Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 117

  1 [स]
      ततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः
      तूष्णींभूते महाराजे भीष्मे शंतनुनन्दने
  2 शरुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः
      ईषद आगतसंत्रासस तवरयॊपजगाम ह
  3 स ददर्श महात्मानं शरतल्पगतं तदा
      जन्म शय्या गतं देवं कार्त्तिकेयम इव परभुम
  4 निमीलिताक्षं तं वीरं साश्रुकण्ठस तदा वृषः
      अभ्येत्य पादयॊस तस्य निपपात महाद्युतिः
  5 राधेयॊ ऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस तव
      दवेष्यॊ ऽतयन्तम अनागाः सन्न इति चैनम उवाच ह
  6 तच छरुत्वा कुरुवृद्धः सबलात संवृत्त लॊचनः
      शनैर उद्वीक्ष्य स सनेहम इदं वचनम अब्रवीत
  7 रहितं धिष्ण्यम आलॊक्य समुत्सार्य च रक्षिणः
      पितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना
  8 एह्य एहि मे विप्रतीप सपर्धसे तवं मया सह
      यदि मां नाभिगच्छेथा न ते शरेयॊ भवेद धरुवम
  9 कौन्तेयस तवं न राधेयॊ विदितॊ नारदान मम
      कृष्णद्वैपायनाच चैव केशवाच च न संशयः
  10 न च दवेषॊ ऽसति मे तात तवयि सत्यं बरवीमि ते
     तेजॊवधनिमित्तं तु परुषाण्य अहम उक्तवान
 11 अकस्मात पाण्डवान हि तवं दविषसीति मतिर मम
     येनासि बहुषॊ रूक्षं चॊदितः सूर्यनन्दन
 12 जानामि समरे वीर्यं शत्रुभिर दुःसहं तव
     बरह्मण्यतां च शौर्यं च दाने च परमां गतिम
 13 न तवया सदृशः कश चित पुरुषेष्व अमरॊपम
     कुलभेदं च मत्वाहं सदा परुषम उक्तवान
 14 इष्वस्ते भारसंधाने लाघवे ऽसत्रबले तथा
     सदृशः फल्गुनेनासि कृष्णेन च महात्मना
 15 कर्ण राजपुरं गत्वा तवयैकेन धनुष्मता
     तस्यार्थे कुरुराजस्य राजानॊ मृदिता युधि
 16 तथा च बलवान राजा जला संधॊ दुरासदः
     समरे समरश्लाघी तवया न सदृशॊ ऽभवत
 17 बरह्मण्यः सत्यवादी च तेजसार्क इवापरः
     देवगर्भॊ ऽजितः संख्ये मनुष्यैर अधिकॊ भुवि
 18 वयपनीतॊ ऽदय मन्युर मे यस तवां परति पुरा कृतः
     दैवं पुरुषकारेण न शक्यम अतिवर्तितुम
 19 सॊदर्याः पाण्डवा वीरा भरातरस ते ऽरिसूदन
     संगच्छ तैर महाबाहॊ मम चेद इच्छसि परियम
 20 मया भवतु निर्वृत्तं वैरम आदित्यनन्दन
     पृथिव्यां सर्वराजानॊ भवन्त्व अद्य निरामयाः
 21 [कर्ण]
     जानाम्य अहं महाप्राज्ञ सर्वम एतन न संशयः
     यथा वदसि दुर्धर्ष कौन्तेयॊ ऽहं न सूतजः
 22 अवकीर्णस तव अहं कुन्त्या सूतेन च विवर्धितः
     भुक्त्वा दुर्यॊधनैश्वर्यं न मिथ्या कर्तुम उत्सहे
 23 वसु चैव शरीरं च यद उदारं तथा यशः
     सर्वं दुर्यॊधनस्यार्थे तयक्तं मे भूरिदक्षिण
     कॊपिताः पाण्डवा नित्यं मयाश्रित्य सुयॊधनम
 24 अवश्य भावी वै यॊ ऽरथॊ न स शक्यॊनिवर्तितुम
     दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत
 25 पृथिवी कषयशंसीनि निमित्तानि पितामह
     भवद्भिर उपलब्धानि कथितानि च संसदि
 26 पाण्डवा वासुदेवश च विदिता मम सर्वशः
     अजेयाः पुरुषैर अन्यैर इति तांश चॊत्सहामहे
 27 अनुजानीष्व मां तात युद्धे परीतमनाः सदा
     अनुज्ञातस तवया वीर युध्येयम इति मे मतिः
 28 दुरुक्तं विप्रतीपं वा संरम्भाच चापलात तथा
     यन मयापकृतं किं चित तद अनुक्षन्तुम अर्हसि
 29 [भस]
     न चेच छक्यम अथॊत्स्रष्टुं वैरम एतत सुदारुणम
     अनुजानामि कर्ण तवां युध्यस्व सवर्गकाम्यया
 30 विमन्युर गतसंरम्भः कुरु कर्म नृपस्य हि
     यथाशक्ति यथॊत्साहं सतां वृत्तेषु वृत्तवान
 31 अहं तवाम अनुजानामि यद इच्छसि तद आप्नुहि
     कषत्रधर्मजिताँल लॊकान संप्राप्स्यसि न संशयः
 32 युध्यस्व निरहंकारॊ बलवीर्य वयपाश्रयः
     धर्मॊ हि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते
 33 परशमे हि कृतॊ यत्नः सुचिरात सुचिरं मया
     न चैव शकितः कर्तुं यतॊ धर्मस ततॊ जयः
 34 [स]
     एवं बरुवन्तं गाङ्गेयम अभिवाद्य परसाद्य च
     राधेयॊ रथम आरुह्य परायात तव सुतं परति
  1 [s]
      tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ
      tūṣṇīṃbhūte mahārāje bhīṣme śaṃtanunandane
  2 śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ
      īṣad āgatasaṃtrāsas tvarayopajagāma ha
  3 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā
      janma śayyā gataṃ devaṃ kārttikeyam iva prabhum
  4 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ
      abhyetya pādayos tasya nipapāta mahādyutiḥ
  5 rādheyo 'haṃ kuruśreṣṭha nityaṃ cāṣki gatas tava
      dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha
  6 tac chrutvā kuruvṛddhaḥ sabalāt saṃvṛtta locanaḥ
      śanair udvīkṣya sa sneham idaṃ vacanam abravīt
  7 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ
      piteva putraṃ gāṅgeyaḥ pariṣvajyaika bāhunā
  8 ehy ehi me vipratīpa spardhase tvaṃ mayā saha
      yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam
  9 kaunteyas tvaṃ na rādheyo vidito nāradān mama
      kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ
  10 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te
     tejovadhanimittaṃ tu paruṣāṇy aham uktavān
 11 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama
     yenāsi bahuṣo rūkṣaṃ coditaḥ sūryanandana
 12 jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava
     brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim
 13 na tvayā sadṛśaḥ kaś cit puruṣeṣv amaropama
     kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān
 14 iṣvaste bhārasaṃdhāne lāghave 'strabale tathā
     sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā
 15 karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā
     tasyārthe kururājasya rājāno mṛditā yudhi
 16 tathā ca balavān rājā jalā saṃdho durāsadaḥ
     samare samaraślāghī tvayā na sadṛśo 'bhavat
 17 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ
     devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi
 18 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ
     daivaṃ puruṣakāreṇa na śakyam ativartitum
 19 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana
     saṃgaccha tair mahābāho mama ced icchasi priyam
 20 mayā bhavatu nirvṛttaṃ vairam ādityanandana
     pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ
 21 [karṇa]
     jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ
     yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ
 22 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ
     bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe
 23 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ
     sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa
     kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam
 24 avaśya bhāvī vai yo 'rtho na sa śakyonivartitum
     daivaṃ puruṣakāreṇa ko nivartitum utsahet
 25 pṛthivī kṣayaśaṃsīni nimittāni pitāmaha
     bhavadbhir upalabdhāni kathitāni ca saṃsadi
 26 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ
     ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe
 27 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā
     anujñātas tvayā vīra yudhyeyam iti me matiḥ
 28 duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā
     yan mayāpakṛtaṃ kiṃ cit tad anukṣantum arhasi
 29 [bhs]
     na cec chakyam athotsraṣṭuṃ vairam etat sudāruṇam
     anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā
 30 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi
     yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān
 31 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi
     kṣatradharmajitāṁl lokān saṃprāpsyasi na saṃśayaḥ
 32 yudhyasva nirahaṃkāro balavīrya vyapāśrayaḥ
     dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
 33 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā
     na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ
 34 [s]
     evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca
     rādheyo ratham āruhya prāyāt tava sutaṃ prati


Next: Chapter 1