Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 155

पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत |
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ||
तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति |
या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः ||
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे |
दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः ||
तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः |
यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे ||
दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति |
तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ||
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत |
बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||

pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata |
yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā ||
tveṣamitthā samaraṇaṃ śimīvatorindrāviṣṇū sutapā vāmuruṣyati |
yā martyāya pratidhīyamānamit kṛśānorasturasanāmuruṣyathaḥ ||
tā īṃ vardhanti mahyasya pauṃsyaṃ ni mātarā nayati retase bhuje |
dadhāti putro.avaraṃ paraṃ piturnāma tṛtīyamadhi rocane divaḥ ||
tat-tadidasya pauṃsyaṃ ghṛṇīmasīnasya traturavṛkasya mīḷhuṣaḥ |
yaḥ pārthivāni tribhirid vighāmabhiruru kramiṣṭorughāyāya jīvase ||
dve idasya kramaṇe svardṛśo.abhikhyāya martyo bhuraṇyati |
tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇaḥ ||
caturbhiḥ sākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīnravīvipat |
bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam ||


Next: Hymn 156