Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 116

  1 संजय उवाच
      वयुष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
      पाण्डवा धार्तराष्ट्राश च अभिजग्मुः पितामहम
  2 तं वीरशयने वीरं शयानं कुरुसत्तमम
      अभिवाद्यॊपतस्थुर वै कषत्रियाः कषत्रियर्षभम
  3 कन्याश चन्दनचूर्णैश च लाजैर माल्यैश च सर्वशः
      सत्रियॊ बालास तथा वृद्धाः परेक्षकाश च पृथग्जनाः
      समभ्ययुः शांतनवं भूतानीव तमॊनुदम
  4 तूर्याणि गणिका वारास तथैव नटनर्तकाः
      उपानृत्यञ जगुश चैव वृद्धं कुरुपितामहम
  5 उपारम्य च युद्धेभ्यः संनाहान विप्रमुच्य च
      आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः
  6 अन्वासत दुराधर्षं देवव्रतम अरिंदमम
      अन्यॊन्यं परीतिमन्तस ते यथापूर्वं यथावयः
  7 सा पार्थिवशताकीर्णा समितिर भीष्मशॊभिता
      शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम
  8 विबभौ च नृपाणां सा पितामहम उपासताम
      देवानाम इव देवेशं पितामहम उपासताम
  9 भीष्मस तु वेदनां धैर्यान निगृह्य भरतर्षभ
      अभितप्तः शरैश चैव नातिहृष्टमनाब्रवीत
  10 शराभितप्तकायॊ ऽहं शरसंतापमूर्छितः
     पानीयम अभिकाङ्क्षे ऽहं राज्ञस तान परत्यभाषत
 11 ततस ते कषत्रिया राजन समाजह्रुः समन्ततः
     भक्ष्यान उच्चावचांस तत्र वारिकुम्भांश च शीतलान
 12 उपनीतं च तद दृष्ट्वा भीष्मः शांतनवॊ ऽबरवीत
     नाद्य तात मया शक्यं भॊगान कांश चन मानुषान
 13 उपभॊक्तुं मनुष्येभ्यः शरशय्यागते हय अहम
     परतीक्षमाणस तिष्ठामि निवृत्तिं शशिसूर्ययॊः
 14 एवम उक्त्वा शांतनवॊ दीनवाक सर्वपार्थिवान
     धनंजयं महाबाहुम अभ्यभाषत भारत
 15 अथॊपेत्य महाबाहुर अभिवाद्य पितामहम
     अतिष्ठत पराञ्जलिः परह्वः किं करॊमीति चाब्रवीत
 16 तं दृष्ट्वा पाण्डवं राजन्न अभिवाद्याग्रतः सथितम
     अभ्यभाषत धर्मात्मा भीष्मः परीतॊ धनंजयम
 17 दह्यते ऽदः शरीरं मे संस्यूतॊ ऽसमि महेषुभिः
     मर्माणि परिदूयन्ते वदनं मम शुष्यति
 18 हलादनार्थं शरीरस्य परयच्छापॊ ममार्जुन
     तवं हि शक्तॊ महेष्वास दातुम अम्भॊ यथाविधि
 19 अर्जुनस तु तथेत्य उक्त्वा रथम आरुह्य वीर्यवान
     अधिज्यं बलवत कृत्वा गाण्डीवं वयाक्षिपद धनुः
 20 तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः
     वित्रेसुः सर्वभूतानि शरुत्वा सर्वे च पार्थिवाः
 21 ततः परदक्षिणं कृत्वा रथेन रथिनां वरः
     शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम
 22 संधाय च शरं दीप्तम अभिमन्त्र्य महायशाः
     पर्जन्यास्त्रेण संयॊज्य सर्वलॊकस्य पश्यतः
     अविध्यत पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे
 23 उत्पपात ततॊ धारा विमला वारिणः शिवा
     शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च
 24 अतर्पयत ततः पार्थः शीतया वारिधारया
     भीष्मं कुरूणाम ऋषभं दिव्यकर्मपराक्रमः
 25 कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः
     विस्मयं परमं जग्मुस ततस ते वसुधाधिपाः
 26 तत कर्म परेक्ष्य बीभत्सॊर अतिमानुषम अद्भुतम
     संप्रावेपन्त कुरवॊ गावः शीतार्दिता इव
 27 विस्मयाच चॊत्तरीयाणि वयाविध्यन सर्वतॊ नृपाः
     शङ्खदुन्दुभिनिर्घॊषैस तुमुलं सर्वतॊ ऽभवत
 28 तृप्तं शांतनवश चापि राजन बीभत्सुम अब्रवीत
     सर्वपार्थिववीराणां संनिधौ पूजयन्न इव
 29 नैतच चित्रं महाबाहॊ तवयि कौरवनन्दन
     कथितॊ नारदेनासि पूर्वर्षिर अमितद्युतिः
 30 वासुदेवसहायस तवं महत कर्म करिष्यसि
     यन नॊत्सहति देवेन्द्रः सह देवैर अपि धरुवम
 31 विदुस तवां निधनं पार्थ सर्वक्षत्रस्य तद्विदः
     धनुर्धराणाम एकस तवं पृथिव्यां परवरॊ नृषु
 32 मनुष्या जगति शरेष्ठाः पक्षिणां गरुडॊ वरः
     सरसां सागरः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम
 33 आदित्यस तेजसां शरेष्ठॊ गिरीणां हिमवान वरः
     जातीनां बराह्मणः शरेष्ठः शरेष्ठस तवम असि धन्विनाम
 34 न वै शरुतं धार्तराष्ट्रेण वाक्यं; संबॊध्यमानं विदुरेण चैव
     दरॊणेन रामेण जनार्दनेन; मुहुर मुहुः संजयेनापि चॊक्तम
 35 परीतबुद्धिर हि विसंज्ञकल्पॊ; दुर्यॊधनॊ नाभ्यनन्दद वचॊ मे
     स शेष्यते वै निहतश चिराय; शास्तातिगॊ भीमबलाभिभूतः
 36 ततः शरुत्वा तद वचः कौरवेन्द्रॊ; दुर्यॊधनॊ दीनमना बभूव
     तम अब्रवीच छांतनवॊ ऽभिवीक्ष्य; निबॊध राजन भव वीतमन्युः
 37 दृष्टं दुर्यॊधनेदं ते यथा पार्थेन धीमता
     जलस्य धारा जनिता शीतस्यामृतगन्धिनः
     एतस्य कर्ता लॊके ऽसमिन नान्यः कश चन विद्यते
 38 आग्नेयं वारुणं सौम्यं वायव्यम अथ वैष्णवम
     ऐन्द्रं पाशुपतं बराह्मं पारमेष्ठ्यं परजापतेः
     धातुस तवष्टुश च सवितुर दिव्यान्य अस्त्राणि सर्वशः
 39 सर्वस्मिन मानुषे लॊके वेत्त्य एकॊ हि धनंजयः
     कृष्णॊ वा देवकीपुत्रॊ नान्यॊ वै वेद कश चन
     न शक्याः पाण्डवास तात युद्धे जेतुं कथं चन
 40 अमानुषाणि कर्माणि यस्यैतानि महात्मनः
     तेन सत्त्ववता संख्ये शूरेणाहवशॊभिना
     कृतिना समरे राजन संधिस ते तात युज्यताम
 41 यावत कृष्णॊ महाबाहुः सवाधीनः कुरुसंसदि
     तावत पार्थेन शूरेण संधिस ते तात युज्यताम
 42 यावच चमूं न ते शेषां शरैः संनतपर्वभिः
     नाशयत्य अर्जुनस तावत संधिस ते तात युज्यताम
 43 यावत तिष्ठन्ति समरे हतशेषाः सहॊदराः
     नृपाश च बहवॊ राजंस तावत संधिः परयुज्यताम
 44 न निर्दहति ते यावत करॊधदीप्तेक्षणश चमूम
     युधिष्ठिरॊ हि तावद वै संधिस ते तात युज्यताम
 45 नकुलः सहदेवश च भीमसेनश च पाण्डवः
     यावच चमूं महाराज नाशयन्ति न सर्वशः
     तावत ते पाण्डवैः सार्धं सौभ्रात्रं तात रॊचताम
 46 युद्धं मदन्तम एवास्तु तात संशाम्य पाण्डवैः
     एतत ते रॊचतां वाक्यं यद उक्तॊ ऽसि मयानघ
     एतत कषेमम अहं मन्ये तव चैव कुलस्य च
 47 तयक्त्वा मन्युम उपशाम्यस्व पार्थैः; पर्याप्तम एतद यत कृतं फल्गुनेन
     भीष्मस्यान्ताद अस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन परसीद
 48 राज्यस्यार्धं दीयतां पाण्डवानाम; इन्द्रप्रस्थं धर्मराजॊ ऽनुशास्तु
     मा मित्रध्रुक पार्थिवानां जघन्यः; पापां कीर्तिं पराप्स्यसे कौरवेन्द्र
 49 ममावसानाच छान्तिर अस्तु परजानां; संगच्छन्तां पार्थिवाः परीतिमन्तः
     पिता पुत्रं मातुलं भागिनेयॊ; भराता चैव भरातरं परैतु राजन
 50 न चेद एवं पराप्तकालं वचॊ मे; मॊहाविष्टः परतिपत्स्यस्य अबुद्ध्या
     भीष्मस्यान्ताद एतदन्ताः सथ सर्वे; सत्याम एतां भारतीम ईरयामि
 51 एतद वाक्यं सौहृदाद आपगेयॊ; मध्ये राज्ञां भारतं शरावयित्वा
     तूष्णीम आसीच छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य
  1 saṃjaya uvāca
      vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ
      pāṇḍavā dhārtarāṣṭrāś ca abhijagmuḥ pitāmaham
  2 taṃ vīraśayane vīraṃ śayānaṃ kurusattamam
      abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham
  3 kanyāś candanacūrṇaiś ca lājair mālyaiś ca sarvaśaḥ
      striyo bālās tathā vṛddhāḥ prekṣakāś ca pṛthagjanāḥ
      samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam
  4 tūryāṇi gaṇikā vārās tathaiva naṭanartakāḥ
      upānṛtyañ jaguś caiva vṛddhaṃ kurupitāmaham
  5 upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca
      āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ
  6 anvāsata durādharṣaṃ devavratam ariṃdamam
      anyonyaṃ prītimantas te yathāpūrvaṃ yathāvayaḥ
  7 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā
      śuśubhe bhāratī dīptā divīvādityamaṇḍalam
  8 vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām
      devānām iva deveśaṃ pitāmaham upāsatām
  9 bhīṣmas tu vedanāṃ dhairyān nigṛhya bharatarṣabha
      abhitaptaḥ śaraiś caiva nātihṛṣṭamanābravīt
  10 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ
     pānīyam abhikāṅkṣe 'haṃ rājñas tān pratyabhāṣata
 11 tatas te kṣatriyā rājan samājahruḥ samantataḥ
     bhakṣyān uccāvacāṃs tatra vārikumbhāṃś ca śītalān
 12 upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt
     nādya tāta mayā śakyaṃ bhogān kāṃś cana mānuṣān
 13 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgate hy aham
     pratīkṣamāṇas tiṣṭhāmi nivṛttiṃ śaśisūryayoḥ
 14 evam uktvā śāṃtanavo dīnavāk sarvapārthivān
     dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata
 15 athopetya mahābāhur abhivādya pitāmaham
     atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt
 16 taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam
     abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam
 17 dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ
     marmāṇi paridūyante vadanaṃ mama śuṣyati
 18 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna
     tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi
 19 arjunas tu tathety uktvā ratham āruhya vīryavān
     adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ
 20 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
     vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ
 21 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ
     śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam
 22 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ
     parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ
     avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe
 23 utpapāta tato dhārā vimalā vāriṇaḥ śivā
     śītasyāmṛtakalpasya divyagandharasasya ca
 24 atarpayat tataḥ pārthaḥ śītayā vāridhārayā
     bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ
 25 karmaṇā tena pārthasya śakraṣyeva vikurvataḥ
     vismayaṃ paramaṃ jagmus tatas te vasudhādhipāḥ
 26 tat karma prekṣya bībhatsor atimānuṣam adbhutam
     saṃprāvepanta kuravo gāvaḥ śītārditā iva
 27 vismayāc cottarīyāṇi vyāvidhyan sarvato nṛpāḥ
     śaṅkhadundubhinirghoṣais tumulaṃ sarvato 'bhavat
 28 tṛptaṃ śāṃtanavaś cāpi rājan bībhatsum abravīt
     sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva
 29 naitac citraṃ mahābāho tvayi kauravanandana
     kathito nāradenāsi pūrvarṣir amitadyutiḥ
 30 vāsudevasahāyas tvaṃ mahat karma kariṣyasi
     yan notsahati devendraḥ saha devair api dhruvam
 31 vidus tvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ
     dhanurdharāṇām ekas tvaṃ pṛthivyāṃ pravaro nṛṣu
 32 manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ
     sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām
 33 ādityas tejasāṃ śreṣṭho girīṇāṃ himavān varaḥ
     jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhas tvam asi dhanvinām
 34 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ; saṃbodhyamānaṃ vidureṇa caiva
     droṇena rāmeṇa janārdanena; muhur muhuḥ saṃjayenāpi coktam
 35 parītabuddhir hi visaṃjñakalpo; duryodhano nābhyanandad vaco me
     sa śeṣyate vai nihataś cirāya; śāstātigo bhīmabalābhibhūtaḥ
 36 tataḥ śrutvā tad vacaḥ kauravendro; duryodhano dīnamanā babhūva
     tam abravīc chāṃtanavo 'bhivīkṣya; nibodha rājan bhava vītamanyuḥ
 37 dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā
     jalasya dhārā janitā śītasyāmṛtagandhinaḥ
     etasya kartā loke 'smin nānyaḥ kaś cana vidyate
 38 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam
     aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ
     dhātus tvaṣṭuś ca savitur divyāny astrāṇi sarvaśaḥ
 39 sarvasmin mānuṣe loke vetty eko hi dhanaṃjayaḥ
     kṛṣṇo vā devakīputro nānyo vai veda kaś cana
     na śakyāḥ pāṇḍavās tāta yuddhe jetuṃ kathaṃ cana
 40 amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ
     tena sattvavatā saṃkhye śūreṇāhavaśobhinā
     kṛtinā samare rājan saṃdhis te tāta yujyatām
 41 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi
     tāvat pārthena śūreṇa saṃdhis te tāta yujyatām
 42 yāvac camūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ
     nāśayaty arjunas tāvat saṃdhis te tāta yujyatām
 43 yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ
     nṛpāś ca bahavo rājaṃs tāvat saṃdhiḥ prayujyatām
 44 na nirdahati te yāvat krodhadīptekṣaṇaś camūm
     yudhiṣṭhiro hi tāvad vai saṃdhis te tāta yujyatām
 45 nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ
     yāvac camūṃ mahārāja nāśayanti na sarvaśaḥ
     tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām
 46 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ
     etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha
     etat kṣemam ahaṃ manye tava caiva kulasya ca
 47 tyaktvā manyum upaśāmyasva pārthaiḥ; paryāptam etad yat kṛtaṃ phalgunena
     bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā; saṃpraśleṣaḥ sādhu rājan prasīda
 48 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām; indraprasthaṃ dharmarājo 'nuśāstu
     mā mitradhruk pārthivānāṃ jaghanyaḥ; pāpāṃ kīrtiṃ prāpsyase kauravendra
 49 mamāvasānāc chāntir astu prajānāṃ; saṃgacchantāṃ pārthivāḥ prītimantaḥ
     pitā putraṃ mātulaṃ bhāgineyo; bhrātā caiva bhrātaraṃ praitu rājan
 50 na ced evaṃ prāptakālaṃ vaco me; mohāviṣṭaḥ pratipatsyasy abuddhyā
     bhīṣmasyāntād etadantāḥ stha sarve; satyām etāṃ bhāratīm īrayāmi
 51 etad vākyaṃ sauhṛdād āpageyo; madhye rājñāṃ bhārataṃ śrāvayitvā
     tūṣṇīm āsīc chalyasaṃtaptamarmā; yatvātmānaṃ vedanāṃ saṃnigṛhya


Next: Chapter 117