त्यवचनं बरुवन
   परावेशयद यथान्यायं सत्कारार्थं सुसत्कृतम
16 परविवेश ततॊ रामः सीतया सहलक्ष्मणः
   परशान्तहरिणाकीर्णम आश्रमं हय अवलॊकयन
17 स तत्र बरह्मणः सथानम अग्नेः सथानं तथैव च
   विष्णॊः सथानं महेन्द्रस्य सथानं चैव विवस्वतः
18 सॊमस्थानं भगस्थानं सथानं कौबेरम एव च
   धातुर विधातुः सथानं च वायॊः सथानं तथैव च
19 ततः शिष्यैः परिवृतॊ मुनिर अप्य अभिनिष्पतत
   तं ददर्शाग्रतॊ रामॊ मुनीनां दीप्ततेजसं
   अब्रवीद वचनं वीरॊ लक्ष्मणं लक्ष्मिवर्धनम
20 एष लक्ष्मण निष्क्रामत्य अगस्त्यॊ भगवान ऋषिः
   औदार्येणावगच्छामि निधानं तपसाम इमम
21 एवम उक्त्वा महाबाहुर अगस्त्यं सूर्यवर्चसं
   जग्राह परमप्रीतस तस्य पादौ परंतपः
22 अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः
   सीतया सह वैदेह्या तदा राम सलक्ष्मणः
23 परतिगृह्य च काकुत्स्थम अर्चयित्वासनॊदकैः
   कुशलप्रश्नम उक्त्वा च आस्यताम इति सॊ ऽबरवीत
24 अग्निं हुत्वा परदायार्घ्यम अतिथिं परतिपूज्य च
   वानप्रस्थेन धर्मेण स तेषां भॊजनं ददौ
25 परथमं चॊपविश्याथ धर्मज्ञॊ मुनिपुंगवः
   उवाच रामम आसीनं पराञ्जलिं धर्मकॊविदम
26 अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन
   दुःसाक्षीव परे लॊके सवानि मांसानि भक्षयेत
27 राजा सर्वस्य लॊकस्य धर्मचारी महारथः
   पूजनीयश च मान्यश च भवान पराप्तः परियातिथिः
28 एवम उक्त्वा फलैर मूलैः पुष्पैश चान्यैश च राघवम
   पूजयित्वा यथाकामं पुनर एव ततॊ ऽबरवीत
29 इदं दिव्यं महच चापं हेमवज्रविभूषितम
   वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा
30 अमॊघः सूर्यसंकाशॊ बरह्मदत्तः शरॊत्तमः
   दत्तॊ मम महेन्द्रेण तूणी चाक्षयसायकौ
31 संपूर्णौ निशितैर बाणैर जवलद्भिर इव पावकैः
   महाराजत कॊशॊ ऽयम असिर हेमविभूषितः
32 अनेन धनुषा राम हत्वा संख्ये महासुरान
   आजहार शरियं दीप्तां पुरा विष्णुर दिवौकसाम
33 तद धनुस तौ च तूणीरौ शरं खड्गं च मानद
   जयाय परतिगृह्णीष्व वज्रं वज्रधरॊ यथा
34 एवम उक्त्वा महातेजाः समस्तं तद वरायुधम
   दत्त्वा रामाय भगवान अगस्त्यः पुनर अब्रवीत


Next: Chapter 12