Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 156

भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः |
अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता ||
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति |
यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत ||
तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन |
आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे ||
तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः |
दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते ||
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः |
वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||

bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ |
adhā te viṣṇo viduṣā cidardhya stomo yajñaścarādhyo haviṣmatā ||
yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
yo jātamasya mahato mahi bravat sedu śravobhiryujyaṃ cidabhyasat ||
tamu stotāraḥ pūrvyaṃ yathā vida ṛtasya gharbhaṃ januṣāpipartana |
āsya jānanto nāma cid vivaktana mahaste viṣṇo sumatiṃ bhajāmahe ||
tamasya rājā varuṇastamaśvinā kratuṃ sacanta mārutasya vedhasaḥ |
dādhāra dakṣamuttamamaharvidaṃ vrajaṃ ca viṣṇuḥ sakhivānaporṇute ||
ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
vedhā ajinvat triṣadhastha āryaṃ ṛtasya bhāghe yajamānamābhajat ||


Next: Hymn 157