Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 157

अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा |
आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक ||
यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम |
अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि ||
अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः |
तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे ||
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम |
परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा ||
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः |
युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम ||
युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः |
अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ||

abodhyaghnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā |
āyukṣātāmaśvinā yātave rathaṃ prāsāvīd devaḥ savitā jaghat pṛthak ||
yad yuñjāthe vṛṣaṇamaśvinā rathaṃ ghṛtena no madhunā kṣatramukṣatam |
asmākaṃ brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi ||
arvāṃ tricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ |
trivandhuro maghavā viśvasaubhaghaḥ śaṃ na ā vakṣad dvipade catuṣpade ||
ā na ūrjaṃ vahatamaśvinā yuvaṃ madhumatyā naḥ kaśayā mimikṣatam |
prāyustāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
yuvaṃ ha gharbhaṃ jaghatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣvantaḥ |
yuvamaghniṃ ca vṛṣaṇāvapaśca vanaspatīnraśvināvairayethām ||
yuvaṃ ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ |
atho ha kṣatramadhi dhattha ughrā yo vāṃ haviṣmānmanasā dadāśa ||


Next: Hymn 158